समाचारं

चतुर्धातुकयुक्तं परिवारं प्रसवविषये प्रबलं दुर्भावं कुतः आगच्छति।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यक्तिनां परिवाराणां च कृते तेषां सन्तानं प्राप्तुं वा न प्राप्तुं वा स्वतन्त्रता अवश्यमेव भवति क्षयः, देशस्य राष्ट्रस्य च उत्तराधिकारिणः न भविष्यन्ति।

लेखन丨स यफु

मीडिया-सञ्चारमाध्यमानां अनुसारं शेन्झेन्-नगरे एकेन दम्पत्योः तृतीयं बालकं चतुर्धातुकं जातं यतः अकालजन्मस्य कारणात् चतुर्णां शिशवानां नवजात-गहन-चिकित्सा-विभागे एकमासपर्यन्तं चिकित्सा कृता, यस्य कृते द्वि-लक्ष-युआन्-रूप्यकाणां व्ययः भविष्यति इति अपेक्षा अस्ति

बालस्य पिता चेन् महोदयस्य मते सः तस्य पत्नी च शेन्झेन्-नगरस्य एकस्मिन् कम्पनीयां कार्यं कुर्वतः, यस्य मासिकं संयुक्तं आयं प्रायः १०,००० युआन् भवति मूलतः अस्य परिवारस्य द्वौ बालकौ आस्ताम् ।परिवारस्य आर्थिकभारः सम्पूर्णतया चेन् महोदयस्य स्कन्धे एव पतति ।

चेन् महोदयः अवदत् यत् तस्य आयः अल्पः अस्ति, समाजे परिचर्याकर्तानां जनानां साहाय्यं प्राप्नुयात् इति आशास्ति।

मीडियाद्वारा एतस्य घटनायाः सूचनायाः अनन्तरं शीघ्रमेव एषः उष्णविषयः अभवत्, ततः उष्णविमर्शाः अपि उत्पन्नाः ।

मया नेटिजनानाम् टिप्पणीः अवलोकिताः, तेषु बहवः दम्पत्योः आलोचनां, उपहासं, उपहासं च कृतवन्तः अत्र कतिपयानि अधिकविशिष्टानि टिप्पण्यानि सन्ति।

यदि भवतः सामर्थ्यं नास्ति तर्हि अद्यापि भवतः प्रसवः कर्तव्यः ।

एतादृशे कुटुम्बे बालकस्य जन्मनः विषये मम दयां भवति

भवन्तः स्वयमेव प्रसवन्ति, स्वस्य पालनम् अपि कुर्वन्ति यत् ते यत् कुर्वन्ति तस्य उत्तरदायित्वं प्रौढाः भवेयुः।

किं त्वं न जानासि यत् भवतः जन्मपूर्वं भवतः कुटुम्बस्य वयः कियत् आसीत् ।

भवन्तः यथा यथा दरिद्राः सन्ति तथा तथा भवन्तः सन्तानं प्राप्तुम् इच्छन्ति🍉अत्यन्तं कृपणं यत् एते बालकाः स्वार्थी कुटुम्बेषु जायन्ते

ऑनलाइन भोजनं याचयितुम् अस्वीकुर्वन्तु!

नसबन्दीकरणस्य कियत् मूल्यं भवति ?

एतावन्तः बालकाः धनहीनाः भवन्ति चेत् वास्तवतः प्रौढाः बालकाः च दुःखं प्राप्नुवन्ति ।

01

राज्येन प्रसवस्य अनुदानं किमर्थं दातव्यम् ?

शेन्झेन्-सदृशे प्रथमस्तरीयनगरे चेन्-महोदयस्य तस्य पत्न्याः च वर्तमान-आयस्य आधारेण अष्टजनानाम् परिवारस्य पोषणं खलु कठिनं भवति इति अवगम्यते यत् चेन्-महोदयः समाजे परिचर्या-कर्तानां जनानां साहाय्यं प्राप्नुयात् इति आशां करोति |.

