समाचारं

झाओ बेन्शान् इत्यस्य जामातुः विषये सूचना उजागरिता आसीत् : सः डॉक्टरेट्-छात्रः अस्ति, विदेशे व्यापारं करोति, धनस्य अभावः नास्ति, विवाहानन्तरं पूर्वोत्तर-चीनदेशे निवसति स्म

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा मनोरञ्जनक्षेत्रे महती कोलाहलः अभवत् । झाओ बेन्शान् इत्यस्य कनिष्ठा पुत्री किउउक्यु इत्यनेन सहसा घोषितं यत् सा एकलः भविष्यति इति

परन्तु अयं बहुप्रतीक्षितः विवाहः आश्चर्यजनकरूपेण निम्नस्तरीयः आसीत् । qiuqiu इत्यस्य रहस्यमयः प्रेमी xiao chen कः अस्ति? किमर्थं दम्पती स्वसंयोगस्य उत्सवम् एतादृशेन निम्नस्तरीयरूपेण आयोजयितुं चितवन्तौ? अस्मिन् विवाहे झाओ बेन्शान् इत्यस्य दृष्टिकोणः का अस्ति ? यथा यथा क्रमेण एषा वार्ता प्रकाशिता तदा एकं आश्चर्यजनकं तथ्यं उद्भूतम् यत् झाओ-परिवारस्य जामाता भवितुम् उद्यतः रहस्यमयः पुरुषः वस्तुतः डॉक्टरेट्-छात्रः आसीत् यस्य विदेशे स्वकीयः व्यापारः आसीत्

एषा अप्रत्याशितपरिचयः जनसमूहे प्रबलं जिज्ञासां जनयति स्म, अस्य पारवर्गप्रेमस्य पृष्ठतः कथायाः विषये जनाः अनुमानं कुर्वन्ति स्म ।

किउक्यु-जियाओ चेन्-योः सम्बन्धः तदा आरब्धः यदा ते सिङ्गापुरे विदेशे अध्ययनं कुर्वन्तः आसन् । अस्मिन् आधुनिक उद्याननगरे युवा किउउक्यु इत्यस्याः साक्षात्कारः क्षियाओ चेन् इत्यनेन भवति, यः तस्याः अपेक्षया सप्तवर्षेभ्यः ज्येष्ठः अस्ति । वयसः अन्तरम् अस्ति चेदपि विदेशे अध्ययनस्य साझीकृतानुभवस्य कारणेन तयोः गभीरमैत्री विकसिता ।

१.८३ मीटर् लम्बः, रूपेण सुन्दरः च जिओ चेन् शीघ्रमेव किउउक्यु इत्यस्य ध्यानं आकर्षितवान् । तौ विदेशे परस्परं समर्थनं कृत्वा विदेशे अध्ययनस्य उत्थान-अवस्थां च मिलित्वा आस्वादितवन्तौ ।

तस्मिन् समये किउक्युः स्नातकोत्तरपदवीं प्राप्तुं अध्ययनं कुर्वन् आसीत्, क्षियाओ चेन् तु पूर्वमेव स्वस्य डॉक्टरेट्-वृत्तिम् आरब्धवान् आसीत् ।

ततः उच्चतरशैक्षणिककार्यं मनसि कृत्वा जिओ चेन् अग्रे अध्ययनार्थं आस्ट्रेलियादेशं गतः । तत्र सः कठिनतया अध्ययनं कृत्वा अन्ते डॉक्टरेट् पदवीं प्राप्तवान् । एतत् न केवलं तस्य व्यक्तिगतप्रयत्नस्य परिणामः, अपितु झाओ बेन्शान् इत्यस्य कठोर-आवश्यकतानां सम्यक् प्रतिक्रिया अपि अस्ति ।

ज्ञायते यत् झाओ बेन्शान् इत्यस्य जामातुः कृते अत्यन्तं उच्चाः शैक्षणिकाः आवश्यकताः सन्ति, तथा च जिओ चेन् इत्यस्य डॉक्टरेट् उपाधिः निःसंदेहं तस्य भाविश्वशुरस्य अनुग्रहं प्राप्तवान्

qiuqiu xiao chen इत्यस्य विषये वदन् स्वस्य गौरवं गोपयितुं न शक्नोति। एकदा सा लाइव् जालप्रसारणे स्वीकृतवती यत् "मम पतिः खलु डॉक्टरेट्-अभ्यर्थी अस्ति, अन्यथा अहं तं कदापि न चिनोमि" इति ।

