समाचारं

झोङ्ग चुहोङ्गः ३० वर्षाणां अनन्तरं बृहत्पटले पुनः आगच्छति, तस्याः पुनरागमनशैली च ६४ वर्षे अपि तथैव वर्तते

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव झोङ्ग चुहोङ्ग् पुनः विज्ञापनस्य शूटिंग् कर्तुं प्रत्यागतवान्, महान् निर्देशकं शुन्जी इवाई इत्ययं निर्देशनाय आमन्त्रितवान्, तस्य स्टाइलिंग् च झाङ्ग शुपिङ्ग् इत्यनेन डिजाइनं कृतम् विज्ञापने सा नीचः अश्वपुच्छं, किञ्चित् कुञ्चितं खण्डं, शिथिलवस्त्रं च धारयति, बिडालैः सह संवादं कुर्वती, स्मिते आकर्षकडिम्पल् च धारयति, तस्याः व्यवहारः अद्यापि देवी इव दृश्यते

अधुना ६४ वर्षीयः तस्याः त्वचा स्निग्धः, प्रायः निर्दोषः च अस्ति, अद्यापि सा पूर्वकालस्य आकर्षणं धारयति । अस्मिन् लघुविज्ञापनस्य ३५ सेकेण्ड् यावत् झोङ्ग् चुहोङ्ग इत्यस्याः प्रदर्शनेन बहु ध्यानं आकृष्टम्, तस्य प्रकाशनानन्तरं केवलं द्वयोः दिवसयोः एव दृश्यानां संख्या १३०,००० यावत् सञ्चिता, येन तस्याः लोकप्रियता न्यूनीभूता नास्ति इति दर्शयति

यदा पृष्टं यत् सा चलच्चित्रनिर्माणे पुनरागमनं विचारयिष्यति वा इति तदा हाङ्गगुः लीलापूर्वकम् अवदत् यत् "कठिनं चेदपि कियत् रोचकम् इति निर्भरं भवति!" .

कथ्यते यत् झोङ्ग चुहोङ्ग् १९ वर्षे मिस् हाङ्गकाङ्ग्-क्रीडायाः कृते धावित्वा पदार्पणं कृतवती, तस्याः सौन्दर्यस्य प्रतिभायाः च कृते अनेकानि नामाङ्कनानि पुरस्काराणि च प्राप्तवान् यद्यपि १९९० तमे वर्षे विज्ञापनप्रतिभायाः झू जियाडिंग् इत्यनेन सह विवाहं कृत्वा मनोरञ्जन-उद्योगात् निवृत्ता अभवत्, १९९४ तमे वर्षे च आधिकारिकतया चलच्चित्र-उद्योगात् विदायाः घोषणां कृतवती तथापि तस्याः क्लासिक-प्रतिमा अद्यापि जनानां हृदयेषु गभीरं निहितम् अस्ति २००७ तमे वर्षे झू जियाडिंग् इत्यस्य मृत्योः अनन्तरं झोङ्ग चुहोङ्गः कदापि पुनः विवाहं न कृतवान्, आरामदायकं एकलजीवनं च जीवितवान् । चिकित्सासौन्दर्यचिकित्सानां साहाय्यं विना अपि तस्याः रूपं पूर्ववत् एव अस्ति ।