समाचारं

एनआईओ "बैटरी स्वैप् स्टेशन चार्जिंग मॉडल्" समायोजयितुं सज्जः अस्ति तथा च सितम्बर् ५ दिनाङ्के उपयोक्तृसञ्चारसमागमं करिष्यति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it home इत्यनेन ३ सितम्बर् दिनाङ्के ज्ञापितं यत् एनआईओ इत्यनेन घोषणा कृता यत् सः ५ सितम्बर् दिनाङ्के १९:०० वादने उपयोक्तृसञ्चारसमागमं करिष्यति इति।

तावत्पर्यन्तं एनआईओ इत्यस्य उपयोक्तृसम्बन्धस्य प्रमुखः शेन् हाङ्गः एनआईओ इत्यस्य वरिष्ठः उपाध्यक्षः शेन् फेइ च "बैटरी स्वैपिंग स्टेशन चार्जिंग मॉडल् इत्यस्य समायोजनं" योजनायाः विषये शङ्घाई वियन्टियान् सिटी इत्यत्र सर्वैः सह साक्षात्कारं करिष्यन्ति।

सम्प्रति एनआईओ इत्यस्य बैटरी-अदला-बदली-चार्जिंग-मानकाः मुख्यतया बैटरी-अदला-बदली-स्थानकस्य प्रकारस्य बैटरी-अदला-बदली-सङ्ख्यायाः च उपरि निर्भरं कुर्वन्ति । अर्थात् प्रतिसमयं नियतशुल्कं गृह्णन् विद्युत्-उपभोगान्तरस्य आधारेण विद्युत्-शुल्कं गृह्यते । सामान्यतया एनआईओ बैटरी-अदला-बदली-स्थानकानां चार्जिंग्-मानकाः निम्नलिखितरूपेण सन्ति ।

1. सार्वजनिकबैटरी-अदला-बदलीस्थानकानि : प्रत्येकं बैटरी-अदला-बदलीयाः कृते 10 युआन्-सेवाशुल्कं गृह्यते, प्रतिकिलोवाट्-घण्टां च 0.5 युआन्-विद्युत्शुल्कं गृह्यते

2. निजीबैटरी-अदला-बदली-स्थानकानि : प्रत्येकं बैटरी-अदला-बदलीयाः कृते 20 युआन्-सेवाशुल्कं गृह्यते, विद्युत्-प्रत्येकस्य किलोवाट्-घण्टायाः कृते च 1 युआन्-विद्युत्शुल्कं गृह्यते

3. द्रुतचार्जिंग बैटरी स्वैप् स्टेशन : प्रत्येकं बैटरी स्वैप् कृते 30 युआन् सेवाशुल्कं गृह्यते, प्रति किलोवाट् घण्टा च 1.5 युआन् विद्युत्शुल्कं गृह्यते। तदतिरिक्तं nio बैटरी-अदला-बदली-स्थानकानि अपि उपयोक्तृणां उपयोगाधारितं अधिकानि छूटं दास्यन्ति, ये उपयोक्तारः निरन्तरं बैटरी-अदला-बदली कुर्वन्ति ते अधिकानि छूटं भोक्तुं शक्नुवन्ति ।

अवश्यं, केचन प्रथमवारं nio कारस्वामिनः आजीवनं निःशुल्कं बैटरीप्रतिस्थापनं (मासे ४ वारं, प्रतिमासं ६ वारं वा असीमितवारं) आनन्दं प्राप्तुं शक्नुवन्ति ।