"यद्यपि एतानि वचनानि किञ्चित् अभिमानीनि ध्वन्यन्ते तथापि ते भवतः प्रेमिकायाः ​​उपलब्धीनां प्रतिपादनं, पोषणं च अधिकं भवन्ति।"

जिओ चेन्-क्युउक्यु-योः सम्बन्धः विदेशे अध्ययनस्य परीक्षां गत्वा आयुः-अन्तरं पारं कृत्वा अन्ततः फलं प्राप्तवान् परिसरे आरब्धः एषः प्रेम न केवलं द्वयोः युवायोः हृदय-हृदय-सम्बन्धः, अपितु द्वयोः परिवारयोः भाग्यम् अपि अस्ति ।

यद्यपि झाओ बेन्शान् साधारणपृष्ठभूमितः आगतः तथापि सः स्वबालशिक्षणाय विशेषतः शैक्षणिकक्षेत्रे महत् महत्त्वं ददाति स्म । अस्य पारिवारिकवातावरणस्य प्रभावेण एव किउउकिउ इत्यस्य सिङ्गापुरे विदेशे अध्ययनस्य अवसरः प्राप्तः, तथैव उत्कृष्टः जिओ चेन् इत्यनेन सह च मिलितवान् ।

विदेशे अध्ययनस्य एषः अनुभवः न केवलं तयोः जीवनानुभवं समृद्धं कृतवान्, अपितु तयोः प्रेमस्य दृढं आधारं अपि स्थापितवान् ।

ऑस्ट्रेलियादेशे अध्ययनं कुर्वन् जिओ चेन् असाधारणं शिक्षणक्षमता, दृढता च दर्शितवान् । न केवलं सः डॉक्टरेट्-अध्ययनं सफलतया सम्पन्नवान्, अपितु अन्तर्राष्ट्रीयदृष्टिकोणं, प्रक्रियायां स्वतन्त्रतया चिन्तनस्य क्षमता च विकसितवान् ।

एते उत्तमगुणाः निःसंदेहं झाओ-कुटुम्बे तस्य प्रतिस्पर्धां वर्धयन्ति स्म ।

अयं सीमापार-अध्ययन-अनुभवः न केवलं जिओ चेन्-क्युक्यू-योः सम्बन्धस्य वृद्धिं दृष्टवान्, अपितु तेषां भविष्यस्य करियर-विकासस्य आधारं अपि स्थापितवान् एतत् द्वयोः युवायोः ज्ञानतृष्णायाः, भविष्यस्य योजनायाः, परस्परं विश्वासस्य, समर्थनस्य च प्रतीकं भवति ।

अस्मिन् अनुभवे ते परस्परं प्रोत्साहयन्ति स्म, एकत्र वर्धन्ते स्म, अन्ते हस्तेन हस्तेन जीवनस्य अग्रिमपदे गतवन्तः ।

यदा बहिः जगत् अद्यापि अनुमानं कुर्वन् अस्ति यत् जिओ चेन् झाओ परिवारस्य प्रमुखस्थाने अवलम्बते वा इति, तदा अयं युवा आशाजनकः जामाता व्यावहारिकक्रियाभिः स्वस्य क्षमतां सिद्धं कृतवान्। जिओ चेन् कश्चन न अस्ति यः केवलं उपविश्य सफलतां आनन्दयति तस्य स्थाने सः विदेशेषु परिश्रमं कर्तुं स्वप्रतिभायाः उपरि अवलम्बते, प्रभावशालिनः व्यापारिकप्रतिभाः च दर्शयति।

किउक्यु इत्यस्य मते क्षियाओ चेन् विदेशेषु स्वकीयं व्यवसायं चालयति, तस्य त्रीणि कम्पनयः च सन्ति । एकेन कम्पनी विदेशेषु बारं उद्घाटितवती अस्ति, तस्याः मुख्यव्यापारः विदेशीयपदार्थानाम् देशे प्रवेशः अथवा देशीयपदार्थानाम् आनेतुम् अस्ति

