समाचारं

नानजिङ्ग-नगरस्य एकः वकिल-संस्था प्रशिक्षु-वकीलानां नियुक्तिं करोति, येषां हेलिकॉप्टर-उड्डयनं कर्तुं शक्यते इति आवश्यकम् अस्ति, द्वौ जनाः पूर्वमेव आवेदनं कृतवन्तः।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव नानजिंग्-नगरस्य एकेन विधिसंस्थायाः प्रशिक्षुवकीलानां सहायकानां च भर्तीसूचना प्रकाशिता, यत्र "प्रकरणानाम् निबन्धने मेजबानवकीलस्य सहायतायाः अतिरिक्तं सः लघुहेलिकॉप्टरं चालयितुं शक्नोति" इति अपेक्षा कृता, येन नेटिजनानाम् मध्ये उष्णचर्चा आरब्धा: भविष्यति वा इति कार्यस्य कृते आवेदनं कुर्वन्तः वकिलाः? वेतनं किम् ?

३ सितम्बर् दिनाङ्के सम्बद्धस्य वकिलसंस्थायाः प्रभारी प्रासंगिकः व्यक्तिः झाङ्गमहोदयः अपस्ट्रीम न्यूज (रिपोर्ट् ईमेल: [email protected]) इति संवाददातारं प्रति अवदत् यत् "भर्तेः आवश्यकताः सत्याः सन्ति तथा च वेतनं वार्तालापयोग्यम् अस्ति। सम्प्रति द्वौ जनाः आवेदनं कर्तुं पञ्जीकरणं कृतवन्तः।"

अपस्ट्रीम न्यूजस्य एकः संवाददाता भर्तीसूचनायाः स्क्रीनशॉट् तः दृष्टवान् यत् वकीलसंस्था त्रीन् प्रशिक्षुवकीलान् सहायकान् च नियुक्तं करोति। प्रायोजकवकीलस्य प्रकरणानाम् निबन्धने सहायतायाः अतिरिक्तं प्रशिक्षुवकीलानां समवर्तीपदानि अपि धारयितुं आवश्यकाः सन्ति: लघुहेलिकॉप्टरस्य चालनं, विधिसंस्थायाः मध्याह्नभोजनं करणं (सद्रुचिगन्धयुक्तेभ्यः प्राधान्यं दीयते), प्रबन्धने निदेशकस्य सहायता च विधिसंस्थायाः प्रशासनिककार्याणि (लेखाशास्त्रस्य प्रशासनिकअनुभवयुक्तानां वा प्राधान्यं दीयते) .

नानजिङ्ग्-नगरस्य एकेन वकिल-संस्थायाः प्रशिक्षुवकीलानां सहायकानां च नियुक्ति-सूचना स्थापिता, यस्मिन् व्यक्तिः लघु-हेलिकॉप्टरं चालयितुं शक्नोति इति आवश्यकम् आसीत् । चित्रस्रोतः/अन्तर्जालम्

सितम्बर्-मासस्य ३ दिनाङ्के अपस्ट्रीम-न्यूज-संस्थायाः एकः संवाददाता तत्र सम्बद्धस्य वकिल-संस्थायाः औद्योगिक-व्यापारिक-पञ्जीकरण-सङ्ख्यां फ़ोनं कृतवान् । वकिलसंस्थायाः प्रभारी प्रासंगिकः झाङ्गमहोदयः पत्रकारैः सह अवदत् यत् "यतो हि वयं प्रायः प्रतिदिनं यात्रां कुर्मः, अतः वयं प्रायः उच्चवेगयुक्तरेलयानं गृह्णामः। परन्तु विमानस्य तुलने उच्चवेगयुक्तस्य रेलयानस्य वेगः समानः नास्ति level.

वेतनविषये झाङ्गमहोदयः अवदत् यत् तस्य विषये व्यक्तिगतरूपेण चर्चा आवश्यकी अस्ति। सः व्याख्यातवान् यत् – “आवेदकाः हेलिकॉप्टर-चालन-योग्यता-प्रमाणपत्राणि, कानूनी-व्यावसायिक-योग्यता-प्रमाणपत्राणि इत्यादीनि साक्षात्काराय विधि-संस्थायाः समीपम् आनयेयुः यत् तेषां वाहनचालन-कौशलं प्रवीणम् अस्ति वा, तेषां चरित्रं च अस्ति वा इति a helicopter. न तु दर्शयितुं, अपितु कार्यदक्षतां शीघ्रं वर्धयितुं” इति ।

एकः अपस्ट्रीम न्यूज रिपोर्टरः नानजिंग वकिलसङ्घस्य आधिकारिकजालस्थले "कानूनसंस्थानियुक्तिः" इति स्तम्भे प्रवेशं कृत्वा दृष्टवान् यत् विधिसंस्था ११ अगस्तदिनाङ्के "साझेदारानाम्, पूर्णकालिकानाम्, अंशकालिकानाञ्च वकिलानां, प्रशिक्षुणां च" भर्तीसूचनाः प्रकाशितवती , २०२४, यस्मिन् प्रशिक्षुणां आवश्यकताः समाविष्टाः आसन् अद्यत्वे विधिसंस्थाः किं प्रकाशयन्ति इति असङ्गतम् । अस्मिन् विषये नानजिंग-वकील-सङ्घस्य एकः कर्मचारी अवदत् यत् - "'कानून-संस्थायाः भर्ती' इति स्तम्भस्य विषयवस्तु विधि-संस्थायाः एव प्रदत्ता अस्ति । साक्षात्काराय आवेदनं कुर्वन् विधि-संस्थायाः स्वकीयाः भर्ती-आवश्यकता प्रबलाः भविष्यन्ति

अपस्ट्रीम न्यूज रिपोर्टरः फेङ्ग शेंग्योङ्गः झाङ्ग यिदान इत्यस्य प्रशिक्षुः अस्ति