समाचारं

नियमानाम् उल्लङ्घनम् ? परन्तु स्वयमेव "दहनं" कर्तुं सावधानाः भवन्तु

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/मेङ्ग यु
अन्तर्जालस्य उद्भवेन अस्माकं कृते एकं जगत् "पुनः निर्मितम्" अस्ति अस्य "नवस्य जगतः" वयं यस्मिन् वास्तविकजगति जीवामः तस्य सदृशं संचालनतन्त्रम् अस्ति । अन्तिमेषु वर्षेषु अन्तर्जालस्य "लाभ-अन्वेषकः" इति गुणः मानवीय-इच्छाभिः प्रवर्धितः अस्ति, येन "यातायात-तर्कः" प्रमुखं विज्ञानं जातम् । तत्सह, मञ्चः प्रवाहस्य "कपाटं" निर्वाहयितुं शक्नोति वा इति अपि "जलस्य मन्दप्रवाहस्य" "पङ्कस्य वालुकस्य च स्थिरप्रवाहस्य" च प्रमुखः कडिः अभवत्
ज्ञातव्यं यत् यातायातः वायुतले दुर्गः नास्ति तस्य समर्थनं तादात्म्येन सूचनाभिः च भवति । अर्थात् उपयोक्तारः सामग्रीसूचना, विपणनसूचना, उत्पादसूचना इत्यादीनि प्रकाशयन्ति, ध्यानं आकर्षयन्ति ततः यातायातस्य उत्पत्तिं कुर्वन्ति । तदनन्तरं उपयोक्तारः क्रयणविक्रयाय यातायातस्य उपयोगं कुर्वन्ति, तस्मात् यातायातस्य साक्षात्कारं साक्षात्करोति । अस्मिन् क्रमे मञ्चः न केवलं वाहकस्य भूमिकां निर्वहति, अपितु पर्यवेक्षणस्य, जाँचस्य च भूमिकां निर्वहति ।
यदि नियन्त्रणं नास्ति तर्हि अराजकता बहुधा भविष्यति। यथा, वास्तविकजीवने कोऽपि स्पष्टतया बकमांसम् विक्रयति, न तु मटनम्, यत् "सामग्री-प्रलापः" अस्ति, प्रतिदिनं च ते वदन्ति यत् "अन्तिमदिनम्" इति, एतत् "विपणन-धोखाधड़ी" इति .कदाचित् अन्ते सत्यं भवति। अतः वास्तविकजगति विपण्यनिरीक्षणस्य आवश्यकता वर्तते, तथा च साइबरक्षेत्रस्य पारिस्थितिकनिर्वाहः अपि मञ्चस्य मञ्चस्य उत्तरदायित्वात् अविभाज्यः अस्ति यत् सः क्षेत्रस्य रक्षणाय, तस्य उत्तरदायित्वं च निर्वहति
साइबरस्पेस् "नकलीकरणस्य अराजकतायाः च" आक्रमणात् पलायितुं न शक्नोति, एतेषां अराजकतायाः पृष्ठतः अन्तर्जालस्यैव लक्षणं वर्तते । अन्तर्जालः विशालः लाउडस्पीकरः, आवर्धककाचः च अस्ति, प्रतिदिनं एकस्य पश्चात् अन्यस्य उष्णकार्यक्रमाः मञ्चिताः भवन्ति, तेषु असंख्यनेत्राणि केन्द्रीकृतानि भवन्ति । गुप्तप्रयोजनयुक्तानां बहवः जनानां दृष्टौ एतादृशाः उष्णस्थानानि सघनतमजनसमूहयुक्तेषु व्यस्ततमचतुष्कोणेषु स्थापिताः अद्वितीयाः विज्ञापनफलकाः सन्ति, ते च सर्वदा तेषु एकं स्थानं "ग्राहयितुम्" इच्छन्ति "हॉट् स्पॉट्स्" विपणनयुक्तयः, यातायातगुप्तशब्दाः च अभवन् । अतः साइबरस्पेस् इत्यत्र वयं अस्माकं करियरं सीमां अतिक्रमितुं, अस्माकं विचारान् दूरं दूरं यावत् गन्तुं दद्मः, अस्माकं सुन्दरं जीवनं अभिलेखयितुम्, विशालं जगत् च पश्यामः तथापि एतादृशाः जनाः अपि सन्ति ये अवैधरूपेण लोकप्रियतां प्राप्तुं मिथ्यासूचनायाः उपयोगं कुर्वन्ति तथा च अनुचितं लाभं कुर्वन्ति।