इदं पारराष्ट्रीयव्यापारप्रतिरूपं न केवलं जिओ चेन् इत्यस्य तीक्ष्णव्यापारभावनाम् अपि दर्शयति, अपितु तस्य अन्तर्राष्ट्रीयदृष्टिं विपण्यमागधायां च सटीकं ग्रहणं च प्रतिबिम्बयति।

बारव्यापारस्य अतिरिक्तं जिओ चेन् इत्यस्य व्यापारव्याप्तिः अपि अनेकक्षेत्रेषु सम्बद्धा अस्ति । तस्य रुचिः वस्त्र-सौन्दर्य-केश-निर्माण-उद्योगेषु अस्ति, विविध-निवेश-रणनीतिं प्रदर्शयति ।

सः बीजिंग-नगरे अनेकानि कम्पनयः स्वामित्वं धारयति, चलच्चित्र-दूरदर्शन-विज्ञापन-उद्योगेषु अपि उपलब्धयः प्राप्तवान् । एषः विविधः व्यापारिकः दृष्टिकोणः न केवलं जोखिमान् विकीर्णं करोति, अपितु भविष्यस्य विकासाय ठोस आधारं अपि स्थापयति ।

जिओ चेन् इत्यस्य उद्यमशीलतायाः सफलता कोऽपि दुर्घटना नास्ति । सः ऑस्ट्रेलियादेशे अध्ययनकाले सञ्चितं ज्ञानं अन्तर्राष्ट्रीयदृष्टिकोणं च व्यावहारिकव्यापारसञ्चालनेषु कुशलतया प्रयुक्तवान् । तस्य सफलता न केवलं धनसञ्चयः, अपितु तस्य सामर्थ्यस्य प्रमाणम् अपि अस्ति ।

झाओ बेन्शान् इत्यनेन व्यक्तिगतरूपेण पुष्टिः कृता यत् एताः कम्पनयः खलु तस्य भावी जामाता स्वतन्त्रतया स्थापिताः आसन् । एतत् कथनं निःसंदेहं जिओ चेन् इत्यस्य क्षमतायाः सर्वोत्तमप्रतिपादनम् अस्ति, अपि च बहिः जगति स्पष्टं सन्देशं प्रसारयति यत् तस्य जामाता कथमपि साधारणः पारिवारिकः पृष्ठभूमिः नास्ति, अपितु समर्थः बुद्धिमान् च युवा उद्यमी अस्ति।

यद्यपि जिओ चेन् इत्यस्य पारिवारिकपृष्ठभूमिः झाओ बेन्शान् इत्यस्य तुलनीया न भवेत् तथापि तस्य करियर-उपार्जनाः पर्याप्ताः सन्ति यत् सः महिलायाः परिवारे अवलम्ब्यः व्यक्तिः नास्ति इति सिद्धयितुं किउकीउ इत्यनेन लाइव् प्रसारणस्य समये गर्वेण उक्तं यत् तस्याः पतिस्य आर्थिकसम्पदः दृढाः सन्ति एषः गौरवः न केवलं जिओ चेन् इत्यस्य शैक्षणिकयोग्यतायाः, अपितु तस्य करियर-उपार्जनात् अपि आगच्छति

जिओ चेन् इत्यस्य सफलतायाः कारणात् न केवलं झाओ-परिवारस्य मान्यता प्राप्ता, अपितु जनसामान्यस्य सम्मानः अपि प्राप्तः । सः स्वस्य बलस्य उपयोगेन "झाओ-कुटुम्बस्य जामाता" इति उपाधिं पूर्णतया योग्यः इति सिद्धयति स्म ।

अस्मिन् आडम्बरमेलायां न केवलं क्षियाओ चेन् झाओ-परिवारस्य आभामण्डलेन अभिभूतः नासीत्, अपितु व्यापारजगति तरङ्गं छित्त्वा स्वस्य जगतः निर्माणं कर्तुं स्वस्य क्षमतायाः उपरि अवलम्बितवान्

ज्ञातव्यं यत् जिओ चेन् इत्यस्य उद्यमशीलतायाः भावना झाओ बेन्शान् इत्यस्य कलात्मकभावनायाः सदृशी अस्ति । उभौ अपि स्वस्वक्षेत्रेषु परिश्रमस्य, उत्कृष्टतायाः साधने च अग्रणीः सन्ति ।

