समाचारं

टेन्सेण्ट्, अलीबाबा इत्यादीनां २०२४ तमे वर्षे चीनस्य सर्वोत्तमब्राण्ड्-क्रमाङ्कने चयनं कृतम्, यत्र सूचीस्थानां ब्राण्ड्-समूहानां कुलमूल्यं ३.३७ खरबं अधिकं जातम्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता झांग युनशान
intuboluo इत्यनेन अद्य आधिकारिकतया "2024 china's best brands ranking" इति प्रकाशितम्। एषा सूची दर्शयति यत् सूचीस्थानां ब्राण्ड्-समूहानां कुलमूल्यं ३.३७१२६ अरब-युआन्-पर्यन्तं प्राप्तम्, ६०% अधिकानां ब्राण्ड्-मूल्यानां मूल्यं वर्धितम्, येन ब्राण्ड्-मूल्यवृद्धिं चालयितुं नूतनः मार्गः प्रकाशितः
सूचीनुसारं टेन्सेण्ट् अग्रेसरं वर्तते, नववर्षेभ्यः क्रमशः प्रथमस्थानं प्राप्तवान्, यस्य ब्राण्ड् मूल्यं ८९३.७३२ अरब युआन् अस्ति, तदनन्तरं अलीबाबा, चाइना कन्स्ट्रक्शन् बैंक् च क्रमशः द्वितीयं तृतीयं च स्थानं प्राप्नोति ज्ञातव्यं यत् कुआइशौ, हुआझु समूह इत्यादीनां उदयमानानाम् बलानां प्रदर्शनं दृढं सफलं च अभवत्, ते शीर्ष ३५ मध्ये क्रमशः २५ तमे, ३३ तमे च स्थानं प्राप्तवन्तः
सूचीयां शीर्ष पञ्च
सूचीयां उपभोक्तृषु, प्रौद्योगिकी, खुदरा, वाहनम् इत्यादिषु उद्योगेषु ब्राण्ड्-वृद्धि-दरः विशेषतया महत्त्वपूर्णा अस्ति, यत् उपभोक्तृ-आवश्यकतानां पूर्तये प्रौद्योगिकी-नवीनीकरणस्य प्रवर्धनार्थं च एतेषां क्षेत्राणां उत्कृष्टं प्रदर्शनं प्रतिबिम्बयति
यिंगतु बोलुओ इत्यनेन दर्शितं यत् जटिलस्य नित्यं परिवर्तनशीलस्य च विपण्यवातावरणस्य सम्मुखे चीनीयब्राण्ड्-संस्थाः मूल्यवृद्ध्यर्थं चत्वारि नवीनमार्गाणि सक्रियरूपेण अन्वेषितवन्तः, निर्मितवन्तः च: बहिः विस्तारः, गहनतया अधः गमनप्रवृत्तिः, सटीकसम्पर्कः, सुदृढं नेतृत्वं च। तेषु हैयर, मिडिया च बाह्यविस्तारस्य आदर्शौ अभवताम् । "त्रिनिटी" वैश्वीकरणरणनीत्याः माध्यमेन हैयरः न केवलं वैश्विकबाजारे ब्राण्डस्य प्रभावं वर्धयति, अपितु मूलप्रौद्योगिक्या सह विविधबाजारस्य आवश्यकताः अपि पूरयति मिडिया इत्यनेन स्वस्य बी-पक्षीयव्यापारस्य विस्तारद्वारा "बी+सी" पूरकत्वं प्राप्तम्, येन ब्राण्डस्य विपण्यप्रतिस्पर्धा अधिका वर्धिता ।
शॉर्टलिस्ट् कृतम्
कुआइशौ, मौटाई इत्यादीनां ब्राण्ड्-संस्थानां निम्नस्तरीय-विपण्येषु उल्लेखनीयं परिणामं प्राप्तम् अस्ति । कुआइशौ "पुराणलोह" संस्कृतिं आलिंग्य स्वस्य उपयोक्तृभिः सह गहनं भावनात्मकं सम्बन्धं स्थापितवान् मौताई इत्यनेन स्वस्य कायाकल्परणनीत्याः माध्यमेन युवानां उपभोक्तृसमूहानां सफलतापूर्वकं प्रवेशः कृतः सटीकसम्पर्कस्य माध्यमेन एते ब्राण्ड्-समूहाः मार्केट्-खण्डानां आवश्यकतां पूरयन्ति, ब्राण्ड्-मूल्ये द्रुतगतिना वृद्धिं च प्राप्नुवन्ति ।
अन्टा, मेन्ग्निउ इत्यादीनां ब्राण्ड्-संस्थानां उपभोक्तृ-आवश्यकतानां गहन-अन्तर्दृष्टेः माध्यमेन सटीक-विपणनम्, व्यक्तिगत-सेवाः च प्राप्ताः । समूहविभाजनरणनीतयः माध्यमेन ते "लघु" अन्वेषणैः "लघुआवश्यकतानां" प्रतिक्रियां ददति, ब्राण्ड्-उपभोक्तृणां मध्ये गहनसम्बन्धं प्राप्नुवन्ति, तस्मात् ब्राण्ड्-मूल्यं वर्धयन्ति
टेनसेण्ट्, मिण्ड्रे इत्यादयः ब्राण्ड्-संस्थाः प्रौद्योगिकी-नवीनीकरणं स्वस्य मूल-चालकशक्तिं मन्यन्ते, उद्योगस्य प्रगतेः प्रवर्धनं च निरन्तरं कुर्वन्ति । tencent डिजिटल सामग्री, wechat वीडियो खाता पारिस्थितिकी तथा वैश्वीकरण रणनीत्यां प्रयासं निरन्तरं कुर्वन् अस्ति, प्रौद्योगिक्याः संस्कृतिस्य च एकीकरणस्य आदर्शः भवति mindray ai तथा कोर प्रौद्योगिकीनां संयोजनेन चिकित्सा उद्योगस्य नूतनविकासप्रवृत्तेः नेतृत्वं करोति;
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया