समाचारं

काराः सेकेण्ड्-मात्रेषु परिवर्तयितुं शक्यन्ते, बीएमडब्ल्यू इत्यस्य कथनमस्ति यत् वर्ण-परिवर्तन-करणीय-ई इन्क्-प्रौद्योगिकी ३ तः ५ वर्षाणाम् अन्तः सामूहिकरूपेण उत्पादिता भविष्यति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ३ सितम्बर् दिनाङ्के ज्ञापितं यत् आस्ट्रेलियादेशस्य वाहनमाध्यमेन ड्राइव् इत्यनेन कालमेव (सितम्बर् २) एकं ब्लॉग् पोस्ट् प्रकाशितम्, तत्र बीएमडब्ल्यू इत्यस्य तकनीकी अभियंता डॉ. स्टेला क्लार्क इत्यस्याः साक्षात्कारः कृतः सा अवदत् यत् ई इन्क् इत्यस्य वर्णपरिवर्तनप्रौद्योगिक्याः उत्पादनं अग्रिमेषु ३- दिनेषु भविष्यति। ५ वर्षाणि, तथा च २०२७ तमे वर्षे द्रुततमं delivery।

मेलबर्न्-नगरे आयोजिते मीडिया-कार्यक्रमे मीडिया-माध्यमेन ई इन्क्-प्रौद्योगिक्याः सामूहिक-उत्पादनस्य समय-निर्धारणस्य विषये पृष्टम्, आगामिषु ३-५ वर्षेषु तस्य सामूहिक-उत्पादनं कर्तुं शक्यते वा इति च डॉ. क्लार्कः सकारात्मकं उत्तरं दत्तवान्

आईटी हाउसस्य अनुवादकस्य डॉ. क्लार्कस्य उत्तरम् अस्ति यत् "अस्माकं दृष्टिः अस्ति यत् अस्माकं ग्राहकानाम् कृते तत् आनेतुं शक्नुमः। अस्माकं स्वप्नः अस्ति यत् वाहनकारखाने पारम्परिकः स्प्रे-बूथः न भविष्यति, परन्तु सर्वं उपयोक्तुं शक्यते [ई मसि], प्रत्येकं यानं विविधवर्णैः चित्रितुं शक्यते” इति ।

किण्डल् इत्यादिषु ई-रीडर्-मध्ये प्रयुक्तानि समानानि सामग्रीनि कार-पृष्ठेषु प्रयोजयति एषा प्रौद्योगिकी अधिकतम-स्थिरतां प्रदातुं न्यूनतम-ऊर्जायाः उपयोगं च कुर्वन् तत्क्षणमेव वर्णं परिवर्तयति