समाचारं

घरेलुजीपीयूनिर्माता क्षियाङ्गडी इत्यनेन कर्मचारिणः परिच्छेदः आरब्धः: क्षतिपूर्तिमानकः एन १ अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२ सितम्बर् दिनाङ्के समाचारानुसारं यद्यपि घरेलुजीपीयूनिर्माता xiangdixian computing technology (chongqing) co., ltd. (अतः परं "xiangdixian" इति उच्यते) इत्यनेन १ सितम्बर् दिनाङ्के सायं स्पष्टीकरणघोषणा जारीकृता, यत्र पूर्वं अफवाहः "सर्वः" इति उक्तवान् employees of xiangdixian company" "विघटित" वार्ता असत्यम् अस्ति। xiangdixian इत्यस्य आन्तरिककर्मचारिभिः xinzhixun इत्यस्मै प्रदत्तानां आन्तरिककम्पनीईमेलानाम् अनुसारं xiangdixian इत्यनेन सम्प्रति बृहत्परिमाणेन परिच्छेदः आरब्धः, क्षतिपूर्तिमानकः च n+1 अस्ति

अद्यैव बहुभिः अन्तःस्थैः एतत् वार्ता भग्नं यत् क्षियाङ्ग डिक्सियन् इत्यनेन ३० अगस्तदिनाङ्के सर्वकर्मचारिणां समागमः कृतः यत् कम्पनीयाः आधिकारिकविघटनस्य घोषणायाः, ४०० तः अधिकानां सर्वेषां कर्मचारिणां अनुबन्धसमाप्तेः च घोषणा कृता। अन्तःस्थजनानाम् अनुसारं क्षियाङ्ग डिक्सियनः पूर्वमेव कर्मचारिभ्यः मासद्वयस्य वेतनं ऋणी अस्ति।

सितम्बर्-मासस्य प्रथमदिनाङ्कस्य सायंकाले क्षियाङ्ग-डिक्सियन-महोदयेन आधिकारिक-वीचैट्-सार्वजनिक-खातेन "हाले एव मिथ्या-अफवानां विषये स्पष्टीकरण-घोषणा" जारीकृता, यत् कम्पनी विघटनस्य वा परिसमापनस्य वा उपायं न कृतवती, परन्तु व्ययस्य न्यूनीकरणाय स्वस्य संगठनात्मकसंरचनायाः, कर्मचारीणां च अनुकूलनं कुर्वती अस्ति तथा च कार्यक्षमतां वर्धयति . कम्पनी सक्रियरूपेण वित्तपोषणस्य अवसरान् अन्विष्यति।

xinzhixun इत्यनेन प्राप्ताः xiangdixian इत्यस्य नवीनतमाः आन्तरिकाः ईमेलाः दर्शयन्ति यत्, पुनर्गठनकाले व्यापारं निर्वाहयितुम् आवश्यकान् ये कर्मचारिणः आसन्, तान् विहाय, xiangdixian इत्यस्य शेषकर्मचारिणः परिच्छेदस्य सामनां करिष्यन्ति, यस्य अर्थः अस्ति यत् कम्पनीयाः अधिकांशतः 400 तः अधिकाः कर्मचारिणः परिच्छेदः भवितुम् अर्हति। परिच्छेदः भविष्यति। छंटनीकारणस्य विषये आधिकारिकवक्तव्यं अस्ति यत् "कम्पनीयाः परिचालननिधिषु विशालाः कष्टानि दृष्ट्वा कम्पनीप्रबन्धनेन निर्णयः कृतः यत् कम्पनी २०२४ तमस्य वर्षस्य सितम्बरमासात् पुनर्गठनपदे प्रवेशं करिष्यति।

कर्मचारिणां त्यागपत्रहस्तांतरणस्य सुविधायै क्षियाङ्गडिक्सियनेन त्यागपत्रप्रक्रियायाः सरलं संस्करणं प्रारब्धम्, येन ओए-मध्ये कर्मचारिणां इस्तीफा-आवेदनानि दातुं आवश्यकता नास्ति

यथा परिच्छेदितकर्मचारिणां क्षतिपूर्तिमानकस्य विषये, सः एन+१ अस्ति, तथा च कर्मचारिणां सामाजिकबीमा, आवासप्रोविडेंटकोषस्य च भुक्तिः अगस्त २०२४ पर्यन्तं भविष्यति

"सम्बद्धाः लेखाः : एकदा १५ अरबं मूल्यं आसीत्! अयं घरेलु gpu निर्माता स्वस्य विघटनस्य घोषणां कृतवान् तथा च सर्वेषां ४०० कर्मचारिणां परिच्छेदः अभवत्! 》 ९.

सूचना दर्शयति यत् xiangdixian इत्यस्य स्थापना 29 सितम्बर 2020 दिनाङ्के अभवत्, यस्य पंजीकृतपूञ्जी प्रायः 17.83 मिलियन युआन् अस्ति । कम्पनीयाः मुख्यालयः चोङ्गकिङ्ग्-नगरे अस्ति, तत्र बीजिंग-शङ्घाई-चॉङ्गकिङ्ग्-चेङ्गडु-सूझोउ इत्यादिषु स्थानेषु अनुसंधानविकासकेन्द्राणि स्थापितानि सन्ति । कम्पनी घरेलुसङ्गणकस्य उच्चस्तरीयचिप्सस्य च क्षेत्रे शीर्षवैज्ञानिकैः नेतृत्वं करोति, तथा च १५ वर्षाणाम् अधिकस्य अनुभवस्य औसतेन वरिष्ठविशेषज्ञानाम् एकं समूहं सङ्गृहीतवती अस्ति सम्प्रति कम्पनी १०० तः अधिकानि राष्ट्रियाविष्कारपेटन्टप्राधिकरणं प्राप्तवती अस्ति ।

xiangdixian मुख्यतया उच्च-प्रदर्शनस्य, न्यून-शक्ति-सामान्य-उद्देश्यस्य cpu/gpu तथा सम्बन्धित-विशेष-उद्देश्य-चिप-उत्पादानाम् विकासं करोति ये डेस्कटॉप्, वर्कस्टेशन, एज कम्प्यूटिङ्ग् इत्यादीनां क्षेत्राणां कृते उपयुक्ताः सन्ति इदं सुप्रसिद्धस्य gpu ip डिजाइननिर्मातृणां imagination technologies इत्यस्य आधारेण img b श्रृङ्खलायाः c श्रृङ्खलायाः च स्थायी आर्किटेक्चर प्राधिकरणं स्वीकरोति सम्प्रति "tianjun no. 1" तथा "tianjun no. 2" इति द्वौ gpu प्रक्षेपणं कृतम् अस्ति वित्तपोषणस्य बहुविधपरिक्रमणानन्तरं एकदा कम्पनीयाः मूल्याङ्कनं १५ अरब युआन् यावत् आसीत् ।

सम्पादक: कोर बुद्धि - रुरौनी तलवार