समाचारं

पिङ्गु-बालकाः चीनीय-प्रतिनिधिमण्डले अन्यत् स्वर्णपदकं योजितवन्तः, यतः पेरिस्-पैरालिम्पिक-क्रीडायां झाङ्ग-तियन्क्सिन्-चेन्-मिनी-इत्येतयोः मिश्रित-दलस्य डब्ल्यू-१-कम्पाउण्ड्-धनुषः विजयः प्राप्तः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता झांग फेंग तथा प्रशिक्षु चेन् यान्क्सी

पेरिस्-पैरालिम्पिक-क्रीडायाः मिश्रित-दल-डब्ल्यू-१-कम्पाउण्ड्-आर्क-फाइनल-क्रीडायां बीजिंग-समये २ सितम्बर्-दिनाङ्के अपराह्णे चीनीय-क्रीडकौ झाङ्ग-तियन्क्सिन्-चेन्-मिनी-योः मिलित्वा चॅम्पियनशिपं जित्वा चीनीय-प्रतिनिधिमण्डलस्य कृते ३६तमं स्वर्णपदकं प्राप्तवन्तौ पूर्वं झाङ्ग तियानक्सिन् धनुर्विद्यायां पुरुषाणां व्यक्तिगतं w1 कांस्यपदकं पूर्वमेव प्राप्तवान् आसीत् ।

झाङ्ग तियानक्सिन्, चेन् मिन्यी च चॅम्पियनशिपं जित्वा प्रेक्षकाणां समक्षं लहरातौ । स्रोतः : झेजियांग विकलाङ्गसङ्घः

२६ वर्षीयः झाङ्ग तियानक्सिन् झेजियांग-नगरस्य जियाक्सिङ्ग्-नगरे जन्म प्राप्य तस्य परिवारे द्वितीयः बालकः अस्ति सः सुखेन निश्चिन्ततया च प्रौढः भवितुम् अर्हति स्म, परन्तु यदा सः अष्ट-नव-वर्षीयः आसीत् तदा सः आकस्मिकं मस्तिष्कपक्षाघातं प्राप्नोत् यत्... तस्य तंत्रिकाः संपीडितवान्, पश्चात् गौणशारीरिकविकलाङ्गः इति निर्णीतः ततः परं अहं समर्थः इव सामान्यतया गन्तुं असमर्थः अभवम् ।

यदृच्छया झाङ्ग तियानक्सिन् धनुर्विद्यायाः सह अविच्छिन्नबन्धनं निर्मितवान् । २०१७ तमे वर्षे झाङ्ग तियानक्सिन् स्वभगिन्याः प्रोत्साहनेन हाङ्गझौ क्रीडाप्रशिक्षणविद्यालयस्य चयनं कृतवान् । धनुर्विद्याप्रशिक्षकस्य अन्वेषणेन तस्य जीवनस्य मार्गः परिवर्तितः । धनुषं आकर्षयन्तु, लक्ष्यं कुर्वन्तु, अधः स्थापयन्तु... प्रशिक्षणशिबिरे भागं ग्रहीतुं दलेन सह सम्मिलितस्य अनन्तरं झाङ्ग तियानक्सिन् मूलभूतगतिभ्यः अभ्यासं कर्तुं आरब्धवान्, दिने दिने च स्वस्य बाहुबलस्य प्रशिक्षणं कृतवान्। एतादृशाः गतिः प्रतिदिनं दशकशः शतशः वा वारं पुनरावृत्तिः भवितुमर्हति, अहं प्रायः बाहुवेदनायाः कारणात् रात्रौ निद्रां कर्तुं न शक्नोमि । तदपि झाङ्ग तियानक्सिन् कदापि त्यक्तुं न चिन्तितवान् ।

एकः नवीनः धनुर्धरात् आरभ्य एकः उत्कृष्टः क्रीडकः यावत् एकः स्थातुं शक्नोति, तस्य हस्तेषु झाङ्ग तियानक्सिन् इत्यस्य कल्लसः मार्गे तस्य कष्टानां, कष्टानां च साक्षी भवति यद्यपि सः दशकशः आन्तरिकविदेशीयस्पर्धासु, लघु-बृहत्-स्पर्धासु भागं गृहीतवान् तथापि सः प्रत्येकं स्पर्धायाः विस्मयेन तिष्ठति, विशेषतः यदा सः प्रथमवारं अन्तर्राष्ट्रीय-स्पर्धायां भागं गृहीतवान् तदा स्वस्य क्षुद्र-अनुभवं स्मरणं करोति यतोहि सः अतिनिद्रां कृतवान्, मानसिकतां समायोजयितुं असमर्थः च अभवत् .यद्यपि तस्य परिणामाः आदर्शाः न आसन् तथापि सः क्षेत्रे स्थातुं प्रत्येकं अवसरं अधिकं पोषयति स्म ।

२०२१ तमे वर्षे सः पैरालिम्पिकक्रीडायां पदार्पणं कृतवान् तथा च पुरुषस्य धनुर्विद्या w1 मिश्रितदलस्य स्वर्णपदकं प्राप्तवान् तदनन्तरं २०२३ तमे वर्षे हाङ्गझौ-नगरे चतुर्थे एशियाई-पैरालिम्पिकक्रीडायां पुरुषाणां धनुर्विद्यायां स्वर्णपदकं प्राप्तवान् विश्वविक्रमपरिणामेन धनुर्विद्यापुरुषाणां w1 डबलदलस्य स्वर्णपदकं प्राप्तम्।

गतवर्षस्य हाङ्गझौ-नगरे चतुर्थे एशियाई-पैरा-क्रीडायां झाङ्ग-तियन्क्सिन्-इत्यनेन पुरुषाणां w1-डबल-दल-ओपन-स्तरस्य, व्यक्तिगत-ओपन-स्तरस्य च डबल-चैम्पियनशिप्-इत्येतत् एकस्मिन् एव झटके विजयः प्राप्तः स्रोतः- पिङ्गु विकलाङ्गसङ्घः

अस्मिन् पेरिस्-पैरालिम्पिक-क्रीडायां झाङ्ग-तियन्क्सिन् यस्मिन् स्पर्धायां स्पर्धां कृतवान् तत् सर्वं सम्पन्नम्, पुनः स्वप्नं साकारं कृत्वा सः एकं सुवर्णं एकं कांस्यं च प्राप्तवान्

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया