समाचारं

"चीनस्य विषये तानि वस्तूनि" केन्यायाः राष्ट्रपतिः रुटो: चीन-आफ्रिका-विजय-विजय-सहकार्यं चीनेन सह सहकार्यं गभीरं कर्तुं प्रतीक्षते

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-दैनिकः, सितम्बर्-मासस्य तृतीये दिने चीन-आफ्रिका-सहकार्यस्य विषये २०२४ तमस्य वर्षस्य मञ्चस्य आयोजनं सितम्बर्-मासस्य चतुर्थे दिने भविष्यति ।
अद्यैव केन्यादेशस्य राष्ट्रपतिः विलियम रुटो चीनदैनिकपत्रिकायाः ​​साक्षात्कारे अवदत् यत् यथा यथा "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तनिर्माणं प्रगच्छति तथा तथा केन्यादेशाः अन्ये च आफ्रिकादेशाः चीन-आफ्रिका-सहकार-शिखर-सम्मेलने आगामि-२०२४-मञ्चे चीन-देशेन सह सहकार्यं गभीरं कर्तुं प्रतीक्षन्ते | .व्यावहारिक सहयोग।
अन्तरमहाद्वीपीयव्यापारस्य सफलता परिवहनस्य आधारभूतसंरचनायाः विकासे निर्भरं भविष्यति, यत्र मार्गस्य, रेलमार्गस्य च विस्तारः अपि अस्ति । वर्तमान समये आफ्रिकादेशे अद्यापि आधारभूतसंरचनानिर्माणे महत् अन्तरं वर्तते चीन-आफ्रिका-देशयोः मध्ये "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तनिर्माणं प्रभावीरूपेण आफ्रिकादेशस्य स्थायिविकासं, आर्थिकवृद्धिं, क्षेत्रीयसमायोजनं च प्रवर्धयिष्यति
रुटो इत्यनेन उक्तं यत् केन्यादेशः मोम्बासा-नैरोबी-रेलमार्गस्य विस्तारं प्रति उत्सुकः अस्ति यत् अन्ततः पूर्व-आफ्रिका-देशस्य बृहत्तमं बन्दरगाहं मोम्बासा-नगरं केन्या-राजधानीं नैरोबी-नगरं च सफलतया सम्बद्धं करिष्यति |.
रुटो इत्यनेन उक्तं यत्, "चीन-आफ्रिका-सहकार्यस्य मञ्चस्य, 'बेल्ट् एण्ड् रोड्'-उपक्रमस्य च संयुक्तनिर्माणस्य च केन्या-देशः पूर्णतया लाभं प्राप्स्यति इति
२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ६ दिनाङ्के केन्यादेशस्य नैरोबी-नगरस्य मोम्बासा-नैरोबी-रेलमार्गस्य नैरोबी-स्थानके बालकाः रेलयाने आरुह्य प्रतीक्षन्ते स्म । चित्रस्य स्रोतः : xinhuanet
नवीकरणीय ऊर्जाक्षेत्रे सहकार्यस्य विषये वदन् रुटोः अवदत् यत् चीनदेशः पूर्वमेव विश्वस्य प्रमुखः प्रौद्योगिकीनिर्यातकः अस्ति, विशेषतः नवीकरणीय ऊर्जायाः विषये। आफ्रिकादेशः चीनस्य प्रौद्योगिक्याः उपयोगः स्वस्य नवीकरणीय ऊर्जायाः विकासाय कथं कर्तव्यः इति विचारयति आफ्रिकादेशस्य नवीकरणीय ऊर्जासंसाधनानाम् चीनस्य नूतन ऊर्जाप्रौद्योगिक्याः च संयोजनेन विजय-विजय-स्थितिः प्राप्ता भविष्यति।
अन्तर्राष्ट्रीयऊर्जासंस्थायाः (iea) अनुसारं आफ्रिकादेशे विश्वस्य उत्तमसौरसम्पदां ६०% भागः अस्ति, परन्तु तस्य स्थापिता सौरप्रकाशविद्युत्विद्युत्निर्माणक्षमता केवलं १% अस्ति
रुटो इत्यनेन अपि उक्तं यत् केन्यादेशः चीनीयकम्पनीभिः सह विद्युत्गतिशीलता, रोबोटिक्स, इन्टरनेट् आफ् थिङ्ग्स् इत्यादिषु क्षेत्रेषु सहकार्यस्य सम्भावनायाः अन्वेषणं कुर्वन् अस्ति।
सः अपेक्षते यत् केन्या-चीनयोः सहकार्यस्य व्याप्तिः अपि विस्तारिता भविष्यति, नूतनाः साझेदारीः अवसरान् आनयिष्यन्ति, द्वयोः देशयोः निजीक्षेत्रेषु अधिकानि निवेशस्य अवसराः भविष्यन्ति |.
"अहं पश्यामि यत् अस्मान् चीनदेशं प्रति अधिकाधिकं एवोकाडो, चायं, काफी च निर्यातयामः...एषः सर्वः व्यापारः च निजी उद्यमैः क्रियते।"
चीनगणराज्यस्य ७५ वर्षाणि पूर्णानि भवन्ति इति कारणेन रुटो चीनस्य उपलब्धीनां विशेषप्रशंसाम् अकरोत् ।
सः अवदत् यत् चीनदेशेन आर्थिकसुधारे मानवविकासे च अपूर्वाः उपलब्धयः प्राप्ताः।
"वयं सर्वे जानीमः यत् चीनदेशः अन्यदेशान् बहुषु स्थानेषु नेतृत्वं कृतवान्, ८० कोटिजनानाम् दरिद्रतायाः बहिः उत्थापितवान्। अद्य चीनदेशः विश्वस्य द्वितीयः बृहत्तमः अर्थव्यवस्था अस्ति। एतत् अतीव प्रशंसनीयं पराक्रमम् अस्ति।
(संकलकः क्यू लेइ; सम्पादकः चेन् डैन्नी तथा हान हे)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया