समाचारं

शेन्झेन् बे सेतुः उपरि एकः कारः समुद्रे पतितः, एकः व्यक्तिः मृतः सः सीमाशुल्कः आसीत् ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणमहानगरदैनिकपत्रिकायाः ​​अनुसारं सेप्टेम्बर्-मासस्य द्वितीयदिनाङ्के सायंकाले यदा शेन्झेन्-बे-राजमार्गसेतुस्य उत्तरदिशि निजकारः गच्छति स्म तदा तस्य नियन्त्रणं त्यक्त्वा भूमिरेखायां प्रहारं कृत्वा समुद्रे त्वरितम् इति शङ्का आसीत् तृतीये दिने ०:०० वादने शेन्झेन् खाड़ी-बन्दरगाहस्य हाङ्गकाङ्ग-पुलिस-रिपोर्टिंग्-केन्द्रस्य कर्मचारिणः पत्रकारैः अवदन् यत् एतस्य घटनायाः निवारणं क्रियते इति ।

तस्मिन् एव काले सेप्टेम्बर्-मासस्य ३ दिनाङ्के ०:०० वादनस्य समीपे हाङ्गकाङ्ग-माध्यमेन उक्तं यत्, पुलिसैः सेतु-सम्बद्धं वाहनम् समुद्रात् बहिः, अन्तः जनाः फसन्ति, उद्धारः च प्रचलति इति सेप्टेम्बर्-मासस्य ३ दिनाङ्के प्रातःकाले एकः फसितः पुरुषः उद्धारितः, अनन्तरं चिकित्सालये मृतः इति वार्ता आसीत् ।

हाङ्गकाङ्ग-माध्यमानां अनुसारं गतरात्रौ प्रायः ९ वादने हाङ्गकाङ्ग-पुलिसः एकं प्रतिवेदनं प्राप्तवान् इति संवाददाता अवदत् यत् शेन्झेन्-बे-सेतुः चालयन् सः समुद्रे दुर्घटनाम् अकरोत् इति शङ्कितं निजीकारं दृष्टवान्। प्रारम्भे पुलिसैः विश्वासः कृतः यत् तत्र सम्बद्धः कारः शेन्झेन् प्रति गच्छति स्म उद्धारकाः घटनास्थले आगत्य सेतुषु कारस्य भागाः, ब्रेकचिह्नानि च दृष्टवन्तः।

घटनास्थले यत् दृष्टं तत् आसीत् यत् एकस्य श्वेतवर्णीयस्य निजीकारस्य शरीरस्य भागः जलात् बहिः उदघाटितः आसीत्, सेतुपट्टिकायां बहुविधाः पुलिसकाराः, अग्निशामकवाहनानि च प्रकीर्णाः आसन् पुलिसैः समुद्रस्य अन्वेषणं कृत्वा उपरि प्रकाशं प्रदातुं हेलिकॉप्टराणि प्रेषितानि।

ज्ञायते यत् मृतः सीमाशुल्क-अधिकारी आसीत्, घटनायाः समये रात्रौ कर्तव्यं कर्तुं शेन्झेन्-बे-बन्दरगाहं प्रति गच्छति स्म, परन्तु मार्गे एव दुर्घटना अभवत् विशेषवार्ताः पठन्तु, अग्रे अपि ध्यानं दास्यन्ति।