समाचारं

samsung pyeongtaek p4/p5 चिप् कारखाना 2026 कृते स्थगितम्, टेलर, टेक्सास कारखानस्य निर्माणाय प्राथमिकता दत्ता

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सैमसंग इलेक्ट्रॉनिक्स इत्यनेन पूर्वं प्योङ्गटाक् पी ४ कारखाने द्वितीयचरणस्य वेफर फाउण्ड्री उत्पादनरेखायाः निर्माणं स्थगयितुं निर्णयः कृतः । अद्यतनप्रतिवेदनानि तत् सूचयन्तिसैमसंग प्योङ्गटाक् पी४ इत्यस्य द्वितीयचतुर्थचरणस्य उत्पादनपङ्क्तयः पी५ कारखानस्य च निर्माणं २०२६ तमे वर्षे स्थगितम् भविष्यति । सम्प्रति सैमसंगः टेक्सास्-देशस्य टायलर-नगरे वेफर-फैब्-निर्माणे केन्द्रीक्रियते ।

सैमसंग इत्यनेन २०२४ तमस्य वर्षस्य जुलैमासस्य अन्ते प्योङ्गटाक् पी ५ कारखानस्य आवश्यकी वित्तीयसमीक्षा न कृता, येन पी ५ तथा पी ४ इत्येतयोः कारखानयोः निर्माणयोजनायां विलम्बः जातः परन्तु p4 उत्पादनपङ्क्तौ यत् nand flash उत्पादयति तस्य प्रथमचरणस्य उत्पादनं निकटभविष्यत्काले आरभ्यते इति अपेक्षा अस्ति, तथा च उत्पादनपङ्क्तौ तृतीयचरणस्य निर्माणं सम्प्रति अस्ति यत् तदनन्तरं शक्तिः अन्ये च उपकरणानि आधिकारिकतया स्थापितानि भविष्यन्ति मध्यशरदमहोत्सवः ।

p4 कारखानस्य कृते samsung इत्यस्य मूलयोजना आसीत् यत् भण्डारण-उत्पादन-रेखां (चरणम् 1) ततः वेफर-फाउण्ड्री-उत्पादन-रेखां (चरणं 2) निर्मातुं शक्यते तदनन्तरं योजनासु अन्यस्य भण्डारण-उत्पादन-रेखायाः (चरण-3) निर्माणं च वेफर-उत्पादन-रेखायाः (चरणम्) अपि अन्तर्भवति चरण 4) p4 कारखानम् पूर्णं कर्तुं। परन्तु वेफर-फाउण्ड्री-ग्राहकानाम् प्राप्तौ कठिनतायाः कारणात् कम्पनी भण्डारण-उत्पादन-रेखासु प्राथमिकताम् अददात् इति योजनां समायोजितवती अस्ति ।

अन्तःस्थैः ज्ञातं यत् पी ४ द्वितीयचरणस्य उत्पादनपङ्क्तिः २०२५ जनवरीतः फरवरीपर्यन्तं निर्धारिता भविष्यति, परन्तु विशिष्टसमयः अद्यापि न निर्धारितः सम्प्रति उत्पादनपङ्क्तौ चतुर्थचरणस्य योजना नास्ति । यद्यपि केचन प्रतिवेदनाः सूचयन्ति यत् पी५ संयंत्रस्य निर्माणं जनवरीमासे फरवरीमासे वा २०२५ तमे वर्षे पुनः आरभ्यतुं शक्यते तथापि परियोजनायाः २०२६ पर्यन्तं विलम्बस्य सम्भावना अधिका अस्ति ।

सैमसंग-संस्थायाः निर्माणाधीनाः विविधाः उत्पादनपङ्क्तयः dram, nand इति उत्पादनं करिष्यन्ति वा वेफर-फाउंड्री-व्यापारं सम्पादयिष्यन्ति वा इति निर्णयः जनानां ध्यानं आकर्षितवान् ।केचन विश्लेषकाः मन्यन्ते यत् सैमसंगः यथासम्भवं दीर्घकालं यावत् किं किं उत्पादं उत्पादयितव्यम् इति निर्णयेषु विलम्बं कुर्वन् अस्ति येन कम्पनी विपण्यस्थित्याधारितं लचीलतया कार्यं कर्तुं शक्नोति। एषः उपायः अर्धचालकविपण्ये अस्थिरतां न्यूनीकर्तुं लाभप्रदतां च वर्धयितुं साहाय्यं कर्तुं शक्नोति ।

उद्योगस्य अन्तःस्थैः सूचितं यत् यदा सैमसंगः प्योङ्गटाक् परिसरस्य निर्माणस्य गतिं समायोजयति तदा अमेरिकादेशे टेलर, टेक्सास् इति कारखानस्य निर्माणे केन्द्रीक्रियते। टेलर-संयंत्रस्य निर्माणं २०२२ तमस्य वर्षस्य प्रथमार्धे आरभ्यते, २०२६ तमे वर्षे च कार्यं आरभ्यते इति अपेक्षा अस्ति । परियोजनायाः निवेशपरिमाणं प्रायः १७ अरब अमेरिकीडॉलर् अस्ति । २०२४ तमस्य वर्षस्य एप्रिलमासे सैमसंग-कम्पनी अमेरिकी-वाणिज्यविभागेन सह चिप्-अधिनियमस्य अन्तर्गतं ६.४ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां अनुदानं प्राप्तुं सम्झौतां कृतवान् ।

यथा यथा अमेरिकीराष्ट्रपतिनिर्वाचनं समीपं गच्छति तथा तथा जनाः चिन्तिताः सन्ति यत् नूतनः राष्ट्रपतिः अनुदाननीतिषु परिवर्तनं करिष्यति वा इति। उद्योगस्य अन्तःस्थैः सूचितं यत् सैमसंग इत्यनेन लॉबिंग् इत्यत्र बहु ​​धनं निवेशितं यदि "अमेरिका फर्स्ट्" इति बोधयन् ट्रम्पः निर्वाचितः भवति तर्हि सैमसंगस्य कार्याणि अनिश्चिततां वर्धयितुं शक्नोति।