समाचारं

४ सितम्बर् दिनाङ्के प्रारम्भं कृत्वा क्वालकॉम् इत्यस्य ८-कोर् स्नैपड्रैगन एक्स प्लस् चिप् “x1p-42-100” इत्यस्य प्रदर्शनं उजागरितम्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सितम्बर् ३ दिनाङ्के ज्ञापितं यत् क्वाल्कॉम् इत्यनेन आधिकारिकतया घोषितं यत् सः सितम्बर् ४ दिनाङ्के बर्लिन ifa २०२४ सम्मेलने भागं गृह्णीयात् तथा च ८-कोर् स्नैपड्रैगन एक्स प्लस् चिप् विमोचयिष्यति इति अपेक्षा अस्ति। आधिकारिकविमोचनात् पूर्वं ८-कोर cpu मॉडलस्य "x1p-42-100" इत्यस्य रनिंग् स्कोरः उजागरितः अस्ति ।

परीक्षणसाधनम्

प्रौद्योगिकीमीडिया wccftech इत्यनेन asus proart pz13 "ht5306qa_ht5306qa" नोटबुकस्य प्रदर्शनदत्तांशः प्रकटितः, साझा च कृतः, यत् qualcomm इत्यस्य आगामि "x1p-42-100" 8-कोर cpu इत्यनेन सुसज्जितम् अस्ति

"x1p-42-100" विनिर्देश

it house इत्यनेन सूत्राणां उद्धृत्य उक्तं यत् "x1p-42-100" इत्यस्य 8-कोर cpu 4nm प्रक्रियायुक्तैः 8 oryon cpu कोरैः सुसज्जितम् अस्ति, येषु एकस्य घण्टायाः आवृत्तिः 3.24 ghz अस्ति तथा च... यस्य अन्यस्य घण्टायाः आवृत्तिः ३.२४ गीगाहर्ट्ज अस्ति ।

अधिकतमं एककोर-बहु-कोर-बूस्ट्-घटिका-आवृत्तिः क्रमशः ३.४, ३.२ गीगाहर्ट्ज् च भवति । cpu इत्यस्मिन् कुलसञ्चयस्य ३० mb भवति, प्रत्येकं क्लस्टरं च १२ mb l2 संग्रहणं प्रदाति ।

gpu इत्यस्य दृष्ट्या qualcomm "x1p-42-100" इत्यनेन adreno x1-45 एकीकृतचिपस्य उपयोगः भवति यस्य घण्टा आवृत्तिः 280 mhz अस्ति तथा च 1.7 tflops कम्प्यूटिंग् शक्तिं प्रदातुं शक्नोति

asus लैपटॉप् lpddr5x-8448 मेमोरी इत्यनेन सह आगच्छति तथा च npu इत्येतत् समानं वर्तते, यत् 45 tops इति रेटिङ्ग् अस्ति ।

प्रदर्शनम्‌

cpu परीक्षणम्

सिनेबेन्च २०२४

सिनेबेन्च् २०२४ परीक्षणे एककोरपरीक्षायां सीपीयू १०२ अंकं बहुकोरपरीक्षायां ६४९ अंकं च प्राप्तवान् । तुलनात्मकरूपेण माइक्रोसॉफ्टस्य सरफेस् इत्यस्मिन् १०-कोर् स्नैपड्रैगन एक्स प्लस् मॉडल् एककोर इत्यस्मिन् १०७ अंकं बहु-थ्रेडिंग् इत्यत्र ८०९ अंकं च प्राप्तवान् ।

मिश्रकः

ब्लेण्डर् इत्यस्मिन् स्नैपड्रैगन एक्स प्लस् ८-कोर् सीपीयू इत्यस्य मानकरेण्डरिंग् परीक्षणं पूर्णं कर्तुं २ मिनिट्, ३ सेकेण्ड्, ४८ मिलीसेकेण्ड् च समयः अभवत् ।

गीकबेन्च 6

गीकबेन्च् ६ इत्यस्मिन् स्नैपड्रैगन एक्स प्लस् ८-कोर् चिप् इत्यस्य बहु-थ्रेडेड् परीक्षणाङ्काः क्रमशः २४२२ अंकाः ११३८६ अंकाः च आसन् ।

gpu बेन्चमार्क

3dmark time spy इत्यस्मिन् पूर्वोक्तेन x1-45 adreno igpu इत्यनेन सुसज्जितेन qualcomm snapdragon x plus "x1p-42-100" इत्यनेन कुलम् १०२५ अंकाः प्राप्ताः, यदा तु ग्राफिक्स् प्रोसेसर इत्यनेन केवलं ९१६ अंकाः प्राप्ताः, cpu इत्यनेन ३१८१ अंकाः प्राप्ताः

3dmark steel nomad इत्यस्मिन् ग्राफिक्स् प्रोसेसरः ११५९ अंकं प्राप्तवान्, fps ८.६ च प्राप्तवान् ।

क्रीडा

वास्तविकक्रीडापरीक्षणस्य दृष्ट्या "tomb raider" इत्यस्य औसतं gpu स्कोरः 1080p न्यूनफ्रेम सेटिंग्स् इत्यत्र 18 fps भवति, तथा च 1080p उच्चफ्रेम सेटिंग्स् इत्यत्र औसतं gpu स्कोरः 12 fps भवति तस्य तुलने x elite इत्यनेन ३३ fps इत्यस्य समीपे एव स्कोरः प्राप्तः ।