एषा सामान्या उद्यमभावना झाओ बेन्शान् जिओ चेन् इत्यस्य प्रशंसायाः कारणेषु अन्यतमं भवितुम् अर्हति ।

जिओ चेन् इत्यस्य सफलता तस्य किउउक्यु इत्यस्य च भविष्यस्य जीवनस्य कृते ठोसः आर्थिकः आधारः अपि प्रददाति । अद्यतनसमाजस्य सामाजिकं आर्थिकं च बलं पारिवारिकस्थिरतां निर्वाहयितुम् एकं महत्त्वपूर्णं कारकं निःसंदेहम् अस्ति ।

स्वस्य प्रयत्नेन क्षियाओ चेन् न केवलं स्वस्य व्यक्तिगतमूल्यं अवगच्छत्, अपितु स्वस्य भविष्यस्य पारिवारिकजीवनस्य दृढं गारण्टीं अपि प्रदत्तवान् ।

सामान्यतया जिओ चेन् इत्यस्य विदेशेषु उद्यमशीलतायाः अनुभवः, करियर-उपार्जनाश्च न केवलं तस्य व्यक्तिगतक्षमतां साहसं च प्रदर्शितवन्तः, अपितु झाओ-परिवारस्य जनसमूहस्य च मान्यतां प्राप्तवन्तः

सः व्यावहारिकक्रियाणां उपयोगेन सिद्धं कृतवान् यत् सः झाओ-परिवारेण सह आसक्तः "मृदुतण्डुलपुरुषः" नास्ति, अपितु समर्थः महत्त्वाकांक्षी च युवा उद्यमी अस्ति । एतेन निःसंदेहं किउउक्यु इत्यनेन सह तस्य विवाहस्य ठोसः आधारः स्थापितः, तेषां भविष्यजीवनस्य अनन्तसंभावनाः अपि योजिताः ।

बहिः जगतः दृष्टौ झाओ बेन्शान् इत्यस्य पुत्रीयाः विवाहः एकः भव्यः कार्यक्रमः भवितुम् अर्हति स्म यः देशं स्तब्धं कृतवान् । परन्तु आश्चर्यं यत् किउउक्यु, जिओ चेन् च स्वसङ्घस्य उत्सवस्य विशेषतया न्यूनकुंजीमार्गं चिनोति स्म ।

अस्य निर्णयस्य पृष्ठे बहुविधाः विचाराः गहनाः निहितार्थाः च सन्ति, येन व्यापकं जनचर्चा, अनुमानं च प्रेरितम् अस्ति ।

विचारणीयः प्राथमिकः कारकः झाओ बेन्शान् इत्यस्य शारीरिकदशा अस्ति । सीसीटीवी-वसन्त-महोत्सव-गाला-मञ्चे बहुधा दृश्यमानः अयं हास्य-गुरुः अन्तिमेषु वर्षेषु दुर्बल-स्वास्थ्यं प्राप्नोति ।

अन्तिमे वसन्तमहोत्सवगाला-प्रदर्शने सः पूर्वमेव उपस्वास्थ्यस्थितौ आसीत् । पितुः भारं न स्थापयितुं किउक्युः उत्सवस्य सरलं मार्गं चिनोति स्म । एषः निर्णयः तस्याः पितुः स्वास्थ्यस्य चिन्ता, नवविवाहितानां विचारशीलतां च प्रतिबिम्बयति ।

द्वितीयं, एकः सार्वजनिकव्यक्तित्वेन झाओ बेन्शान् सम्यक् जानाति यत् कोऽपि बृहत्-परिमाणस्य आयोजनः व्यापकं ध्यानं जनयितुं शक्नोति, अनावश्यकं सार्वजनिकविवादं अपि जनयितुं शक्नोति। विवाहं निम्न-कुंजी-रूपेण स्थापयितुं आंशिकरूपेण अत्यधिकं मीडिया-अवधानं, तदनन्तरं भवितुं शक्नुवन्तः नकारात्मक-प्रभावं च परिहरितुं भवति ।

