समाचारं

प्रतिकूलतायां आत्मविश्वासं सूर्यप्रकाशं च दर्शयन् २३ वर्षीयः हेबेई-बालकः क्यू ज़िमो यथासम्भवं पैरालिम्पिकक्रीडासु प्रतिस्पर्धां करिष्यति इति अवदत्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : प्रतिकूलतायां आत्मविश्वासं सूर्यप्रकाशं च दर्शयन् २३ वर्षीयः हेबेई-बालकः क्यू ज़िमो इत्ययं यथासम्भवं पैरालिम्पिकक्रीडासु प्रतिस्पर्धां करिष्यति इति अवदत्

क्यू ज़िमो : प्रतिकूलतायां आत्मविश्वासं सूर्यप्रकाशं च दर्शयन्

पेरिस्-पैरालिम्पिक-क्रीडायां बैडमिण्टन-पुरुष-एकल-क्रीडायाः wh1-स्तरीय-अन्तिम-क्रीडायां बीजिंग-समये द्वितीय-सितम्बर-दिनाङ्के सायं हेबेइ-नगरस्य चीन-देशस्य विकलाङ्ग-क्रीडकः qu zimo-इत्यनेन प्रथम-क्रमाङ्कस्य बीज-क्रीडकं ४५ वर्षीयं दक्षिणकोरियादेशीयं पराजितम् दिग्गजः कुई झेङ्ग्वान् २:०, स्वर्णपदकं च प्राप्तवान् । पूर्वं सः तस्य सङ्गणकस्य सहचरः माई जियान्पेङ्ग् इत्यनेन सह पुरुषयुगलक्रीडायाः wh1-wh2 अन्तिमपक्षे कोरियादेशस्य संयोजनं झेङ्ग् जैजियान्/यु ज़िउरोङ्ग् इति क्रीडासमूहं पराजय्य स्वर्णपदकं प्राप्तवान्

१ सितम्बर् दिनाङ्के माई जियान्पेङ्ग्/कु ज़िमो (वामभागे) क्रीडायां आसीत् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ज़िंग् गुआंगली

क्यू ज़िमो इत्यस्य कृते एतौ अन्तिमपक्षौ उपाधिरक्षायुद्धौ स्तः । २३ वर्षीयः अयं खिलाडी अपि स्वस्य कुल-पैरालिम्पिक-स्वर्णपदकानाम् संख्यां ४ यावत् वर्धयितुं स्वस्य इच्छां पूरितवान् - बैडमिण्टन्-क्रीडायां प्रथमवारं टोक्यो-पैरालिम्पिक-क्रीडायां वर्षत्रयपूर्वं पैरालिम्पिक-क्रीडायाः इतिहासे एते two परियोजनायाः केवलं ४ स्वर्णपदकानि एव निर्मिताः ।

क्यू ज़िमो शिजियाझुआङ्ग-नगरस्य झाओ-मण्डलस्य क्यू-झिझाङ्ग-ग्रामस्य मूलनिवासी अस्ति । शारीरिकविकलाङ्गत्वेऽपि सः स्वस्य भाग्यस्य समक्षं न त्यक्तवान् ।

क्रीडकाः अतीव कठिनतया प्रशिक्षणं कुर्वन्ति, विकलाङ्गाः क्रीडकाः अपि अधिकं प्रशिक्षणं कुर्वन्ति । "अपरिचितं" रैकेट् कथं बाहु-अङ्गुली इव कार्यं कर्तुं शक्यते, केवलं प्रारम्भिकं "बूंदाबांदी" एव । हस्तेषु रक्तस्रावः फफोलाः, कटिबन्धेषु क्रीडाक्षतिः, चक्रचालकात् बहिः पतनं... एतानि सर्वाणि qu zimo इत्यस्य अतीव परिचितानि सन्ति।

हृदयात् प्राप्तः प्रेम्णः क्यू ज़िमोः धैर्यं धारयति स्म। यदा मम हस्ततलयोः रक्तस्य फोडाः भवन्ति तदा अहं पट्टिकां स्थापयित्वा अभ्यासं निरन्तरं करोमि; बैडमिण्टन-क्रीडाङ्गणे अस्मिन् च रङ्गिणः नूतने जगति।

