समाचारं

अतिथिदृश्यानि |.चीन उपग्रह नेविगेशन एण्ड पोजिशनिंग एसोसिएशनस्य अध्यक्षः यू ज़ियान्चेङ्गः: बेइडो अनुप्रयोगः औद्योगीकरणविकासश्च चत्वारि प्रमुखाणि चुनौतयः सन्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मम देशस्य अङ्कीय-अर्थव्यवस्थायाः प्रबल-विकासेन सह मम देशे बेइडौ-इत्यस्य बृहत्-परिमाणेन अनुप्रयोगः विपणनस्य, औद्योगीकरणस्य, अन्तर्राष्ट्रीयकरणस्य च नूतन-पदे प्रविष्टः अस्ति। बेइडौ-अनुप्रयोगः, औद्योगीकरण-विकासः च अपूर्व-नव-अवकाशानां आरम्भं कुर्वन्ति, परन्तु तथैव time they are also facing some challenges.” इति सेप्टेम्बर्-मासस्य ३ दिनाङ्के चीन-उपग्रह-नौकायान-स्थान-निर्धारण-सङ्घस्य अध्यक्षः यू-अन्तरिक्ष-सूचना-उद्योगस्य अन्तर्राष्ट्रीय-पारिस्थितिकी-सम्मेलने एतत् मतं प्रकटितवान्
▲यू ज़ियान्चेङ्ग। रिपोर्टर झांग जिन्हुई/विजुअल चोंगकिंग द्वारा फोटो
यू ज़ियान्चेङ्गस्य मते बेइडो-अनुप्रयोगस्य औद्योगीकरण-विकासस्य च समक्षं ये चुनौतीः मुख्यतया चतुर्णां पक्षेभ्यः आगच्छन्ति - बेइडो-प्राथमिकता अधिकं कार्यान्वितं नास्ति, औद्योगिक-प्रतिस्पर्धा तीव्रा अस्ति, विकास-वातावरणं पर्याप्तं ध्वनितम् नास्ति, उद्योगसशक्तिकरण-प्रभावः च पर्याप्तं महत्त्वपूर्णः नास्ति .
यथा, यद्यपि अस्माकं देशः सर्वदा बेइडौ प्राथमिकतायाः वकालतम् अकरोत् तथापि अनेकक्षेत्रेषु विशेषतः वित्त-ऊर्जा-विद्युत्-सञ्चार-सञ्चार-आदिषु प्रमुखेषु उद्योगेषु राष्ट्रिय-अर्थव्यवस्थायाः, जनानां आजीविकायाः ​​च सह सम्बद्धेषु, बेइडौ-प्राथमिकता-नीतिः पूर्णतया कार्यान्विता न अभवत् |. एतस्य परिणामः अस्ति यत् बेइडौ-नगरस्य प्रबलस्थानं अद्यापि न निर्मितम्, मम देशस्य बेइडौ-उद्योगस्य स्वतन्त्रविकासः, राष्ट्रियसुरक्षा अपि सम्भाव्यतया खतरे वर्तते |.
अन्यत् उदाहरणार्थं, राष्ट्रियकायदानानां, नियमानाञ्च समर्थनस्य, गारण्टीनां च अभावात्, मम देशे बेइडौ-इत्यस्य वर्तमान-बृहत्-स्तरीय-प्रयोगे स्पष्टतया समन्वयस्य अभावः अस्ति, तथा च विभिन्न-प्रदेशानां उद्योगानां च मध्ये अन्तरक्रियाः समन्वयः च प्राप्तुं कठिनम् अस्ति | एकीकृतसमन्वयतन्त्रस्य उन्नयनस्य तत्कालीनावश्यकता।
उपर्युक्तानां आव्हानानां सम्मुखे अस्माकं देशः कथं प्रतिक्रियां दातव्यः ? "बेइडौ-प्रणाल्याः प्रदत्ताः स्थानिक-काल-सूचना-सेवाः डिजिटल-अर्थव्यवस्थायाः महत्त्वपूर्णः भागः अस्ति । अस्माकं देशे प्रथमं बेइडौ-प्रथम-उत्पादानाम् विभिन्ननीति-समर्थनानां माध्यमेन विपण्यं कब्जितुं प्रोत्साहयितुं आवश्यकम् निर्माणं त्वरितं करणीयम् अनुप्रयोगक्षेत्रेषु एकीकृतनवाचारं उद्यमानाम् कृते प्रमुखविदेशीय-इञ्जिनीयरिङ्ग-परियोजनानां "सवारी" कर्तुं परिस्थितिः सृज्यते, येन बेइडो-वैद्य-विज्ञान-लोकप्रियीकरणं सुदृढं भवति, बेइदो-अनुप्रयोगानाम् लोकप्रियतां च वर्धते;
प्रतिवेदन/प्रतिक्रिया