यदा किउउक्युः विवाहस्य कारणं व्याख्यातवती तदा सा उल्लेखितवती यत् सा विवाहस्य कारणेन स्वपितुः उपरि अतिरिक्तं दबावं, कष्टं च आनेतुं न इच्छति इति एतेन विचारेण तस्याः परिवारस्य रक्षणस्य भावः, तस्याः सार्वजनिकपरिचयस्य तर्कसंगतबोधः च दृश्यते ।

तदतिरिक्तं qiuqiu इत्यस्य स्वस्य व्यक्तित्वं मूल्यानि च अस्य निर्णयस्य प्रभावं कुर्वन्तः महत्त्वपूर्णाः कारकाः सन्ति । सा स्वीकरोति स्म यत् सा अतिशयेन कोलाहलं न कर्तुम् इच्छति, "अन्ततः मम बहवः मित्राणि नास्ति।"

"यद्यपि एते शब्दाः किञ्चित् एकाकी ध्वनितुं शक्नुवन्ति तथापि सरल-निष्कपट-सम्बन्धानां तस्याः पोषणमपि प्रतिबिम्बयन्ति। तत्सह, सा अपि व्यक्तवती यत् सा न इच्छति यत् कोऽपि विवाहस्य उपयोगं उत्पादविक्रयणस्य अवसररूपेण करोतु। एषा सरल-मानसिकता अस्ति वास्तवं स्पर्शप्रदम्।

एतेषु विवरणेषु किउउक्यु इत्यस्याः वास्तविकशुद्धानां पारस्परिकसम्बन्धानाम् अनुसरणं, व्यावसायिकविवाहानाम् प्रतिरोधः च दृश्यते ।

यद्यपि भव्यविवाहः नासीत् तथापि जिओ चेन् इत्यस्य किउउक्यु इत्यस्य प्रेम्णः सर्वथा न्यूनता न अभवत् । सः किउउक्यु इत्यस्मै २.०५ कैरेट् इत्यस्य तेजस्वी हीरकवलयेन प्रस्तावम् अयच्छत् सः एतत् वलयम् अचलत् यतः फरवरी ५ दिनाङ्कः किउक्यु इत्यस्य जन्मदिवसः आसीत् ।

एषः रोमान्टिकः विचारणीयः च इशारो विशालविवाहः न अभवत् इति पश्चातापं पूरयितुं पर्याप्तः । एतत् जिओ चेन् इत्यस्य किउक्यु इत्यस्य प्रति सावधानतां गहनं च स्नेहं दर्शयति, अपि च सिद्धं करोति यत् सच्चिदानन्दस्य प्रेम्णः विलासपूर्णसमारोहद्वारा सिद्धस्य आवश्यकता नास्ति।

ज्ञातव्यं यत् यद्यपि विवाहः निम्नस्तरीयः आसीत् तथापि किउउक्यु, जिओ चेन् च परम्परायाः अवहेलनां न कृतवन्तौ । ते अद्यापि लघु धन्यवादभोजनं कृतवन्तः, "मुखं परिवर्तयितुं" इत्यादीनि पारम्परिकशिष्टाचारं च कृतवन्तः ।

आधुनिकतायाः भावः न हास्यति परम्परायाः आदरं कुर्वन् अयं उपायः दम्पत्योः प्रज्ञां, विचारशीलतां च प्रतिबिम्बयति । तेषां परिवारस्य परम्परायाः च सम्मानं दर्शयति तथा च तेषां स्वातन्त्र्यं सरलजीवनस्य साधना च निर्वाहयति ।

किउक्यु-जियाओ चेन्-योः विवाहः यथा निम्न-कुंजी-मार्गेण विवाहविषये आधुनिकदृष्टिकोणानां विषये जनानां चिन्तनं अपि प्रेरितम् अस्ति । अस्मिन् युगे यत्र विवाहाः प्रायः धूमधामेन परिस्थित्या च समीकरणं भवन्ति, तत्र ते विवाहस्य सारं प्रति प्रत्यागत्य क्षणस्य उत्साहस्य विलासस्य च अपेक्षया स्वसम्बन्धे भविष्यजीवने च ध्यानं दत्तवन्तः

एषः उपायः निःसंदेहं समकालीनयुवानां कृते विवाहविषये तर्कसंगतव्यावहारिकदृष्टिकोणस्य उदाहरणं ददाति ।

