समाचारं

नवीनतायाः माध्यमेन विपण्यविस्तारार्थं जीवनात् प्रेरणा प्राप्नुवन्तु (सांस्कृतिकविपण्ये नवीनं अवलोकनम्)

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वामतः दक्षिणतः चित्राणि "श्वेतसर्पः: जीवनपर्यन्तं", "बेबी कैच्", "स्टॉप एण्ड् गो" इति चलच्चित्रयोः पोस्टराणि सन्ति ।

कोर रीडिंग

१९ तमे चीनचाङ्गचुन् चलच्चित्रमहोत्सवे ७ तमे चीनचलच्चित्रनवशक्तिमञ्चस्य आयोजनं कृतम् । सम्प्रति चीनीयचलच्चित्रेषु युवानः रचनाकाराः एतादृशी शक्तिः अभवन् यस्याः अवहेलना न भवति

अधुना एव जिलिन्-प्रान्तस्य चाङ्गचुन्-नगरे १९ तमे चीन-चाङ्गचुन्-चलच्चित्रमहोत्सवः आयोजितः । अस्मिन् काले ७ तमः चीनचलच्चित्रनवशक्तिमञ्चः आयोजितः । "विरासतः, नवीनता, अभ्यासः च - चलच्चित्रं प्रेक्षकाः च एकत्र" इति विषयेण अस्मिन् मञ्चे चीनीयचलच्चित्रस्य विकासमार्गस्य विषये चर्चां कर्तुं युवानां चलच्चित्रनिर्मातृणां समूहः एकत्र आगतवान्

कालपरिवर्तनात् जनानां आह्वानात् च विषयान् निष्कासयन्तु

अस्मिन् मञ्चे १९८०-१९९० तमे दशके जन्म प्राप्य चलच्चित्रनिर्मातारः मुख्यतया सहभागिनः आसन्, अनेकेषां वरिष्ठानां चलच्चित्रनिर्मातृणां ध्यानं च आकर्षितवन्तः । ते अन्तर्जालस्य तीव्रविकासस्य युगे जन्म प्राप्य वर्धिताः च तेषां सृष्टयः सामग्रीविषयेषु, सृजनात्मकविधिषु, प्रौद्योगिक्याः उपयोगे वा, युवानां प्रेक्षकाणां मध्ये उत्तमप्रतिक्रियाः उत्पन्नाः सन्ति

"the annual party can't stop!" " इति तृतीयं कृतिं डोङ्ग रुन्नियन् इत्यनेन निर्देशितम् अस्ति । एतत् चलच्चित्रं "कार्यस्थले हास्यस्य" अवधारणायां केन्द्रितं वर्तते तथा च वर्तमानसामाजिकविषयान् पश्यति यथा प्रेक्षकाणां कृते हास्यं आनयति तथा च कार्यस्थलस्य समाजस्य च विषये जनानां चिन्तनं प्रेरयति, अस्य कालस्य सर्वोच्चं बक्स् आफिसं निर्माति

ग्रीष्मकालस्य बक्स्-ऑफिस-हिट्-गीतानां शीर्षद्वयं "कैच् ए बेबी", "साइलेण्ट् किल्" च द्वौ अपि युवानां निर्देशकानां कृतौ स्तः । "कैच ए बेबी" इति तृतीयं चलच्चित्रं यान फी, पेङ्ग डामो च सहनिर्मितं भवति, एतत् चलच्चित्रं हास्यरूपेण शैक्षिकविषयेषु केन्द्रितं भवति, विरोधाभासान् भ्रमान् च न परिहरति, प्रेक्षकैः सह प्रतिध्वनितुं च शक्नोति "silent kill" इति के वेन्ली इत्यनेन निर्देशितं द्वितीयं कार्यं चलच्चित्रं स्वस्य सस्पेन्सफुल् कथानकं आकर्षकं कथानकविवर्तनं च कृत्वा विधायाः चलच्चित्रनिर्माणे नूतनानि अन्वेषणं करोति ।

"श्वेत सर्पः : फ्लोटिंग् लाइफ" इति प्रथमं चलच्चित्रं चेन् जियान्क्सी, ली जिआकाई च निर्देशितम् अस्ति । केशपरिमाणस्य बनावटः, पात्रस्य त्वचायाः बनावटः, पात्रस्य वस्त्रस्य बनावटः इत्यादीनां विवरणानां उत्तमप्रदर्शनं च चलच्चित्रे सुस्वागतं कृतम् अस्ति, तथा च एतत् युवा निर्मातुः प्रौद्योगिकीसाधनानाम् कुशलप्रयोगं अपि प्रतिबिम्बयति