अनेके नेटिजनाः मन्यन्ते यत् "स्वयमेव जाताः बालकाः स्वयमेव पालिताः भवेयुः" परन्तु मम मतं यत् देशे बालसंरक्षणस्य व्ययस्य भागं भागं ग्रहीतुं प्रसूतिसहायता (अथवा बालसंरक्षणसहायता) नीतिः प्रवर्तनीयायदि बालसंरक्षणसहायतानीतिः स्यात् तथा च ६ बालकानां कृते ६ बालसंरक्षणसहायता स्यात् तर्हि सम्भवतः चेन् महोदयस्य समाजात् साहाय्यं याचयितुम् आवश्यकता न स्यात्।

२०२० तमे वर्षे राष्ट्रियद्वयसत्रेभ्यः पूर्वं राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधिः हुआङ्ग ज़िहुआ "द्वयोः सत्रयोः" कृते "उर्वरता-अनुकूलसमाजस्य निर्माणस्य अनुशंसा" प्रस्तुतुं योजनां करोति

हुआङ्ग ज़िहुआ इत्यनेन एतत् प्रस्तावं लिखन् मम मतं पृष्टम्, अहं च जन्मप्रतिबन्धानां उन्मूलनं बालसंरक्षणसहायतानीतयः च प्रवर्तयितुं च अनेकाः सुझावाः दत्तवान्

पश्चात्, huang xihua "द्वौ सत्रौ" प्रस्तुते प्रस्तावे मम मतं स्वीकृतवान् तथा च प्रस्तावितवान् यत् प्रत्येकस्य बालकस्य कृते, जन्मतः 6 वर्षपर्यन्तं, राष्ट्रियवित्तं प्रतिमासं बालसंरक्षणस्य अनुदानस्य निश्चितराशिं प्रदास्यति the specific amount स्थानीय न्यूनतमवेतनं इति निर्दिष्टुं शक्यते।

चित्र/चित्र कीट सृजनशीलता

राज्येन प्रसवस्य अनुदानं किमर्थं दातव्यम् ?

कारणम् अस्ति यत् आधुनिकसमाजस्य मध्ये .सामाजिकपेंशनसुरक्षासुधारेन अधिकाधिकाः जनाः "वृद्धावस्थायाः पोषणार्थं बालकानां पालनम्" न अवलम्बन्ते ।

यदि प्रसवस्य अनुदानं न भवति तर्हि आर्थिकहितस्य दृष्ट्या मातापितरः स्वसन्ततिपालनस्य व्ययः वहन्ति, बालकाः यदा वर्धन्ते तदा ते कार्यबलं सम्मिलिताः भूत्वा देशे करं योगदानं कुर्वन्ति, तस्य लाभः देशः एव भवति

अधिकांशकुटुम्बानां कृते आर्थिकदृष्ट्या नकारात्मकं प्रतिफलं भवति देशस्य कृते सकारात्मकः लाभः।

अतः यदा कश्चन परिवारः बालकान् जनयति, पालयति च तदा वस्तुतः महता मूल्येन देशे समाजे च योगदानं ददाति ।

आधुनिकसमाजस्य करव्यवस्था सामाजिकपेंशनव्यवस्था च वस्तुतः बहवः बालकाः सन्ति येषां परिवाराणां कृते सन्तानरहितपरिवारानाम् अनुदानं दातुं शक्यते । प्रजननक्षमता यथा न्यूनं भवति तथा पेन्शनभारः अधिकः भविष्यति, भविष्ये पेन्शनस्य मूल्यह्रासः अपि अधिकः भविष्यति । भविष्ये अपत्यहीनकुटुम्बाः यत् पेन्शनं प्राप्नुयुः तस्य भागः बहुसन्ततियुक्तैः परिवारैः दत्तकरात् आगमिष्यति इति वक्तुं शक्यते ।

अतः सामाजिकपेंशनस्य सन्दर्भे राज्यस्य कृते परिवारस्य बालपालनव्ययस्य भागं भागं ग्रहीतुं न्याय्यम्।

केचन जनाः प्रश्नं कुर्वन्ति यत् "निवृत्तेः अनन्तरं मया यत् पेन्शनं प्राप्यते तत् मया दत्तस्य पेन्शनबीमाप्रीमियमात् आगच्छति। सामाजिकपेंशनं कथं इति कथयितुं शक्यते?"

अस्य मतस्य किं दोषः ?