यथा, केचन जनाः स्वपरिचयं नकली कृत्वा उष्णघटनानां उपयोगं कृत्वा ध्यानं आकर्षयितुं उत्पादविक्रयणं च कुर्वन्ति, अथवा मिथ्यासूचनाः प्रकाशयन्ति, अथवा जानी-बुझकर असन्तुष्टिं प्रेरयन्ति, यत् तस्य विनिमयरूपेण जनानां ध्यानं प्राप्तुं शक्नुवन्ति traffic जनाः नकली यातायातस्य निर्माणं कुर्वन्ति तथा च "भूतयातायातस्य" निर्माणार्थं सामग्रीं पसन्दं, संग्रहणं, साझां कर्तुं च सारभूतं अर्थं विना सजातीयं, न्यूनगुणवत्तायुक्तं वा अवैधसामग्रीमपि बैचरूपेण प्रकाशयन्ति
एते व्यवहाराः भयानकाः भवन्ति । व्यक्तिगतदृष्ट्या प्रेक्षकाणां निर्णयं प्रभावितं करोति तथा च स्थूलदृष्ट्या विपण्यव्यवस्थां बाधते तथा च विपण्यपारिस्थितिकीयां हस्तक्षेपं करोति किं अधिकं गम्भीरं यत् एकदा समानव्यवहारः "मधुरता" इत्यस्य स्वादनं कृत्वा प्रवृत्तिः भवति तदा "अन्तर्जालस्थाने एतादृशः एव भवितुम् अर्हति" "अन्तर्जालस्थाने एतादृशः" इत्यादयः पूर्वाग्रहाः जनयितुं शक्यन्ते, ये यथार्थतः हानिकारकं वक्तुं शक्यते।
विषयात् सूचनापर्यन्तं विपणनात् यातायातपर्यन्तं अवैधकार्याणां अनुचितलाभप्राप्तिः श्रृङ्खलाकार्यक्रमं निर्मितवती अस्ति । अतः उत्पन्नस्य अराजकतायाः प्रतिक्रियारूपेण अस्माभिः न केवलं तीक्ष्णखड्गेन "तृणं छिन्दितव्यम्" अपितु "फाल्तुना" मूलं निर्मूलनीयं केवलं पूर्णशृङ्खलायुक्तं बहुपक्षीयं च शासनं प्रयोक्तुं शक्यते अवैध-उष्ण-विक्रय-हितस्य सम्पूर्ण-शृङ्खलां ध्वंसयन्तु।
वयं दृष्टवन्तः यत् चीनस्य केन्द्रीयसाइबरस्पेस् प्रशासनेन देशे सर्वत्र "तलरेखां विना 'स्वयंमाध्यमम्' स्वच्छं कृत्वा सुधारयितुम्, यातायातस्य वर्धनं च" कर्तुं मासद्वयस्य विशेषाभियानं प्रारब्धम्। "स्व-माध्यमेषु" ध्यानं दत्तव्यं यस्य तलरेखा नास्ति यत् उष्णस्थानानि निर्मातुं शक्नुवन्ति तथा च "सूचनाजालानि" निर्मायन्तु यत्र असत्यं सत्येन सह भ्रमितं भवति तथा च असत्यं यथार्थतया मिश्रितं भवति "स्व-माध्यमम्" कठोररूपेण सुधारयन्तु ये जनहितस्य अवहेलनां कुर्वन्ति, सार्वजनिकव्यवस्थायाः उल्लङ्घनं कुर्वन्ति तथा सत् रीतिरिवाजं, जनव्यवस्थां बाधितुं, यातायातस्य प्राप्त्यर्थं तलरेखां नष्टुं च यत्किमपि कर्तव्यं तत् कुर्वन्तु "। ये नियमानाम् उल्लङ्घनं कुर्वन्ति, अनुचितरूपेण लाभं च प्राप्नुवन्ति, न केवलं यदा ते दर्शयन्ति, अपितु "अन्तिमशब्दः" अपि "अग्निः" ।
