समाचारं

चीन स्पेसटाइम् इत्यस्य प्रथमा फोक्सवैगन बेइडौ १ मीटर् सटीकस्थाननिर्धारणसेवा वर्षस्य समाप्तेः पूर्वं चोङ्गकिङ्ग्-नगरे प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाइना टाइम एण्ड् स्पेस इत्यनेन फोक्सवैगन बेइडौ १ मीटर् सटीकस्थाननिर्धारणसेवा प्रारब्धा। hualong.com इत्यस्य मुख्यसम्वादकस्य li wenke इत्यस्य छायाचित्रम्

हुआलोङ्ग न्यूज (मुख्य संवाददाता डोंग जिन् काओ यू) सितम्बर ३ दिनाङ्के चोङ्गकिंगनगरे आयोजिते अन्तरिक्ष-अन्तरिक्ष-सूचना-उद्योगस्य अन्तर्राष्ट्रीय-पारिस्थितिकी-सम्मेलने चीन-तारक-जालम्, चोङ्गकिंग-नगरे च संयुक्तरूपेण चीन-अन्तरिक्ष-समय-सूचना-समूहस्य अन्तरिक्ष- टाइम डाटा कं, लिमिटेड (तैयारतायां) .

अस्मिन् वर्षे मेमासे आयुध-उद्योगसमूहेन, चाइना-मोबाइलेन च भागं गृहीत्वा चीन-स्टार-जालपुटेन नियन्त्रितस्य चीन-अन्तरिक्ष-समय-सूचना-समूहस्य आधिकारिकरूपेण स्थापना अभवत् चाइना स्पेसटाइम इत्यस्य उत्तरदायित्वं राष्ट्रिय-अन्तरिक्ष-समय-सूचना-सञ्चालन-सेवा-मञ्चस्य निर्माणं, राष्ट्रिय-अन्तरिक्ष-समय-सञ्चालन-सेवा-व्यवस्थायाः निर्माणं, बेइडौ-नगरस्य बृहत्-परिमाणस्य अनुप्रयोगस्य प्रचारः च अस्ति

चीन स्पेसटाइमस्य स्थापनायाः अनन्तरं प्रथमः विन्यासः इति नाम्ना चाइना स्पेसटाइमस्य प्रथमस्य होल्डिङ्ग् सहायककम्पन्योः चोङ्गकिङ्ग्-नगरे अवरोहणस्य महत् महत्त्वं वर्तते, यत् चिह्नितं यत् राष्ट्रिय-स्पेसटाइम्-बिग्-डाटा-केन्द्रस्य-चोङ्गकिंग-हबस्य निर्माणं संचालनं च आधिकारिकतया विकासस्य द्रुतमार्गे प्रविष्टम् अस्ति एषः सहकार्यः देशस्य विभिन्नेषु प्रान्तेषु नगरेषु च स्थानिक-काल-बृहत्-आँकडानां निर्माणस्य विकासस्य च नेतृत्वं कर्तुं शक्नोति तथा च बेइडौ-नगरस्य बृहत्-परिमाणस्य अनुप्रयोगाय महत्त्वपूर्णः बूस्टरः त्वरकः च भवितुम् अर्हति

सभायां चाइना स्पेसटाइम् इत्यनेन द्वौ परिणामौ प्रकाशितौ: बेइडौ बृहत्-परिमाणस्य अनुप्रयोग-प्रचालन-प्रणाली तथा च प्रचालन-प्रणाल्याः आधारेण फोक्सवैगन-बेइडौ १-मीटर्-सटीक-स्थापन-सेवा, येन चोङ्गकिंग-बेइडौ-बृहत्-परिमाणस्य अनुप्रयोगस्य पायलट्-सञ्चालनस्य आरम्भः अभवत्, प्राप्तिः च अभवत् चरणेषु प्रमुखा प्रगतिः .

चाइना स्टार नेटवर्क् समूहस्य वरिष्ठः उपमुख्यनिर्माता वाङ्ग यान्जुन् इत्यस्य मते बेइडौ स्केल एप्लिकेशन ऑपरेटिंग् सिस्टम् इत्यस्मिन् १ संसाधन आधारः + ३ सेवाइञ्जिन् + १ बुद्धिमान् अन्तरक्रियाकेन्द्रं भवति एकस्य स्थानिक-काल-सूचना-संसाधन-सङ्ग्रहणस्य, प्रबन्धनस्य, प्रेषण-केन्द्रस्य, औद्योगिक-नवीनीकरण-मञ्चस्य च रूपेण, संचालन-प्रणाल्याः उद्देश्यं सम्पूर्णं स्थानिक-काल-उद्योग-शृङ्खला-संसाधनं यथा संचारं, नेविगेशनं, दूरसंवेदनं च संयोजयितुं, औद्योगिक-प्रौद्योगिकी-नवीनीकरणं, संगठनात्मक-प्रतिरूप-नवीनीकरणं च प्रवर्तयितुं वर्तते , तथा अनुप्रयोग परिदृश्य नवीनता, तथा च एकं उत्तमं उद्योगं निर्मातुं पारिस्थितिकी, अनुप्रयोगस्य सीमां तथा व्ययः न्यूनीकरोति, निर्माणस्य निवेशस्य च द्वितीयकं न्यूनीकरोति, नवीनक्षेत्राणि नवीनबाजाराणि च जनयति, "विशेषज्ञं, विशेषं नवीनं च" अग्रणी उद्यमं संवर्धयति, तथा च प्रभावीरूपेण विपणनं प्रवर्धयति, बेइडौ अनुप्रयोगानाम् औद्योगीकरणं अन्तर्राष्ट्रीयीकरणं च।

बेइडौ १ मीटर् सटीकस्थाननिर्धारणसेवायां सार्वत्रिकता, मुक्तता, जनकल्याणस्य च लक्षणं भवति यत् टैक्सीयानं गच्छन् नित्यं स्थितिनिर्धारणस्य बहवस्य, पदातिना गमनसमये शीघ्रं दिशानिर्धारणे कठिनता, स्वचालितपरिचयस्य कठिनता च प्रभावीरूपेण समाधानं कर्तुं शक्नोति मुख्य-सहायक-मार्गाणां, राजमार्ग-निर्गमस्य च असामयिक-स्मरणं च अतिरिक्त-उपकरणानाम्, व्ययस्य च योजनं विना दैनिक-यात्रायाः वेदना-कठिनता-समस्यानां समाधानं करोति अस्मिन् वर्षे समाप्तेः पूर्वं चोङ्गकिङ्ग्-नगरे एषा स्थितिनिर्धारणसेवा आरभ्य २०२५ तमे वर्षे राष्ट्रव्यापीरूपेण प्रचारिता भविष्यति ।

प्रतिवेदन/प्रतिक्रिया