त्रुटिः आसीत् यत् सः न अवगच्छति स्म यत् पेन्शननिधिना क्रीताः उत्पादाः सेवाः वा तस्मिन् समये कार्यरतजनसङ्ख्यायाः अपि प्रदातव्याः सन्ति इति

एकं चरमस्थितिं कल्पयतु : कस्मिन्चित् देशे सर्वेषां युवानां कदापि सन्तानं न भविष्यति, सर्वे युवानः सामाजिकपेंशनबीमां दास्यन्ति ततः यदा एते युवानः कानूनीनिवृत्तिवयसः प्राप्नुयुः तदा ते पेन्शनं प्राप्तुं आरभन्ते। यद्यपि प्रत्येकं सेवानिवृत्तः वृद्धः पेन्शनं प्राप्तुं शक्नोति तथापि ते पश्यन्ति यत् समाजे अत्यल्पाः मालाः सन्ति (यतो हि अधिकांशजना: निवृत्ताः सन्ति तथा च कार्यरतजनसंख्या प्रायः नास्ति), सेवाउद्योगः अपि अतीव विषादग्रस्तः अस्ति एवं सति मालस्य सेवायाः च मूल्यं आश्चर्यजनकरूपेण अधिकं भविष्यति ।

अतः यदा भवान् निवृत्तः भूत्वा पेन्शनं प्राप्नोति तदा यदि कार्यरतजनसंख्या पेन्शनभोक्तृणां संख्यायाः अपेक्षया बहु न्यूना भवति तर्हि पेन्शनस्य महत् अवमूल्यनं भविष्यति।

चित्र/चित्र कीट सृजनशीलता

सम्प्रति चीनदेशे पूर्वमेव वृद्धानां सामाजिकपरिचर्या अस्ति, परन्तु सामान्यतया बालकानां सामाजिकपरिचर्या नास्ति ।सन्तानस्य, पालनस्य च व्ययः बहुधा परिवारैः एव वह्यते, यत् प्रजननक्षमतायाः न्यूनतायाः मुख्यकारणेषु अन्यतमम् अस्ति ।

अधुना केचन तथाकथिताः "ऑस्ट्रिया"-विद्वांसः सन्ति ये बाल-संरक्षण-अनुदानस्य निर्गमनस्य विरोधं कुर्वन्ति, परन्तु ते बालक-युक्तानां परिवारानां व्यक्तिगत-आयकर-कमीकरणस्य समर्थनं कुर्वन्ति अहं मन्ये यत् बालकैः सह परिवारेभ्यः बालपालनसहायतां प्रदातुं व्यक्तिगत आयकरस्य न्यूनीकरणस्य च द्वौ पद्धतौ वस्तुतः सङ्गतौ स्तः। अन्येषु शब्देषु, न्यूनावस्थायाः बालकानां परिवारेभ्यः बालसंरक्षणसहायतां प्रदत्तं भविष्यति, अधिकआययुक्तानां बालकानां परिवारेषु व्यक्तिगतआयकरः न्यूनीकृतः न्यूनः वा भविष्यति

चीनस्य वर्तमान व्यक्तिगत आयकरस्य सीमा प्रतिमासं ५,००० युआन् (अतिरिक्तं अनेकविशेषकरकटौतीनां अतिरिक्तं यदि केवलं बालकानां परिवाराणां कृते करः न्यूनीकृतः परन्तु बालसंरक्षणसहायता न प्रदत्ता, तर्हि येषां परिवारानां व्यक्तिगतआयकरः व्यक्तिगतआयकरं न प्राप्नोति threshold will enjoy बालसंरक्षणलाभान् विना केवलं ते परिवाराः बालसंरक्षणलाभान् भोक्तुं शक्नुवन्ति।

अस्मात् द्रष्टुं शक्यते यत् यदि बालसंरक्षणसहायतां विना बालसंरक्षणं कुर्वतां परिवाराणां कृते केवलं करकमीकरणं प्रदत्तं भवति तर्हि एषा नीतिः केवलं धनिकपरिवारानाम् लाभाय भविष्यति, निर्धनपरिवारानाम् कृते हानिकारकं च भविष्यति

02

देशे विदेशे च प्रसूतिसहायतानीतयः

अन्तिमेषु वर्षेषु चीनदेशस्य बहवः स्थानीयसरकाराः क्रमशः बालसंरक्षणसहायता नीतयः प्रवर्तयन्ति, यथा -