केचन मञ्चाः अपि सक्रियरूपेण प्रतिक्रियां दत्तवन्तः, "ऑपरेशन किङ्ग्मिंग्" इत्यस्य कार्यान्वयनार्थं तंत्रिकासमाप्तिम् सज्जीकर्तुं विशिष्टानि उपायानि कृतवन्तः । उदाहरणार्थं, douyin मञ्चेन "सर्वपक्षेभ्यः चिन्ताजनकानाम् उष्णघटनानां विषये मिथ्यासूचनाः प्रकाशयितुं, तेषां प्रचारं कृत्वा अनुचितलाभं कर्तुं च" तथा च "परिवारस्य, लैङ्गिकस्य, भौगोलिकस्य च मध्ये जानी-बुझकर टकरावं प्रेरयितुं मिथ्यासूचनाः प्रकाशयितुं" इति विरुद्धं विशेषाभियानं प्रारब्धम् अस्ति तथा अन्यसमूहाः।" "अटकलानां अनन्तरं अनुचितलाभः", "तथाकथित-उद्योग-काण्ड-सामग्री-प्रकाशनस्य अनन्तरं अनुचित-लाभः, आतङ्कं जनयति, चिन्ताम् अतिशयोक्तिं च करोति", "गैङ्गाः सजातीयं, न्यून-गुणवत्तायुक्तं वा अवैधमपि प्रकाशयितुं संचालन-मात्रिक-खातेः उपयोगं कर्तुं प्रयतन्ते तथा अनुचितलाभं प्राप्तुं अवैधसामग्री" अन्ये च अवैधलेखाः वयं खातानां प्रतिबन्धं कृत्वा, लाइवप्रसारणस्य लाभनिर्माणस्य च अनुमतिं निरस्तं कृत्वा, अनुचितरूपेण प्रशंसकान् प्राप्तुं खातान् मेटयित्वा, अवैधखाताः येषां mcn-सङ्गठनानां सन्ति, तान् दूरीकृत्य सामग्रीं सामग्रीं च भृशं दमनं करिष्यामः . यदि परिस्थितयः गम्भीराः सन्ति तर्हि मञ्चः जनसुरक्षाअङ्गानाम् कृते सुरागं प्रतिवेदयिष्यति, अन्वेषणे, दमनकार्य्ये च पूर्णतया सहायतां करिष्यति।
चीनदेशस्य साइबरस्पेस् प्रशासनस्य उच्चस्तरीयनियोजनं वा संजालमञ्चानां तीक्ष्णकार्यन्वयनं वा, अस्माभिः अस्माकं क्षेत्रस्य रक्षणाय अस्माकं दायित्वं च, तथैव जालपारिस्थितिकीशास्त्रस्य शुद्धीकरणाय, साइबरस्पेस्-रक्षणाय च अस्माकं क्षमता, दृढनिश्चयः च दृष्टः | , तथा उपयोक्तृ-अधिकारस्य हितस्य च रक्षणं कुर्वन्तु । अस्मिन् समये "दग्धाः" बहवः जनाः वास्तवतः पूर्णतया दग्धाः भवितुं यावत् "दग्धाः" अभवन्, यत् निश्चितरूपेण गहनचेतावनीरूपेण कार्यं करिष्यति । भविष्ये मम विश्वासः अस्ति यत् अधिकशक्तिशालिनः उपायाः समाजस्य सर्वेषां क्षेत्राणां संयुक्तप्रयत्नेन च साइबरस्पेस् स्वस्थतरं, स्वच्छतरं, अधिकं सकारात्मकं च भविष्यति |.
स्रोतः - पत्रम्
प्रतिवेदन/प्रतिक्रिया