सामान्यतया किउउक्यु-जियाओ चेन्-योः न्यून-कुंजी-रूपेण विवाहस्य निर्णयः न केवलं स्वपरिवारस्य भावनां गृह्णाति स्म, अपितु तेषां यथार्थ-भावनानां पोषणं अपि प्रतिबिम्बयति स्म अस्य निर्णयस्य पृष्ठतः परिवारप्रेमः, सार्वजनिकपरिचयस्य तर्कसंगतबोधः, सरलशुद्धजीवनस्य आकांक्षा च अस्ति ।

न केवलं दम्पत्योः बुद्धिः परिपक्वता च दर्शयति, अपितु विवाहस्य आधुनिकदृष्टिकोणस्य कृते चिन्तनीयं प्रकरणमपि प्रददाति ।

यद्यपि विवाहः निम्नस्तरीयः आसीत् तथापि झाओ बेन्शान् तस्य पत्नी च विवाहाय उच्चा मान्यतां दत्तवन्तौ, निश्छलं आशीर्वादं च दत्तवन्तौ । जिओ चेन् इत्यस्य ज्ञानं, करियर-उपार्जनाः, किउक्यु-विषये विचारः च तस्य श्वशुरस्य, श्वशुरस्य च अनुग्रहं प्राप्तवान्, यत् उष्णं सामञ्जस्यपूर्णं च पारिवारिकं चित्रं दर्शयति

प्रथमं झाओ बेन्शान् तस्य पत्नी मा लिजुआन् च क्षियाओ चेन् इत्यस्य विषये किञ्चित् चिन्तितौ आस्ताम् । परन्तु कालान्तरेण क्षियाओ चेन् इत्यस्य किउउक्यु इत्यस्य परिचर्या, विचारः च क्रमेण तौ द्वौ अपि चालितवान् ।

सुश्री मा लिजुआन् इत्यनेन बहुवारं सार्वजनिकरूपेण जिओ चेन् इत्यस्य प्रशंसा, प्रेम च प्रकटिता, तस्य निष्ठा, ठोसता, कन्दुकस्य प्रति विचारशीलतायाः च प्रशंसा कृता अस्ति। एतानि टिप्पण्यानि न केवलं जिओ चेन् इत्यस्य उत्तमगुणान् प्रतिबिम्बयन्ति, अपितु मा लिजुआन् इत्यस्याः मातृत्वेन विवेकशीलं नेत्रं अपि दर्शयन्ति।

यद्यपि झाओ बेन्शान् स्वपुत्र्याः कृते भव्यं विवाहं कर्तुं न शक्नुवन् किञ्चित् अपराधबोधं अनुभवति स्म तथापि सः अधिकं निश्छलतया स्वपुत्र्याः सुखस्य कामनाम् अकरोत् । एकस्मिन् टीवी-प्रदर्शने मञ्चे सर्वदा हास्यप्रधानः अयं हास्य-गुरुः पितुः सरलतमान् भावाः दर्शितवान् ।

सः निश्छलतया क्षमायाचनां कृतवान् अपि च स्वपुत्र्याः जामातुः च शुभकामनाम् अपि प्रकटितवान् । एषः दृश्यः न केवलं प्रेक्षकाणां हृदयं उष्णं कृतवान्, अपितु झाओ बेन्शान् इत्यस्य पितृत्वेन प्रेम्णः विचारशीलतां च प्रदर्शितवान् ।

मातृत्वेन मा लिजुआन् इत्यस्याः पुत्र्याः विवाहे स्वकीयाः अपेक्षाः स्वाभाविकतया सन्ति । सा आशास्ति यत् किउउक्यु इत्यस्याः अन्यः अर्धः न केवलं जीवने तस्याः भागीदारः भविष्यति, अपितु करियर-क्षेत्रे तस्याः दक्षिणहस्तः अपि भविष्यति, तथा च सर्वस्य विषये वक्तुं शक्नोति इति निकटमित्रः भविष्यति।

