समाचारं

एतत् प्रकाशितं यत् टेस्ला २०२५ तमे वर्षे चीनदेशे षड्-आसनयुक्तं मॉडल् वाई विद्युत्कारं प्रक्षेपणं कर्तुं योजनां करोति, २०२४ तमे वर्षे अन्ते एव fsd-कार्यं च प्रक्षेपणं कर्तुं योजनां करोति ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस न्यूज् इत्यनेन ३ सितम्बर् दिनाङ्के रायटर्स् इत्यनेन ज्ञापितं यत् टेस्ला २०२५ तमस्य वर्षस्य अन्ते चीनदेशे मॉडल् वाई इत्यस्य षट् सीटयुक्तं संस्करणं निर्मातुं योजनां करोति, यस्य उद्देश्यं चीनीयविपण्यस्य विशिष्टानि आवश्यकतानि पूरयित्वा एतस्य "प्रायः अप्रचलितस्य" विद्युत्कारस्य पुनः सजीवीकरणम् अस्ति . it home इत्यनेन प्रकाशनसमये tesla इत्यनेन अद्यापि किमपि टिप्पणी न कृता ।

अस्मिन् विषये परिचिताः जनाः अवदन् यत् टेस्ला अमेरिकादेशे सप्तसीट्युक्तं मॉडल् वाई इत्येतत् अपि विक्रीणीत, परन्तु चीनदेशे संकीर्णतृतीयपङ्क्तौ आसनानि लोकप्रियाः न सन्ति इति कारणतः चीनीयसंस्करणं केवलं षट् आसनानि एव प्रदास्यति।उच्यते, “अस्य विशालस्य श्वस्य अपि स्थानं नास्ति” इति ।

एकः अन्तःस्थः यः नाम न वक्तुम् इच्छति सः अवदत्।टेस्ला इत्यनेन आपूर्तिकर्ताभ्यः उक्तं यत् ते स्वस्य शङ्घाई-कारखाने मॉडल् वाई-उत्पादने द्वि-अङ्कीय-वृद्धेः सज्जतां कुर्वन्तु ।

रायटर्स् इत्यनेन पूर्वं ज्ञापितं यत् टेस्ला इत्यनेन २०२० तमे वर्षे मॉडल् वाई इति विमोचनं कृतम् अस्ति तथा च "जुनिपर" इति नामकं फेसलिफ्ट् परियोजना विकसितवती अस्ति । अन्यः अस्य विषये परिचितः व्यक्तिः अवदत् यत् पञ्च यात्रिकान् वहितुं शक्नोति इति मॉडलं मूलतः योजनानुसारं २०२४ तमे वर्षे न अपितु २०२५ तमे वर्षे प्रक्षेपणं कर्तुं योजना अस्ति।

रायटर् इत्यनेन सूचितं यत् षड्-सीटरस्य मॉडल् वाई इत्यस्य प्रक्षेपणेन चीनदेशे टेस्ला इत्यस्य प्रतिस्पर्धात्मकं दबावं प्रकाशितं भवति, यदा तु टेस्ला अमेरिकादेशे स्वायत्तवाहनचालनप्रौद्योगिक्याः, रोबोट्-टैक्सी-इत्यस्य च विकासाय प्राथमिकताम् अददात्

यद्यपि टेस्ला मेमासे स्वस्य विक्रयकर्मचारिणः कटौतीं कृतवान् तथापि लघुमध्यमनगरेषु प्रबलवृद्धेः कारणेन चीनदेशे समग्ररूपेण तृतीयत्रिमासिकविक्रयः वर्धते इति कम्पनी अपेक्षां करोति। तदतिरिक्तं टेस्ला वर्षस्य अन्ते पूर्वं चीनदेशे स्वस्य fsd स्मार्टड्राइविंग् फंक्शन् अपि प्रारम्भं कर्तुं योजनां करोति, येन तस्य मार्केट् विक्रयः अधिकं वर्धयितुं शक्नोति।