समाचारं

ज़ेलेन्स्की - कुर्स्क-कार्यक्रमेण डोन्बास्-नगरस्य स्थितिः न शमिता

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ३ सितम्बर् दिनाङ्के वृत्तान्तःसितम्बर्-मासस्य द्वितीये दिने tass-समाचार-संस्थायाः प्रतिवेदनानुसारं युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन स्वीकृतं यत् युक्रेन-सशस्त्रसेनानां रूसस्य कुर्स्क-प्रान्तस्य आक्रमणेन डोन्बास्-नगरस्य स्थितिः न शमिता इति (युक्रेनदेशे टोलेत्स्क इति उच्यते) ।
युक्रेन-देशस्य समाचार-संस्थायाः ज़ेलेन्स्की-इत्यस्य उद्धृत्य उक्तं यत् - "पोक्रोव्स्क्-टोलेत्स्क्-योः दिशि कठिनतायाः विषये वयं मन्यामहे यत् कुर्स्क-युद्धस्य अपि तस्मिन् प्रभावः भवितुम् अर्हति... तत्र अस्मिन् क्षणे अतीव कठिनम् अस्ति
प्रतिवेदनानुसारं ज़ेलेन्स्की इत्यनेन अपि स्वीकृतं यत् युक्रेनदेशे दीर्घदूरपर्यन्तं ड्रोन्-विमानानाम् सामूहिक-उत्पादनार्थं धनं नास्ति । "अस्माभिः दीर्घदूरपर्यन्तं ड्रोन्-विमानानाम् उत्पादनं आरब्धम्... परन्तु देशे तेषां बृहत्-प्रमाणेन उत्पादनार्थं पर्याप्तं धनं नास्ति" इति सः अवदत् ।
युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन अद्यैव उक्तं यत् रूसीसेनायाः आक्रमणस्य मुख्यदिशि स्थितिः अद्यापि युक्रेनदेशस्य कृते तीव्रा अस्ति।
युक्रेनदेशस्य सेना अगस्तमासस्य ६ दिनाङ्के रूसस्य कुर्स्क्-प्रान्तस्य बृहत् आक्रमणं आरब्धवती इति प्रतिवेदने उक्तम् । राज्यं संघीय-आपातकाल-स्थितौ प्रविश्य पुनः पुनः क्षेपणास्त्र-आक्रमणस्य जोखिमं घोषितवान्, सीमाक्षेत्रेषु निवासिनः सुरक्षितस्थानेषु निष्कासितवन्तः च (लियू याङ्ग इत्यनेन संकलितम्)
प्रतिवेदन/प्रतिक्रिया