समाचारं

मरे इत्यनेन झेङ्ग किन्वेन् इत्यस्य पक्षतः शिकायत: यूएस ओपन इत्यस्य कार्यक्रमः अतीव आक्रोशजनकः अस्ति तथा च अव्यवस्था अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मरे इत्यनेन यूएस ओपन-क्रीडायाः कार्यक्रमस्य निन्दा कृता यतोहि झेङ्ग-किन्वेन्-वेकिच्-योः मध्ये चतुर्थ-परिक्रमस्य मेलनेन यूएस ओपन-क्रीडायाः इतिहासे समाप्तस्य नवीनतमस्य महिला-एकल-क्रीडायाः अभिलेखः निर्मितः स्थानीयसमये प्रातः २:१५ वादने क्रीडायाः समाप्तिः अभवत्, ततः झेङ्ग् किन्वेन् क्वार्टर् फाइनलपर्यन्तं गतः ।

रविवासरे आर्थर् एशे क्रीडाङ्गणे रात्रौ कार्यक्रमस्य अन्तिमक्रीडायां चेङ्ग चिन्-मूनः क्रीडितुं निश्चितः आसीत् । दिवाकालस्य कार्यक्रमे दिमित्रोव-रुब्लेवयोः द्वन्द्वयुद्धं पञ्च सेट् यावत् अभवत्, ततः गौफ् नवारो इत्यनेन सह त्रयः सेट् यावत् पराजितः । दीर्घदिवसस्य मेलनेषु रात्रौ कार्यक्रमे विलम्बः भवति । तदनन्तरं रात्रौ प्रथमे मेलने तियाफोए पोप्लिन् ६-४ ७-६(३) २-६ ६-३ इति स्कोरेन पराजितवान्, तदनन्तरं ओलम्पिक-एकल-अन्तिम-क्रीडायाः पुनः-क्रीडा झेङ्ग-किन्वेन्-वेकिच्-योः मध्ये अभवत्

रविवासरे रात्रौ प्रायः ११:२५ वादने झेङ्ग किन्वेन्-वेकिच्-योः मध्ये आरब्धः, २ घण्टाः ५० निमेषाः च यावत् अभवत्, प्रातः २:१५ वादने च समाप्तः क्रोएशियादेशिनः प्रतिशोधं प्राप्तुं असफलाः अभवन्, ततः झेङ्ग् किन्वेन् ७-६(२) ४-६ ६-२ इति स्कोरेन विजयं प्राप्तवान् । पूर्वं २०२१ तमस्य वर्षस्य चतुर्थे दौरस्य सक्करी-आन्द्रेस्कु-योः कृते अयं अभिलेखः प्रातः २:१३ वादने समाप्तः ।

कालः मरे अमेरिकी-मुक्त-आयोजक-समित्याः x-विषये समयनिर्धारण-निर्णयस्य आलोचनां आक्रोशितवान्, यस्य परिणामेण रात्रौ विलम्बेन क्रीडा समाप्तवती "शौकिया" इति उक्त्वा सुधारस्य आह्वानं कृत्वा सः अवदत् यत् "टेनिसस्य समयसूची अव्यवस्था अस्ति। प्रातः २, ३, ४ च वादने मेलनं क्रीडन् अतीव शौकिया दृश्यते।

ज्ञातव्यं यत् पूर्वस्मिन् तृतीयपरिक्रमे सबलेन्का-अलेक्जेण्ड्रोवा-योः मध्ये यूएस ओपन-क्रीडायाः नवीनतम-प्रारम्भस्य अभिलेखः निर्मितः । शनिवासरे प्रातः २:३५ वादने एचेवेरीविरुद्धं ज़्वेरेवस्य विजयः समाप्तः।

रात्रौ विलम्बेन क्रीडां समाप्तुं मरे इत्यस्य आलोचना नूतना नास्ति। २०२३ तमस्य वर्षस्य आस्ट्रेलिया-ओपन-क्रीडायां मरे-कोक्किनाकिस्-योः मध्ये द्वितीय-परिक्रमस्य मेलनं रात्रौ १० वादनस्य अनन्तरं आरब्धम्, ५ घण्टाः ४५ निमेषाः च यावत् अभवत्, मरे ४-६ ६-७ (४) ७-६ (५ ) ६-३ ७-५ इति स्कोरेन विजयं प्राप्तवान् . इतिहासे तृतीयरात्रौ प्रातः ४:०५ वादने अयं मेलः समाप्तः । मरे आस्ट्रेलिया-ओपन-आयोजकसमित्याः कार्यक्रमस्य भृशं आलोचनां कृतवान्, यत् कस्यचित् कृते हितकरं नास्ति इति सः अवदत् ।

"किन्तु यदि मम बालकः कस्मिन् अपि कार्यक्रमे कैडी आसीत् तथा च ते प्रातः पञ्चवादनपर्यन्तं गृहं न प्राप्तवन्तः तर्हि मातापितृरूपेण अहं तस्य विषये क्रुद्धः भविष्यामि। तेषां कृते एतत् हितकरं नास्ति; निर्णायकानाम् कृते एतत् हितकरं नास्ति, न हितकरम् अधिकारिणां कृते अहं न मन्ये यत् एतत् प्रशंसकानां कृते हितकरं नास्ति" इति एण्डी मरे अवदत्।

"वयं तस्य विषये वदामः, कतिपयवर्षेभ्यः च स्मः। परन्तु यदा भवन्तः पश्चात् रात्रौ क्रीडां आरभन्ते तथा च भवतः एतादृशाः परिस्थितयः सन्ति तदा एतानि वस्तूनि भवन्ति" इति सः अपि अवदत्।

तस्मिन् समये नवराटिलोवा, एण्डी मरे इत्यस्य भ्राता जेमी इत्यादयः बहवः टेनिस्-तारकाः अपि ग्राण्डस्लैम्-कार्यक्रमस्य आलोचनां कृतवन्तः । (लेखकः स्पार्क्स) २.