समाचारं

घटना निरन्तरं किण्वनं कुर्वती अस्ति! "वार्तालापप्रक्रिया अधिका जटिला अस्ति"।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलसेना गाजापट्ट्यां षट् निरोधितानां अवशेषाणां आविष्कारं कृत्वा इजरायल्-देशे अनेकेषु स्थानेषु बृहत्-विरोधाः प्रवृत्ताः, हमास-सङ्घः च निरोधितानां मृत्योः उत्तरदायी इति परस्परं आरोपं कृतवान् विश्लेषकाः वदन्ति यत् निरोधितानां मृत्योः कारणात् पूर्वमेव कठिना युद्धविरामवार्तालापप्रक्रिया अधिका जटिला भविष्यति।

इजरायल्-हमास-देशः ६ निरोधितानां मृत्योः कारणं परस्परं दोषं ददति

इजरायलसेना गाजापट्ट्यां षट् निरोधितानां अवशेषान् आविष्कृत्य इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू एकं वक्तव्यं प्रकाशितवान् यत्, "ये निरोधितानां वधं कृतवन्तः ते केवलं सम्झौतां कर्तुम् न इच्छन्ति" इति . हमास-पोलिट्ब्यूरो-सदस्यः इज्जत-रिश्क् इत्यनेन उक्तं यत् यदि इजरायल्-देशः युद्धविराम-योजनायाः अनुपालनं कृतवान् स्यात् तर्हि इजरायल्-देशस्य निरुद्धाः जनाः अद्यापि जीविताः भविष्यन्ति इति। हमास-राजनीतिब्यूरो-सदस्यः सामी अबु ज़ुह्री इत्यनेन उक्तं यत् इजरायल-निरोधितानां मृत्योः उत्तरदायित्वं नेतन्याहुः वहतु, "इजरायल-जनाः नेतन्याहू-युद्धविराम-सम्झौतेः च मध्ये विकल्पं कुर्वन्तु" इति तदतिरिक्तं हमास-सङ्घः अपि चेतवति यत् अवशिष्टाः इजरायल-निरोधिनः अपि "अन्तर्धानस्य" भाग्यस्य सामनां कर्तुं शक्नुवन्ति इति ।

जनमतस्य अभावे अपि सौदान् अवरुद्ध्य नेतन्याहू आलोचितवान्

गाजापट्टे युद्धविरामवार्तालापः मासान् यावत् विलम्बितः अस्ति, सफलतां विना, नेतन्याहू च हमास-सङ्घस्य उन्मूलनं कृत्वा "पूर्णविजयं प्राप्तुं" आग्रहं करोति । सत्ताधारीगठबन्धनस्य अन्तः सुदूरदक्षिणपक्षीयसैनिकानाम् समर्थनं निर्वाहयितुम्, सर्वकारस्य पतनं परिहरितुं च जनमतस्य अभावेऽपि नेतन्याहू युद्धं निरन्तरं कुर्वन् अस्ति इति समीक्षकाः मन्यन्ते सः निरोधितानां जीवनात् उपरि स्वस्य व्यक्तिगतहितं स्थापयित्वा युद्धविरामसम्झौतां अवरुद्धवान् । विश्लेषकाः दर्शितवन्तः यत् षट् निरोधितानां मृत्योः कारणात् इजरायल्-जनानाम् मध्ये प्रबलविरोधाः उत्पन्नाः, नेतन्याहू नूतनराजनैतिकदबावस्य सामनां करिष्यति इति सूचयितुं शक्नोति।

इजरायल-माध्यमाः : गलान्टे-नेतन्याहू-योः स्पष्टः मतभेदः अस्ति

न केवलं इजरायल-सर्वकारस्य अन्तः विभाजनं उजागरितम् अस्ति । इजरायल-टीवी-स्थानकस्य १२-अनुसारं कतिपयदिनानि पूर्वं सुरक्षामन्त्रिमण्डलस्य सत्रे नेतन्याहू-गलान्ते-योः मध्ये विवादः अभवत् यत् सः गाजा-पट्टिकायाः ​​मिस्र-देशस्य च सीमायां स्थिते "फिलाडेल्फिया-गलियारे" सैनिकानाम् अग्रेसरणं करोति इति

विश्लेषकाः वदन्ति यत् निरोधितानां मृत्युः वार्तायां जटिलतां जनयति

सीएनएन-संस्थायाः सूत्राणां उद्धृत्य उक्तं यत् यद्यपि इजिप्ट्-कतार-देशयोः वार्तायां नवीनतमः दौरः समाप्तः अस्ति तथापि अन्यमाध्यमेन वार्ता अद्यापि प्रचलति। अमेरिकी-अधिकारिणः स्वीकृतवन्तः यत् षट्-मृत्युभिः पूर्वमेव कठिना वार्ता-प्रक्रिया जटिला अभवत् ।

विशेषज्ञाः : विभिन्नपक्षेषु द्वन्द्वाः परस्परं सम्बद्धाः भवन्ति तथा च मध्यपूर्वस्य संघर्षः गतिरोधं प्राप्नोति

इजरायल-देशस्य एकस्य निरोधितस्य मृत्योः कारणं इजरायल्-हमास-देशयोः परस्परं दोषः कृतः ।यत्र एषा घटना अभवत् तस्य नोड् इत्यस्य व्याख्या कथं करणीयम् ? अस्याः घटनायाः निरन्तरं किण्वनं गाजापट्टे भविष्ये युद्धविरामं प्रवर्तयितुं शक्नोति वा?सम्बन्धितविषयाणां कृते फुडानविश्वविद्यालयस्य अन्तर्राष्ट्रीयसम्बन्धजनकार्यविद्यालयस्य सहायकप्रोफेसरस्य झाङ्गचुचुस्य विस्तृतव्याख्यानं पश्यन्तु↓

स्रोतः cctv4 "चीन समाचारः"।

प्रतिवेदन/प्रतिक्रिया