एतेषां कष्टप्रदानां अतीतानां विषये न क्यु ज़िमो, न च राष्ट्रिय-प्रान्तीय-दलेषु तस्य प्रशिक्षकः क्यू फुचुन् अपि अधिकं वक्तुं इच्छुकः आसीत् । क्यू फुचुन् इत्यनेन उक्तं यत् ते स्वस्य सुखदं, आत्मविश्वासयुक्तं, सूर्य्यमयं च पक्षं जनसामान्यं प्रति दर्शयितुं रोचन्ते।

"कु ज़िमो अस्माकं दलस्य 'पिस्ता' अस्ति, अत्यन्तं दुष्टः अस्ति।"

प्रशिक्षणसत्रं कियत् अपि क्लान्तं न भवतु, क्यू ज़िमो अतीव गम्भीरतापूर्वकं तत् सम्पन्नं करिष्यति, परन्तु कक्षायाः बहिः गन्तुं समाप्तमात्रेण सः तत्क्षणमेव दलस्य सर्वाधिकं "कष्टप्रदः" भवति। कदाचित्, सः पार्श्वे स्थिते गत्तापेटिकायां बैडमिण्टनकन्दुकं प्रहरति स्म, ततः गत्तापेटिकायां प्रहारं कुर्वन्तं कन्दुकं दर्शयति स्म यत् तस्य सङ्गणकस्य सहचराः पश्यन्ति स्म यत् सः कियत् शक्तिशाली अस्ति कदाचित्, सः कन्दुकं बैडमिण्टननलिकाविरुद्धं सेवते स्म, अददात् च तस्य सङ्गणकस्य सहचराः अनुमानं कुर्वन्ति यत् सः किं कर्तुं शक्नोति स्म।

"दलस्य सदस्याः प्रशिक्षणात् अतीव क्लान्ताः सन्ति, तथा च क्यू ज़िमो इत्यस्य 'कोलाहलः' प्रायः सर्वान् हसयति, यत् वातावरणं समायोजयितुं शक्नोति।"

पश्चात् दुष्टः क्यू ज़िमो प्रान्तीयदलस्य कप्तानः अभवत् । किमर्थमिदम् ?

"सः न केवलं दलस्य आनन्दं आनयति, अपितु सः उत्तमं क्रीडति, समग्रस्थितेः सद्बोधः च अस्ति।"

नटखटः दुष्टः अस्ति, क्यू ज़िमो इत्यस्य प्रशिक्षणे अतीव उच्चस्तरस्य अवगमनम् अस्ति। प्रारम्भिकं चक्रचालकनियन्त्रणं वा, रैकेटं धारयितुं मार्गः वा, तदनन्तरं विविधाः तकनीकाः, रणनीतयः वा, क्यू फुचुन् इत्यनेन उक्तं यत् सः शीघ्रमेव अवगन्तुं शक्नोति, तत् कर्तुं च शक्नोति इति कठिनप्रशिक्षणेन सह मिलित्वा क्यू ज़िमो इत्यनेन स्वस्य १२ वर्षीयक्रीडावृत्तौ बहु लाभः प्राप्तः - सः अनेकानि घरेलुविदेशीयविजेतृत्वं प्राप्तवान् यथा पैरालिम्पिकक्रीडा, पैरा बैडमिण्टनविश्वचैम्पियनशिपः, एशियाईपैराक्रीडा, राष्ट्रियपैराक्रीडा इत्यादयः सः आसीत् अपि च विश्वबैडमिण्टनसङ्घेन "२०१९ तमे वर्षे सर्वोत्तमः पुरुषक्रीडकः विकलाङ्गः" इति उपाधिं प्राप्तवान् ।

क्यू ज़िमो इत्यनेन उक्तं यत् तस्य पैरालिम्पिकयात्रा अधुना एव आरब्धा अस्ति। "अस्माकं आयोजने बहवः उच्चस्तरीयाः क्रीडकाः अतीव वृद्धाः सन्ति। अहं यथासम्भवं बहुषु पैरालिम्पिकक्रीडासु प्रतिस्पर्धां कर्तुं यथाशक्ति प्रयत्नेन देशस्य कृते अधिकानि स्वर्णपदकानि प्राप्तुं प्रयत्नेन च प्रयतस्ये" इति सः अवदत्। (हेबेई दैनिकस्य संवाददाता वाङ्ग वेइहोङ्गः)

प्रतिवेदन/प्रतिक्रिया