तदतिरिक्तं "लैफू होटेल्" इत्यस्य निदेशकः लियू बोवेन्, "थेल्मा एण्ड् लुईस्" इत्यस्य निदेशकः उझिना, "स्टॉप एण्ड् गो" इत्यस्य निर्देशकः लाङ्ग फेइ इत्यादयः अपि मञ्चे उपस्थिताः येन मञ्चे अत्याधुनिकशक्तिं प्रदर्शयितुं... चीनी चलचित्र उद्योग।

२०१४ तमे वर्षे प्रथमः चीनचलच्चित्रनवशक्तिमञ्चः आयोजितः ततः परं उत्कृष्टानां युवानां चलच्चित्रनिर्मातृणां बहूनां संख्या वर्धिता अस्ति । चेन् सिचेङ्ग्, गुओ फैन्, हान यान्, वेन् मुये इत्यादयः बहवः वर्तमानस्य चीनीयचलच्चित्रेषु मेरुदण्डः अभवन् ।

दैनन्दिनकार्यस्य प्रभारी केन्द्रीयप्रचारचलच्चित्रब्यूरो इत्यस्य उपनिर्देशकः माओ यू इत्यनेन आशा प्रकटिता यत् नूतनपीढीयाः चलच्चित्रनिर्मातृणां स्वकीयानां लेखकचलच्चित्रनिर्माणं सम्पन्नं कृत्वा यथाशीघ्रं व्यापकदर्शकैः सह चलच्चित्रनिर्माणे संक्रमणं भविष्यति। कालस्य परिवर्तनात् जनाः आह्वानात् विषयान् निष्कास्य, गहनजीवनस्य माध्यमेन कालस्य अवलोकनस्य च माध्यमेन, सामाजिकवास्तविकतायां उष्णविषयान्, विग्रहान्, मानवस्वभावस्य महिमा च उत्खननं कृत्वा, लघुात्मतः बृहत् आत्मनः प्रति गच्छन् , अधिकानि भव्यानि चीनीयकथानि लिखन्।

चलचित्रनिर्माणं जीवनस्य गभीरं गत्वा अधिकसाक्षात्काराः, शोधकार्यं, अभिलेखाः च सम्मिलिताः भवेयुः

द्रुतपरिवर्तनस्य युगे उग्रजीवनं बहुसंख्यकचलच्चित्रनिर्मातृणां कृते समृद्धान् विविधान् च विषयान् प्रदाति । युवानां चलच्चित्रनिर्मातृणां तीक्ष्णबोधः, ग्रहणक्षमता च भवति, तथा च युवानां प्रेक्षकाणां सौन्दर्यस्य आवश्यकताभिः अधिकं परिचिताः सन्ति, चीनीयचलच्चित्रस्य अद्यतनीकरणाय पुनरावृत्त्यै च महत्त्वपूर्णसहायतां प्रदास्यन्ति

"silent kill" इति विद्यालयस्य उत्पीडनस्य विषयस्य परिचयं करोति । के वेन्ली अवदत् यत्, "अहम् आशासे यत् अस्य चलच्चित्रस्य माध्यमेन अधिकाः जनाः एतेषां कार्याणां दोषं ज्ञास्यन्ति, अपि च अधिकान् जनान् आह्वयन्ति यत् यदा कस्यचित् साहाय्यस्य आवश्यकता भवति तदा सहायताहस्तं दातुं शक्नुवन्ति।

डोङ्ग रुन्नियन् इत्यस्य दृष्ट्या प्रेक्षकाणां “हासस्य” माङ्गं पूरयितुं सिनेमागृहे प्रवेशं कर्तुं पर्याप्तं नास्ति to see themselves through movie works

सः अवदत् "वार्षिकसभा स्थगितुं न शक्यते!" "विश्लेषणस्य उदाहरणं गृह्यताम्। जनानां दैनन्दिनजीवने भाषा, सामानं, हास्यं च अतीव ताजाः महत्त्वपूर्णाः च सन्ति। चलचित्रनिर्माणं जीवनस्य गभीरं गन्तुं च अधिकसाक्षात्काराः, शोधं, अभिलेखाः च सम्मिलिताः भवेयुः। "उदाहरणार्थं "द एन्युअल् पार्टी कैन्'ट् स्टॉप!" इत्यस्य निर्माणप्रक्रियायां वयं ३ तः ५ वर्षाणि यावत् गहनं अग्रपङ्क्तिसंशोधनं कृतवन्तः। चलचित्रे बहवः हास्यदृश्याः वस्तुतः वास्तविकजीवने एव अभवन्, यत् अतीव आसीत् अस्माकं सृष्टेः कृते सहायकः।

चीनचलच्चित्रसङ्घस्य उपाध्यक्षः सिंघुआविश्वविद्यालयस्य प्राध्यापकः च यिन हाङ्गः अवदत् यत् सा यथार्थकथा, काल्पनिककथा, अतिवास्तविककथा वा, निर्मातृणां सर्वाणि प्रेरणानि कथाश्च जीवनात् एव आगच्छन्ति। जीवनस्य आविष्कारः, जीवनस्य अवलोकनं, वास्तविकतायाः अवलोकनं च अद्यापि चलच्चित्रकर्मचारिणां सामान्यानुभवाः सन्ति ।