२०२३ तमस्य वर्षस्य अगस्तमासे हाङ्गझौ-नगरेण प्रसूति-अनुदान-नीतिः प्रवर्तते, यत्र प्रसूति-अनुदानं, बाल-संरक्षण-अनुदानं च अस्ति तथा क्रमशः ५,००० युआन् अनुदानं अपरपक्षे ये द्वितीयं तृतीयं च बालकं जनयन्ति ते क्रमशः ५,००० युआन्, २०,००० युआन् च एकवारं अनुदानं प्राप्नुयुः

२०२४ तमस्य वर्षस्य मे-मासे हेफेई-नगरेण बाल-संरक्षण-अनुदान-नीतिः प्रवर्तते, ये परिवाराः नीतिं पूरयन्ति, तेषां द्वितीयः तृतीयः वा बालकः अस्ति, तेषां कृते अनुदानस्य राशिः अस्ति : द्वितीयस्य बालकस्य कृते एकवारं अनुदानं २००० युआन् तृतीयस्य बालकस्य कृते ५,००० युआन् इत्यस्य .

परन्तु बालकपालनस्य महतीं व्ययस्य तुलने देशे प्रवर्तमानस्य बालपालनसहायतायाः परिमाणं सामान्यतया अत्यल्पं भवति, प्रसववयोवृद्धानां दम्पतीनां सन्तानप्रसवस्य इच्छायां महत्त्वपूर्णं सुधारं कर्तुं न शक्नोतिअपि च, अधिकांशस्थानेषु प्रवर्तिताः बालसंरक्षणसहायतानीतयः केवलं द्वितीयतृतीयबालयोः अनुदानं ददति, न तु प्रथमबालकस्य चतुर्थस्य वा बालकस्य

सम्प्रति विश्वस्य बहवः देशाः प्रसवस्य अनुदानार्थं नीतयः प्रवर्तन्ते एशियादेशे सिङ्गापुरे, यूरोपे हङ्गरीदेशे च प्रसवसहायतायाः स्थितिं अवलोकयामः

२०२३ तमस्य वर्षस्य फेब्रुवरीमासे सिङ्गापुरेण २०२३ तमस्य वर्षस्य राष्ट्रियबजटं प्रकाशितम्, यस्मिन् राष्ट्रियप्रसवस्य अनुदानं निरन्तरं वर्धयिष्यति इति बोधितम् ।

बजटस्य अनुसारं सिङ्गापुर-नागरिकेण जन्म प्राप्यमाणस्य प्रत्येकस्य प्रथमस्य द्वितीयस्य च बालकस्य कृते प्रतिबालकस्य अनुदानं पूर्वस्य ८,००० सिङ्गापुर-डॉलर् (लगभग rmb ४१,८००) तः ११,००० सिङ्गापुर-डॉलर् (लगभग rmb ५७,४००) यावत् वर्धते यदि तृतीयः बालकः जायते तर्हि अनुदानं १३,००० सिङ्गापुर-डॉलर् (प्रायः ६७,८०० आरएमबी) यावत् वर्धते ।

परन्तु सिङ्गापुरस्य अनुदानितप्रसवनीतिः क्षीणप्रजननदरं रोधयितुं न शक्नोति २०२३ तमे वर्षे सिङ्गापुरस्य प्रजननदरः केवलं ०.९७ अस्ति, यत् विश्वस्य देशेषु द्वितीयस्थाने अस्ति, दक्षिणकोरियादेशस्य पश्चात् द्वितीयस्थाने अस्ति

सिङ्गापुरस्य न्यूनप्रजननदरस्य एकं कारणं तस्य जीवनव्ययः अत्यन्तं अधिकः अस्ति ।२०२३ तमे वर्षे ब्रिटिश-"अर्थशास्त्रज्ञ"-चिन्तन-समूहेन प्रकाशितेन वैश्विक-जीवन-व्यय-सर्वक्षणेन ज्ञायते यत् विगत-११ वर्षेषु नवमवारं विश्वस्य महत्तम-नगरानां सूचीयां सिङ्गापुरं शीर्षस्थाने अस्ति, ज्यूरिच्-देशेन सह प्रथमस्थाने बद्धम्