तथा च जिओ चेन् एताः अपेक्षाः सम्यक् पूरयति इति दृश्यते। तस्य ज्ञानं, करियर-उपार्जनाः, फुटबॉल-प्रेम च सर्वाणि मा लिजुआन्-महोदयस्य दृष्टिः पुष्टयन्ति । एषा मान्यता न केवलं जिओ चेन् इत्यस्य बाह्यस्थित्याः, अपितु किउउक्यु इत्यस्य प्रति तस्य निश्छलभावनायाः, तस्य परिवारस्य प्रति उत्तरदायित्वस्य च भावात् अपि प्राप्यते

झाओ बेन्शान् तस्य पत्नी च विवाहेन सन्तुष्टौ न केवलं जिओ चेन् इत्यस्य शैक्षणिकयोग्यतायाः, करियरस्य च कारणात्, अपितु महत्त्वपूर्णं यत् ते स्वपुत्र्याः सुखं दृष्टवन्तः तेषां दृष्टौ तेषां कन्यायाः स्मितं कस्यापि उपलब्धेः अपेक्षया अधिकं बहुमूल्यं भवति ।

हृदयात् एतादृशः आशीर्वादः मातापितृणां बालकानां सुखस्य महतीं अपेक्षां प्रतिबिम्बयति ।

नवविवाहितौ किउक्यु, जिओ चेन् च जीवन्तं शेन्याङ्ग-नगरे निवसितुं चयनं कृतवन्तौ, येन स्वजीवनस्य नूतनः अध्यायः उद्घाटितः । अयं निर्णयः न केवलं झाओ बेन्शान् इत्यस्य उत्तरवर्षेषु सहचरतायाः आवश्यकतां गृह्णाति स्म, अपितु युवादम्पत्योः भविष्यस्य सावधानीपूर्वकं विचारं प्रतिबिम्बयति स्म

यद्यपि "द्वारे द्वारे जामाता" इति विषये बहवः अनुमानाः सन्ति तथापि दम्पती सुखस्य स्वमार्गं प्राप्तवन्तौ इव । जिओ चेन् इत्यस्य करियर-उपार्जनाः पर्याप्ताः यत् सः स्वपत्न्याः परिवारे आश्रितः "मृदुतण्डुलपुरुषः" नास्ति इति सिद्धयितुं ।

तस्य विदेशेषु व्यवसायाः, बीजिंगनगरे अनेकाः कम्पनयः च सफल उद्यमिनः इति तस्य क्षमतां क्षमतां च प्रदर्शयन्ति ।

तस्मिन् एव काले किउक्युः अपि स्वस्य व्यवसायं चालयितुं परिश्रमं कुर्वन् अस्ति । सा ईशान्यदिशि महिलानां उत्पादविशेषज्ञं भण्डारं उद्घाटितवती, यत्र बृहत्प्रमाणेन, स्टाइलिशेन च अलङ्कारः आसीत् ।

वर्तमान भौतिकभण्डार-अर्थव्यवस्थायाः समक्षं स्थापितानां चुनौतीनां अभावेऽपि किउउक्यु-इत्यनेन ज्वार-विरुद्धं तरितुं साहसं, दृढनिश्चयः च दर्शितः ।

तौ स्वस्य अल्पं जगत् निर्मातुं हस्तेन हस्तेन कार्यं कुर्वतः। शेन्याङ्ग-नगरे ते स्वकीया प्रेमकथां लिखन्ति एव । किउउक्यु इत्यस्य पितुः कलात्मकजीनानि उद्यमशीलतायाः भावना च उत्तराधिकाररूपेण प्राप्ता, क्षियाओ चेन् इत्यनेन तु स्वज्ञानेन, व्यापारिकप्रतिभाभिः च परिवारस्य समर्थनं कृतम् ।

एषः पूरकसम्बन्धः तेषां भविष्यस्य अनन्तसंभावनानि योजयति।

झाओ बेन्शान्-पत्न्याः आशीर्वादेन, तेषां संयुक्तप्रयत्नेन च मम विश्वासः अस्ति यत् किउउक्यु-जियाओ चेन्-योः भविष्यं आशा-सूर्यप्रकाशेन च परिपूर्णं भविष्यति |. तेषां कथा न केवलं सद्कथा, अपितु नूतनयुगे सुखं अनुसृत्य स्वप्नानां साकारं कुर्वतां युवानां सजीवचित्रणम् अपि अस्ति।