समाचारं

किं तादृशः "अनुष्ठानात्मकः भावः" आवश्यकः ? बीजिंग-नगरस्य एका महिला कारं विक्रीय सिम्फोनी-वाद्यसमूहं भाडेन गृह्णाति, यत् एतत् समारोहं कर्तुं शक्नोति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव केचन नेटिजनाः समुदायस्य एकं क्रीडाकारं परितः सङ्गीतं वादयन्तं सिम्फोनी-वाद्यसमूहस्य छायाचित्रं गृहीतवन्तः पश्चात् ते ज्ञातवन्तः यत् वस्तुतः कारस्य स्वामी एव कारं विक्रयति, धारयति च कारस्य कृते "ब्रेकअप समारोहः"!

चित्रम् १ विडियो स्क्रीनशॉट् टिप्पणी: चित्रं अन्तर्जालतः आगच्छति

कारस्वामिनी ९५ वर्षाणाम् अनन्तरं बीजिंगनगरस्य बालिका इति कथ्यते । कारः मम पितुः उपहारः आसीत्, ५ वर्षाणि यावत् मया सह अस्ति अधुना मया तत् विक्रेतव्यं यतः अहं तस्य स्थाने अन्यं स्थापयितुम् इच्छामि। बालिका स्वकारेन सह विच्छेदं कर्तुं अनिच्छां अनुभवति स्म, अतः सा विशेषतया रूसदेशस्य केन्द्रीयसङ्गीतसंरक्षणालयस्य, सेण्ट् पीटर्स्बर्ग् राज्यस्य संगीतसंरक्षणालयस्य च सङ्गीतकारानाम् आमन्त्रणं कृतवती यत् ते स्वकारस्य विच्छेदसमारोहं कुर्वन्तु सा कारस्य कृते भावुकं विच्छेदपत्रमपि लिखितवती, "चिह्नं" अपि याचितवती यस्य अर्थः उत्तमः विवाहः इति, आशां कुर्वती यत् कारः विश्वसनीयं नूतनं स्वामिनं प्राप्स्यति इति ।

चित्रम् २ ली-महोदयायाः हस्तलिखितं “ब्रेकअप-पत्रम्” टिप्पणी : चित्रं अन्तर्जालतः आगतं

चित्रम् ३ सुश्री ली इत्यनेन प्राप्तं विवाहस्य समर्थनम् : चित्रं अन्तर्जालतः आगतं

अस्याः घटनायाः कारणात् सामाजिकमाध्यमेषु उष्णचर्चा उत्पन्ना । केचन नेटिजनाः मन्यन्ते यत् एषः समारोहः अतीव आडम्बरपूर्णः अस्ति तथा च सूचयन्ति यत् कारस्वामिनः उत्तमं विक्रयमूल्यं प्राप्तुं स्ववाहनानां दैनिकं परिपालनं प्रति अधिकं ध्यानं दातव्यम् इति। अन्ये नेटिजनाः स्वस्य अवगमनं प्रकटितवन्तः, मन्यन्ते च यत् दीर्घकालं यावत् भवतः सह गमिष्यमाणानां वस्तूनाम् भावनात्मकरूपेण निवेशः मानवस्य स्वभावः एव, भवान् यथापि उत्सवं करोति चेदपि उत्सवं कर्तुं युक्तम् इति

अतः, विदाईसमारोहः "विवाहचिह्नः" च वाहनस्य उत्तमविक्रयणं कर्तुं साहाय्यं कर्तुं शक्नोति वा? अस्मिन् विषये गुआजी-प्रयुक्तकारस्य कर्मचारिणः अवदन् यत् ते वाहनानां वास्तविकस्थित्या आधारेण व्यावसायिकनिरीक्षणं करिष्यन्ति, देशे सर्वत्र क्रेतृणां बोलीं कर्तुं अलमार्यां स्थापयिष्यन्ति च। यद्यपि "विवाहमुद्रा" इत्यादीनि भावनात्मकानि तत्त्वानि निरीक्षणप्रतिवेदने न प्रतिबिम्बितानि भविष्यन्ति तथापि कारस्वामिनः वाहनस्य प्रति गहनः स्नेहः खलु वाहनस्य स्थितिः प्रतिबिम्बितः भवितुम् अर्हति कर्मचारिणः प्रकाशितवन्तः यत् कारस्वामिना कारस्य सावधानीपूर्वकं परिपालनेन कारस्य उत्तमस्थितिः कृता, नीलाम्यां च उत्तमं मूल्यं आनयिष्यति इति अपेक्षा अस्ति।