चित्र/चित्र कीट सृजनशीलता

तदपेक्षया हङ्गरीदेशस्य अनुदानितप्रसवनीत्या उत्तमं परिणामं प्राप्तम् । हङ्गरीदेशस्य प्रजननदरः २०११ तमे वर्षे १.२५ इति ऐतिहासिकनिम्नतमं स्तरं यावत् पतितः ।२०१९ तमे वर्षे बहुबालकानाम् परिवारानां कृते वित्तीयसहायतायां महतीं वृद्धिं कृत्वा प्रजननदरे पुनः वृद्धिः आरब्धा, २०२१ तमे वर्षे प्रजननदरः १.६१ इत्येव पुनः उत्थितः

हङ्गरीदेशस्य प्रसूतिसहायतानीत्यानुसारं ४० वर्षाणाम् अधः महिलाः प्रथमवारं विवाहं कृत्वा एककोटिफोरिण्ट् (प्रायः २३०,००० युआन्) व्याजरहितऋणार्थम् आवेदनं कर्तुं शक्नुवन्ति महिलाः प्रथमं बालकं प्रसवस्य वर्षात् आरभ्य ३ वर्षाणि यावत् ऋणस्य परिशोधनं स्थगितुं शक्नुवन्ति, यदा ते तृतीयं बालकं प्रसवन्ति तदा ऋणस्य १/३ भागः न्यूनीकर्तुं शक्यते; सम्पूर्णं ऋणं क्षम्यते यदि ते ४ वा अधिकानि बालकानि जनयन्ति उपर्युक्तबालानां कृते सा व्यक्तिगत आयकरं दातुं स्थायिरूपेण अपि मुक्तुं शक्नोति। परन्तु विवाहस्य ५ वर्षाणाम् अन्तः यदि दम्पत्योः बालकाः न भवन्ति तर्हि तेषां ऋणव्याजं प्रतिदातव्यम् ।

अवश्यं, प्रजनन-दरं वर्धयितुं बाल-संरक्षण-अनुदान-प्रदानस्य अतिरिक्तं, अस्माभिः समावेशी-बाल-संरक्षण-सेवानां प्रबलतया विकासः, महिलानां समान-रोजगार-अधिकारस्य रक्षणं, समाजे प्रजनन-अनुकूलं वातावरणं च निर्मातव्यम् |.

03

चीनदेशेन प्रसवस्य अनुदानस्य आवश्यकता अस्ति वा ?

चीनदेशस्य प्रजननक्षमतायाः दरः अन्तिमेषु वर्षेषु कियत् न्यूनः अस्ति ?

संक्षेपेण अस्य सारांशः निम्नलिखितरूपेण वक्तुं शक्यते यत् दीर्घकालीनदृष्ट्या २०२२ तमे २०२३ तमे वर्षे च चीनस्य प्रजननक्षमता अभिलेखेषु न्यूनतमा अस्ति, केवलं प्रतिस्थापनस्तरस्य आर्धेन एव क्षैतिजरूपेण चीनस्य प्रजननदरः १० कोटिभ्यः अधिका जनसंख्यायुक्तेषु देशेषु अन्तिमस्थाने अस्ति ।

चीनदेशः न्यूनप्रजननतायाः जाले पतितः इति दृष्ट्वा प्रसवस्य अनुदानं विशेषतया तात्कालिकम् अस्ति ।

अवश्यं, प्रसव-अनुदानस्य विरोधं कुर्वन्तः जनाः अपि सन्ति, तेषां मतं यत् भविष्ये अधिकाधिकानां जनानां कार्याणां स्थाने एआइ (कृत्रिमबुद्धिः) बहुजनाः सन्ति, जनसंख्यायाः न्यूनीकरणं च साधु वस्तु अस्ति , कार्यं प्राप्तुं सुकरं भविष्यति। एतत् मतं वस्तुतः एकपक्षीयं, यतः——

एकतः यथा यथा जनसंख्या वर्धते तथा तथा बहवः जनाः कार्यस्य कृते स्पर्धां करिष्यन्ति परन्तु अपरतः यथा यथा जनसंख्या वर्धते तथा तथा अधिकानि कार्याणि सृज्यन्ते; बृहत्नगरेषु अधिका जनसंख्या लघुनगरेषु च अल्पा जनसंख्या भवति, परन्तु बृहत्नगरेषु बेरोजगारी-दरः लघुनगरेषु अपेक्षया अधिकः न भवति इति अनिवार्यम् याङ्गत्से-नद्याः डेल्टा, पर्ल्-नद्याः डेल्टा च चीनदेशे सर्वाधिकं जनसंख्याघनत्वं विद्यमानाः प्रदेशाः सन्ति, परन्तु मध्यपश्चिमप्रान्तयोः बहवः जनाः कार्याणि अन्वेष्टुं एतयोः स्थानयोः गच्छन्ति

