समाचारं

पुटिन्, जेलेन्स्की च युद्धक्षेत्रस्य स्थितिविषये वदतः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन्, युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की च तस्मिन् एव दिने कुर्स्क-नगरस्य स्थितिं प्रति भाषितवन्तौ ।

रूसस्य रक्षामन्त्रालयेन सितम्बर्-मासस्य द्वितीये दिने युद्धप्रतिवेदनं प्रकाशितम् यत् तस्मिन् दिने रूसीसशस्त्रसेनाभिः युक्रेनदेशस्य ऊर्जा-रक्षा-उद्योग-सुविधासु आक्रमणानि कृता, सर्वाणि लक्ष्याणि च आहतानि इति रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् द्वितीयदिने कुर्स्क-नगरस्य स्थितिविषये सार्वजनिकरूपेण स्वस्थानं उक्तवान् यत् सः मन्यते यत् युक्रेन-सेनायाः आक्रमणं अन्ते असफलतायां समाप्तं भविष्यति इति

रूसदेशः कथयति यत् युक्रेनदेशस्य ऊर्जासुविधासु आक्रमणार्थं उच्चसटीकशस्त्राणां प्रयोगः कृतः

रूसस्य रक्षामन्त्रालयेन द्वितीयदिने ज्ञापितं यत् तस्मिन् एव दिने प्रातःकाले रूसीसशस्त्रसेनाभिः दीर्घदूरपर्यन्तं उच्चसटीकशस्त्राणां, ड्रोन्-यानानां च उपयोगेन युक्रेनस्य सैन्य-औद्योगिक-सङ्कुलस्य, प्रमुख-ऊर्जा-सुविधानां, तथा च विदेशीयभाडेकर्तृणां अस्थायीनियोजनस्थानानि सर्वाणि नियोजितलक्ष्याणि मारितानि आसन्। गतदिने रूसीसशस्त्रसेनायाः विभिन्नाः सेनाः १४३ क्षेत्रेषु युक्रेनदेशस्य सैनिकानाम् उपकरणानां च उपरि आक्रमणं कृतवन्तः ।

रूसदेशः कथयति यत् कुर्स्क्-नगरस्य दिशि युक्रेन-देशस्य आक्रमणं निरन्तरं प्रतिहृत्य वर्तते

रूसस्य रक्षामन्त्रालयेन द्वितीयदिने एकं वक्तव्यं प्रकाशितं यत् तस्मिन् दिने कुर्स्क्-दिशि युक्रेन-सेनायाः आक्रमणं रूसीसशस्त्रसेनाः निरन्तरं प्रतिहन्ति इति। सेनाविमाननस्य, तोपस्य अग्निशक्तेः च समर्थनेन रूसी "उत्तर" सेनासमूहः बोर्की, कोमारोव्का इत्येतयोः दिशि युक्रेनदेशस्य कमाण्डो-जनानाम् नव आक्रमणानि पराजितवान् तदतिरिक्तं रूसीवायुरक्षाव्यवस्था बेल्गोरोड्-प्रान्तस्य कृष्णसागरस्य च उपरि एकैकं युक्रेन-देशस्य ड्रोन्-विमानं पातितवती । रूसस्य रक्षामन्त्रालयेन उक्तं यत् गतदिने युक्रेन-सेनायाः कुलम् ३५० तः अधिकाः सैनिकाः बहुशस्त्राणि च हारितानि, येषु १४ बख्तरवाहनानि, ३ अमेरिकीनिर्मितानि "हैमास्" बहुशः रॉकेट-प्रक्षेपकानि, २ "बुक्-एम१" च सन्ति । क्षेपणास्त्रप्रक्षेपकम्।

पुटिन् - कुर्स्क्-नगरे युक्रेन-देशस्य कार्याणि निर्धारितलक्ष्याणि प्राप्तुं असफलाः अभवन्

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् द्वितीयदिने अवदत् यत् रूसस्य कुर्स्क-प्रदेशे युक्रेनस्य सैन्यकार्यक्रमः स्वस्य निर्धारितलक्ष्यं प्राप्तुं असफलः अभवत्, डोन्बास्-नगरे रूसस्य आक्रमणं निवारयितुं युक्रेनस्य प्रयासः अपि असफलः अभवत् इति रूसीसेना डोन्बास् क्षेत्रे अपूर्ववेगेन कार्याणि प्रवर्तयति। तस्मिन् एव काले रूसीसेना कुर्स्क-ओब्लास्ट्-नगरे युक्रेन-सेनायाः उपरि आक्रमणं कर्तुं सर्वप्रयत्नाः करिष्यति, सीमाक्षेत्रेषु सामान्यजीवनं पुनः स्थापयितुं च सर्वप्रयत्नाः करिष्यति |. पुटिन् इत्यनेन अपि स्वस्य विश्वासः प्रकटितः यत् रूसदेशे युक्रेन-सेनायाः आक्रमणम् अन्ततः असफलतायां समाप्तं भविष्यति ।

