समाचारं

रूसस्य सर्वरूसीप्रदर्शनकेन्द्रे "गोल्डन् सीट्" कप अश्वकूदप्रतियोगिता भवति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

china youth daily client news (china youth daily·china youth daily reporter zhao qi in russia) अगस्त 31 तः सितम्बर 1 पर्यन्तं अखिल-रूसी प्रदर्शनीकेन्द्रे स्थिते रूसी राष्ट्रिय पारम्परिक अश्ववाहनकेन्द्रे द्विदिनात्मकं "सुवर्ण अश्ववाहनप्रतियोगिता" आयोजिता। .कप अश्व कूद प्रतियोगिता। सम्पूर्णे रूसदेशस्य युवानः अश्ववाहकाः व्यावसायिकक्रीडकाः च आयोजनस्य आयोजकेन निर्दिष्टानां बुड्योनियन-अश्वानाम्, डॉन-अश्वानाम् च उपयोगेन भयंकररूपेण स्पर्धां कृतवन्तः
अगस्तमासस्य ३१ दिनाङ्के रूसदेशस्य मास्कोनगरे रूसीदेशस्य "गोल्डन् सीट्" कप अश्वकूदनस्पर्धायां प्रायः एकस्मिन् समये किशोरप्रतियोगिनौ अन्तिमपङ्क्तौ आगतवन्तौ चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददाता झाओ क्यूई इत्यस्य छायाचित्रम्
अस्य आयोजनस्य सहप्रायोजकत्वं रूसी क्रेमलिन-अश्वविद्यालयः रूसी-अश्वक्रीडासङ्घः च अस्ति मार्गस्य बाधाः कठिनता च ), युवास्तरः (१०५ से.मी.), कनिष्ठस्तरः (९५-१०५ से.मी.) उत्साहीस्तरः (९५ से.मी.) च । आयोजकानाम् अनुसारं "गोल्डन सीट्" कप-अश्व-कूद-प्रतियोगितायाः उद्देश्यं अश्व-स्पर्धासु बुड्योनियन-अश्वानाम्, डॉन-अश्वानाम् च उपयोगं प्रवर्धयितुं, द्वयोः प्रकारयोः अश्वयोः अनुकूलतायां सुधारं कर्तुं, अधिकान् अश्व-प्रशिक्षकान्, उत्साहीन् च अश्व-क्रीडायां भागं ग्रहीतुं प्रोत्साहयितुं च अस्ति घटनाः।व्यवहारे उभयप्रकारस्य अश्वस्य सम्पर्कं कृत्वा उपयोगं कुर्वन्तु।
अगस्तमासस्य ३१ दिनाङ्के रूसदेशस्य मास्कोनगरे एकः युवा सवारः रूसी "गोल्डन् सीट्" कप अश्वकूदनस्पर्धायां स्पर्धां कृतवान् । चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददाता झाओ क्यूई इत्यस्य छायाचित्रम्
बुड्योन्नी अश्वः सोवियतकाले अद्यत्वे च रूसदेशे लोकप्रियतमासु अश्वजातेषु अन्यतमः अस्ति । द्वितीयविश्वयुद्धकाले सोवियत-अश्वसेनायाः कृते अस्य प्रकारस्य अश्वस्य उपयोगः द्रुतवेगः, दृढस्थिरता, उत्तमं सहनशक्तिः, सुलभं परिपालनं च इत्यादयः लाभाः आसन् पिङ्क्स्टर् इति बुड्योनियन-अश्वः ओलम्पिक-अश्व-विजेता अभवत् ।
डॉन-नद्याः अश्वः रूसस्य डॉन-नदी-बेसिन्-मध्ये उत्पादितः अस्ति युद्धं च विश्वयुद्धद्वयं च, तथा च रूसी-लघु-अश्वसेना-सैनिकैः " "गोल्डन्-गार्ड" इति प्रशंसितम् ।प्रथमविश्वयुद्धकाले ज़ार-रूसी-अश्वसेनायाः ८०% अश्वाः डॉन्-अश्वाः आसन्
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया