समाचारं

baic new energy इत्यस्य योजना अस्ति यत् 10 अरब युआन् इत्यस्मात् अधिकं न भवितुं रणनीतिकं निवेशं प्रवर्तयितुं शक्नोति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्यान् टेक्नोलॉजी इत्यनेन ३ सितम्बर् दिनाङ्के ज्ञापितं यत् कालः बीएआईसी ब्लू वैली इत्यनेन घोषितं यत् सहायककम्पन्योः व्यावसायिकविकासस्य आवश्यकतानां पूर्तये तस्याः पूंजीसंरचनायाः अनुकूलनार्थं च बीएआईसी ब्लू वैली इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी बीजिंग न्यू एनर्जी सामरिकनिवेशकान् परिचययितुं योजनां करोति सार्वजनिकसूचीकरणस्य माध्यमेन पूंजीवृद्धेः मूल्यं पञ्जीकृतमूल्यांकनपरिणामात् न्यूनं न भविष्यति, तथा च पूंजीवृद्धेः राशिः 10 अरब युआनतः अधिका न भविष्यति।

तदतिरिक्तं, baic blue valley इत्यनेन "सहायककम्पनीषु तथा सम्बद्धेषु लेनदेनेषु भागधारकाणां पूंजीवृद्धेः घोषणा" जारीकृता यत् baic blue valley इत्यस्य शेयरधारकः baic motor co., ltd. (अतः परं "baic motor" इति उच्यते) इत्यस्य निवेशं वर्धयितुं योजना अस्ति baic new energy 2 अरब युआन् द्वारा। baic blue valley तथा baic motor इत्येतयोः नियन्त्रणभागधारकौ द्वौ अपि baic motor corporation limited (अतः "baic group" इति उच्यते) स्तः । baic motor इत्यस्य सदस्यतामूल्यं राज्यस्वामित्वयुक्तसंपत्तिपर्यवेक्षणप्रशासनविभागे अथवा तस्य अधिकृत-एकके दाखिलस्य प्रतिशेयरशुद्धसम्पत्त्याः मूल्याङ्कनस्य आधारेण भवति, यत् प्रतिशेयरं प्रायः 2.3815 युआन् भवति

अस्याः पूंजीवृद्धेः सफलकार्यन्वयनानन्तरं अपि कम्पनी baic new energy इत्यस्य नियन्त्रणभागधारकः भविष्यति ।

baic new energy इत्यस्य मूल्याङ्कनं २५.७१६ अरब युआन् अस्ति । घोषणायाः अनुसारं मूल्याङ्कन आधारदिनाङ्के चलनकार्यस्य धारणा अन्तर्गतं बीजिंगनवी ऊर्जाभागधारकाणां सर्वेषां इक्विटीहितानाम् मूल्यं मार्केटविधिमूल्यांकनानन्तरं २५.७१६ अरब युआन् आसीत्, यत् स्वामिनः इक्विटी इत्यस्य तुलने ६.८३९ अरब युआन् आसीत् मूलकम्पनी अनुमानितमूल्यं १८.८७७ अरब युआन्, मूल्यवर्धितदरं च २७६.०३% आसीत् ।