चित्र/चित्र कीट सृजनशीलता

सामान्यतया अर्थव्यवस्थायाः उल्लाससमये बेरोजगारी न्यूना भवति, अर्थव्यवस्था विषादग्रस्ता भवति चेत् अधिका भवति ।यथा १९२९ तः १९३३ पर्यन्तं महामन्दीकाले अमेरिकीजनसंख्या केवलं १२ कोटिः आसीत्, परन्तु बेरोजगारी-दरः २५% यावत् आसीत् । यदि भवान् मन्यते यत् अत्यधिकाः जनाः सन्ति इति कारणेन बेरोजगारी-दरः अधिकः अस्ति तर्हि किं भवन्तः मन्यन्ते यत् तस्मिन् समये अमेरिका-देशस्य अपि जनसंख्यां न्यूनीकर्तुं आवश्यकता भविष्यति? परन्तु २०२३ तमे वर्षे अमेरिकादेशस्य जनसंख्या ३३६ मिलियनं यावत् अभवत्, बेरोजगारी-दरः केवलं ३.६३% अस्ति ।

ए.आइ. अधुना बहवः कार्याणि वा व्यवसायाः वा सन्ति ये कतिपयदशकपूर्वं न आसन्, यथा वितरणबालकाः, कूरियराः, नूतनमाध्यमसञ्चालनविशेषज्ञाः, जाललंगराः च

"चीन ऑनलाइन श्रव्यदृश्यविकाससंशोधनप्रतिवेदनम् (२०२४)" दर्शयति यत् २०२३ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं सम्पूर्णे संजाले लघुवीडियोखातानां कुलसंख्या १.५५ अरबं यावत् अभवत्, व्यावसायिकएंकरानाम् संख्या १५.०८ मिलियनं यावत् अभवत्

अन्येषां मतं यत् जनसंख्यायाः परिमाणात् जनसंख्यायाः गुणवत्ता अधिका महत्त्वपूर्णा अस्ति ।अहं मन्ये यत् जनसंख्यायाः गुणवत्ता जनसंख्यायाः परिमाणं च समानरूपेण महत्त्वपूर्णम् अस्ति, अधिका जनसंख्या परिमाणं च उच्चतरजनसंख्यागुणवत्ता अपि प्रवर्धयिष्यति ।

यथा, यदा अन्याः परिस्थितयः मूलतः समानाः भवन्ति तदा १.४ अर्बजनसंख्यायुक्तदेशात् चयनितानां १०,००० उत्कृष्टप्रतिभानां समग्रगुणवत्ता निश्चितरूपेण १४० मिलियनजनसंख्यायुक्तदेशात् चयनितानां १०,००० उत्कृष्टप्रतिभानां अपेक्षया अधिका भविष्यति अमेरिकादेशे उच्चप्रौद्योगिकीकम्पनीनां बहवः वरिष्ठाः कार्यकारीणां भारतीयमूलस्य सन्ति, न तु भारतीयानां बुद्धिविशेषतः उच्चः इति कारणतः, अपितु भारतस्य जनसंख्यायाः आधारः विशेषतया बृहत् अस्ति, अतः उत्कृष्टप्रतिभानां उद्भवस्य सम्भावना अधिका भवति

व्यक्तिनां परिवाराणां च कृते तेषां सन्तानं प्राप्तुं वा न प्राप्तुं वा स्वतन्त्रता अवश्यमेव भवति; बलं अर्थव्यवस्थां च, देशस्य राष्ट्रस्य च उत्तराधिकारिणां अभावः भविष्यति।

न्यूनप्रजननदरस्य सन्दर्भे प्रजननदरस्य वर्धनं देशस्य जनानां च लाभाय भवति अतः प्रसवसहायतां वित्तव्ययस्य द्रव्यरूपेण समावेशयितुं न्याय्यं युक्तियुक्तं च