समाचारं

अमेरिकी-चिन्तन-समूहः : अगस्तमासे युक्रेन-विरुद्धेषु कार्येषु रूस-देशेन सर्वाधिकं प्रगतिः प्राप्ता

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन ३ सितम्बर् दिनाङ्के वृत्तान्तःजर्मन न्यूज टीवी चैनल् जालपुटे सितम्बर् २ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनविरुद्धे सैन्यकार्यक्रमे रूसीसेना अस्मिन् वर्षे अगस्तमासे २०२२ तमस्य वर्षस्य अक्टोबर्-मासात् परं बृहत्तमं अग्रिमक्षेत्रं प्राप्तवती अमेरिकीचिन्तनसमूहस्य युद्धसंस्थायाः गणनानुसारं अगस्तमासे रूसीसैन्येन युक्रेनदेशस्य अतिरिक्तं ४७७ वर्गकिलोमीटर् क्षेत्रं नियन्त्रितम्
समाचारानुसारं २०२२ तमस्य वर्षस्य अक्टोबर्-मासात् आरभ्य रूसदेशे अयं बृहत्तमः नवनियन्त्रितः क्षेत्रः अस्ति, यत् अगस्तमासे प्रतिदिनं १५ वर्गकिलोमीटर्-अधिकं क्षेत्रं योजितं भवति
अगस्तमासस्य आरम्भे युक्रेनदेशस्य सशस्त्रसेनाः रूससीमायाः कुर्स्कक्षेत्रे द्रुतगत्या प्रगतिम् अकरोत् इति तथ्याङ्काः दर्शयन्ति । सप्ताहद्वये एव ते ११०० वर्गकिलोमीटर् व्याप्तवन्तः । परन्तु अन्तिमेषु सप्ताहेषु प्रगतेः गतिः मन्दः अभवत् । गणनानुसारं युक्रेन-सेनायाः कब्जितं कुर्स्क-क्षेत्रं ११५० वर्गकिलोमीटर्-तः १३०० वर्गकिलोमीटर्-पर्यन्तं भवति ।
परन्तु स्वस्य क्षेत्रे युक्रेन-सेनायाः कृते रूसी-सेनायाः प्रतिकारः कठिनः अस्ति । अस्मिन् वर्षे केवलं अष्टदिनानि एव आसन् यदा युक्रेनस्य प्रादेशिकलाभः तस्य प्रादेशिकहानिभ्यः अधिका आसीत्, तेषु अष्टदिनेषु अपि युक्रेनस्य प्रादेशिकलाभः न्यूनतमः आसीत् इति युद्धाध्ययनसंस्थायाः सूचना अस्ति
प्रतिवेदने इदमपि उक्तं यत् द्वितीयदिनाङ्कपर्यन्तं रूसीसेना युक्रेनदेशे कुलम् ६६,२६६ वर्गकिलोमीटर् भूमिं धारयति इति आँकडाभिः ज्ञातम् । क्रीमियाद्वीपसमूहं सहितं रूसेन पुष्टिकृताः वा दाविताः वा प्रदेशाः २०१३ तमे वर्षे युक्रेनदेशस्य १८% भागं धारयन्ति स्म । (संकलित/जिआओ यु) २.
प्रतिवेदन/प्रतिक्रिया