युक्रेनदेशस्य कीव-सैन्यप्रशासनेन सितम्बर्-मासस्य द्वितीये दिने उक्तं यत् तस्मिन् दिने रूसीसेना कीव-नगरे क्षेपणास्त्र-आक्रमणं कृत्वा त्रयः जनाः घातिताः अभवन् । युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन तस्मिन् एव दिने उक्तं यत् कुर्स्कक्षेत्रे युक्रेनदेशस्य सेनायाः कार्याणि मूलयोजनानुसारं प्रचलन्ति, तत् च सम्पन्नं भविष्यति।

युक्रेनदेशः कथयति यत् रूसदेशेन कीवनगरे क्षेपणास्त्रप्रहारः कृतः, यत्र ३ जनाः घातिताः

कीव-नगरे द्वितीयस्य प्रातःकाले एव विमान-आक्रमणस्य चेतावनी जारीकृता । तस्मिन् दिने कीवनगरीयसैन्यप्रशासनेन प्रकाशितसूचनानुसारं रूसीसेना प्रातःकाले कीव्-नगरे आक्रमणे क्रूज-क्षेपणास्त्रस्य, बैलिस्टिक-क्षेपणास्त्रस्य च उपयोगं कृतवती कीव-नगरस्य, कीव-प्रदेशस्य च केषुचित् भागेषु क्षेपणास्त्रखण्डाः पतिताः । कीव-नगरस्य सैन्यप्रबन्धनविभागेन अस्मिन् आक्रमणे त्रयः जनाः घातिताः इति ज्ञापितम् ।

युक्रेनदेशः कथयति यत् तया २२ रूसीक्षेपणानि २० ड्रोन् च नष्टानि

तस्मिन् एव दिने युक्रेन-वायुसेनायाः सूचना अस्ति यत् तस्मिन् दिने प्रातःकाले युक्रेन-सेना कीव-खार्किव्-द्निप्रो-आदिषु स्थानेषु रूसीसेनाद्वारा प्रक्षेपितानां ३५ क्षेपणास्त्रानां मध्ये २२ क्षेपणानि अवरुद्ध्य नष्टवती, येषु ९ बैलिस्टिकक्षेपणानि च १३ क्रूज-क्षेपणास्त्राः अपि च रूसीसेनायाः आक्रमणेषु २३ आक्रमण-ड्रोन्-विमानेषु २० नष्टाः ।

युक्रेनदेशः कथयति यत् अग्रपङ्क्तौ १०५ युद्धानि अभवन्, युद्धस्य स्थितिः च भयंकरः अस्ति

युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन द्वितीयदिने युद्धप्रतिवेदनं जारीकृतम् यत् तस्मिन् दिने अग्रपङ्क्तिक्षेत्रे १०५ युद्धानि अभवन्, रूसदेशः च युक्रेनदेशस्य सेनास्थानेषु आक्रमणं वर्धितवान् तेषु पोक्रोव्स्क्-क्षेत्रे कुलम् २९ आक्रमणानि अभवन्, युक्रेन-सेना च रूसी-सेनायाः १८ आक्रमणानि सफलतया प्रतिहृतवती

ज़ेलेन्स्की - कुर्स्क-कार्यक्रमः यथानियोजितः प्रचलति

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन द्वितीयदिनाङ्के उक्तं यत् कुर्स्कक्षेत्रे कार्यं यथानियोजितं प्रचलति, सम्पन्नं च भविष्यति। ज़ेलेन्स्की इत्यनेन उक्तं यत् कुर्स्क-कार्यक्रमेण पोक्रोव्स्क्-टोरेट्स्क-देशयोः कठिनताः प्रभावीरूपेण न्यूनीभवन्ति यथा यथा कुर्स्क-कार्यक्रमः क्रियते तथा तथा रूस-देशः एतयोः क्षेत्रयोः जनानां संख्यां न्यूनीकरिष्यति, अतः स्थितिः न्यूनीभवति।

स्रोतः cctv4 "चीन समाचारः"।

प्रतिवेदन/प्रतिक्रिया