समाचारं

क्षियाङ्गयांग्-नगरस्य फन्चेङ्ग-मण्डले द्वितीय-बालवाटिकायाः ​​हेङ्गझुआङ्ग-शाखा : आशा-जीवनशक्ति-पूर्णा नूतन-सत्रे सुख-रेलगाडी प्रस्थायति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिंगचु नेट् (हुबेई दैनिक नेट) (संवाददाता वु कियान् तथा झाङ्ग जिन्) २ सितम्बर् दिनाङ्कस्य प्रातःकाले ज़ियाङ्गयांगनगरस्य फन्चेङ्गमण्डले द्वितीयबालवाटिकायाः ​​हेङ्गझुआङ्गशाखा नूतनसत्रस्य आनन्देन परिपूर्णा आसीत्। बालवाड़ी "सुखयानं" इति विषयेण उद्घाटनसमारोहस्य सावधानीपूर्वकं योजनां कृतवती, यस्य उद्देश्यं बालकानां कृते महता अपेक्षायाः सह नूतनसत्रे प्रवेशाय उष्णं रोचकं च वातावरणं निर्मातव्यम् इति।
बालकाः विशेषाणि "सुखम्" इति टिकटं धारयित्वा शिक्षकानां मार्गदर्शनेन नूतनसत्रं प्रति गच्छन्त्याः रेलयानस्य सवारीं कुर्वन्ति इव सुखेन बालवाड़ीं प्रविष्टवन्तः। परिसरं प्रविष्टमात्रेण भवन्तः रङ्गिणः गुब्बारेण मेहराबाः, नेत्रयोः आकर्षकं "वयं विद्यालयं आरभामः" इति पृष्ठभूमिभित्तिः, शिक्षकानां स्वनिर्मितेन "बालानां स्वागतम्" इति चिह्नं च स्वागतं करिष्यन्ति सम्पूर्णं बालवाड़ी इव अलङ्कृतम् अस्ति a fairy tale world.
उद्घाटनकार्यक्रमस्य दृश्यम्। फोटो संवाददाता के सौजन्य से
उद्यानगीतैः सह कुरकुरैः मधुरैः च बालकैः चिरकालात् नष्टेन आचार्येण सह आलिंगनं कृत्वा गपशपं कृत्वा ग्रीष्मकालीनावकाशे दृष्टं श्रुतं च साझां कृतवन्तः कक्षायां शिक्षकाः न केवलं बालकानां स्वास्थ्यं सुरक्षां च सुनिश्चित्य तेषां तापमानं गृहीतवन्तः, अपितु बालानाम् अग्रिमवर्गे उन्नतिं कर्तुं गौरवं प्रेरयितुं गेमिफिकेशनस्य उपयोगं अपि कृतवन्तः। बालकाः उत्साहेन नूतनकक्षायाः प्रत्येकं कोणं अन्वेषयन्ति स्म, नूतनसत्रे आश्चर्यं अन्विष्यन्ते स्म ।
एतत् नवीनं कदमः न केवलं बालकानां संस्कारस्य भावम् अयच्छत्, अपितु नूतनसत्रस्य प्रतीक्षां कर्तुं प्रेरितवान् । उष्णनेत्रैः, दयालुवचनैः च शिक्षकाः प्रत्येकं महत्त्वपूर्णं क्षणं बालकैः सह गच्छन्ति, बालवाड़ीयाः प्रत्येकं कोणं नूतनसत्रस्य आशायाः, जीवन्ततायाः च पूर्णं कुर्वन्ति।
प्रतिवेदन/प्रतिक्रिया