समाचारं

प्रियः शिशुः पञ्जीकरणं करोति, "युवा" सौन्दर्यं पश्यति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रायद्वीप सर्वमाध्यम संवाददाता लियू जिंग संवाददाता लुआन चाओक्सिन्

२ सितम्बर् दिनाङ्के जियाओझौ यिंगहाई केन्द्रीयबालवाटिकायाः ​​प्रियबालाः नूतनसत्रस्य अपेक्षाभिः आकांक्षया च सजीवस्य नूतनस्य विद्यालयस्य ऋतुस्य आरम्भं कृतवन्तः। बालकाः हास्येन अन्वेषणेन च नूतनसत्रस्य आरम्भं कर्तुं बालवाड़ीशिक्षकाः "नवप्रकरणस्य आरम्भः, नूतनस्वप्नस्य निर्माणं" इति विषयेण विद्यालयस्य उद्घाटनकार्यक्रमस्य सावधानीपूर्वकं योजनां कृतवन्तः

बालवाड़ीं प्रविष्टानां लघुवर्गस्य बालकानां कृते शिक्षकाः पूर्वमेव द्वारे अभिवादनं कृतवन्तः, तेषां नूतनानां मित्राणां आगमनस्य च उष्णं आलिंगनेन, प्रोत्साहनवचनेन च स्वागतं कृतवन्तः। केचन बालकाः नूतनवातावरणस्य विषये घबरान्ति, मातापितरौ त्यक्तुं अनिच्छन्ति, अन्ये तु उत्साहिताः भवन्ति । शिक्षकाः धैर्यपूर्वकं तान् परिचर्याम्, समर्थनं च ददति, बालकानां कृते सुरक्षायाः, बलस्य च भावः प्रसारयितुं सौम्यकर्मणां उपयोगं कुर्वन्ति, येन बालकाः अनुभवन्ति यत् शिक्षकाः तेषां भविष्यस्य वृद्धिमार्गे सर्वदा तेषां सह गमिष्यन्ति इति

मध्यम-वरिष्ठवर्गेषु बालकानां कृते अस्य विद्यालयस्य ऋतुस्य अपि महत् महत्त्वम् अस्ति । गम्भीरध्वज-उत्थापन-समारोहस्य, रोचक-साइन-इन-क्रियाकलापस्य, विद्यालयवर्षस्य सजीव-रोचक-प्रथम-पाठस्य च माध्यमेन ते वर्धमानस्य आनन्दं अनुभवन्ति स्म एतानि कार्याणि न केवलं हास्य-हास्य-माध्यमेन बालकान् परस्परं समीपं नीतवन्तः, अपितु वृद्धेः स्वप्नानां च बीजानि शान्ततया तेषां हृदयेषु मूलं कृत्वा अङ्कुरितुं शक्नुवन्ति स्म, येन ते वीरतया अग्रे गन्तुं स्वस्य भविष्यस्य अनुसरणं कर्तुं च प्रेरिताः भवन्ति स्म

अस्मिन् उद्घाटनकार्यक्रमे न केवलं जियाओझौ यिंगहाई केन्द्रस्य बालवाड़ीयाः शिक्षकानां उच्चव्यावसायिकतां गहनप्रेमञ्च प्रदर्शितं, अपितु बालवाड़ीयाः बालकानां सर्वतोमुखविकासे बलं चिन्ता च प्रदर्शिता। अहं मन्ये यत् प्रेम्णा आशायाश्च परिपूर्णे अस्मिन् विशाले परिवारे बालकाः समृद्धाः भवितुम् अर्हन्ति, उत्तमस्य श्वः स्वागतं कर्तुं च शक्नुवन्ति।

प्रतिवेदन/प्रतिक्रिया