नवीनचलच्चित्रकथानां सौन्दर्यव्यञ्जनानां च अन्वेषणम्

प्रौद्योगिकीपरिवर्तनं सामाजिकविकासश्च नूतनान् विचारान्, नवीनभावनान्, नूतनान् कल्पनान् च जनयति एव, तत्सहितं तत्सम्बद्धानि चलच्चित्रकथानि अपि परिवर्तयन्ति, सौन्दर्यव्यञ्जनानि च प्रेक्षकाणां अपेक्षाः अभवन्

अन्तिमेषु वर्षेषु युवानां चलच्चित्रनिर्मातृणां निर्माणात् द्रष्टुं शक्यते यत् चीनीयचलच्चित्रविकासे नवीनता अनिवार्यप्रवृत्तिः अभवत् यथावत् अस्मिन् ग्रीष्मकालस्य विमोचनस्य विषयः अस्ति, "अण्डर द स्ट्रेंजर" प्रथमवारं लाइव-एक्शन एनिमेशन-प्रौद्योगिक्याः उपयोगेन लाइव-एक्शन एनिमेशनस्य अद्वितीयदृश्यप्रभावानाम् उपयोगं करोति "21 शताब्द्याः सुरक्षितनिष्कासनम्" इत्यस्य एकः अद्वितीयः कथात्मकः तर्कः अस्ति , मृदुविज्ञानकथाद्वारा, द्विविमीयतत्त्वानां, विविधकल्पनायाश्च उपयोगेन प्रेक्षकाः ताजगीं प्राप्तवन्तः ।

"वयं निरन्तरं नूतनानां अभिव्यक्तिनां, नूतनानां आविष्कारानाम्, नूतनानां प्रेरणानां, नूतनानां च कथानां अन्वेषणं कुर्मः। अन्तिमविश्लेषणे वयं नवीनतायाः विपण्यं इच्छामः" इति यिन हाङ्गः अवदत्।

सः एकदा हिट् हास्यचलच्चित्रं निर्मितवान् "द मैन ज़ाई बु ब्यूरो सुओ रिटर्न्स् टु सीक टू सीक टू ईट द कॉरिडोर टाइटल पुल यी हुआन जम्प 瓓 तुकपुस्तक वैलेरियन हुआन 曠 अनलोड शी 蛘 डोंग डि ज़िंग हुआन हे जियान तुए फेंग झा पै सुई 1∪ गीत 铩1 पै" उदग्रता ! नौकायां प्रतीक्षां कर्तुं पुस्तकं स्क्विड् च धारयित्वा सिरकेन सह परोक्ष्य गिजार्ड्स् पतले भर्जयितुं हुआन्झाओ सुझी जे स्ट्रीट् इत्यस्मात् श्रेष्ठम्! चाओ सुओ zai'an सिरका taotie huan ㄒ एकात्मक गुणवत्ता टकटकी scandium जस्ता क्रिकेट lu दूध 獠獠 मोल्ड フ बाहर खींचा गया है यी qiao गुणवत्ता टकटकी scandium orangutan 3 ड्राइव सुई ⒛ यी dou 壑诓 ओगा शिलोंग! लेखनम् आलस्यम् अस्ति

"अण्डर द स्ट्रेन्जर" इति चलच्चित्रस्य प्रारम्भिकनिर्माणे, मूलहास्यकथानां श्रद्धांजलिप्रदानार्थं, दलेन चलच्चित्रे स्मृतिखण्डान् प्रस्तुतुं पारम्परिकप्रतिरूपसजीवीकरणं प्रयुक्तम् अस्मिन् वर्षे आरम्भे सृजनात्मकदलेन कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगेन अस्य अनुच्छेदस्य पुनः निर्माणं कृतम् । "नवीनप्रौद्योगिकी अभिनेतृणां सुकुमारं यथार्थं च प्रदर्शनं धारयन् चित्रकलायां एकां अद्वितीयशैलीं प्रस्तुतुं शक्नोति, "अस्माकं प्रयासः 'शिलानां प्रति भावनां कृत्वा नदीं पारयितुं' प्रक्रिया अस्ति। अत्र बहवः सन्ति दोषाः, परन्तु एषः आरम्भः एव, एषः उपायः कल्पनाविमोचनस्य साधनम् अस्ति” इति ।

"प्रौद्योगिक्याः तीव्रविकासेन सह चलच्चित्रस्य दूरदर्शनस्य च विशेषप्रभावाः चलच्चित्रस्य अनिवार्यः भागः अभवन्, तथा च नवीनताप्रक्रियायां असीमितसंभावनाः दर्शिताः। अद्यतनचलच्चित्रनिर्माणे विशेषप्रभावाः न केवलं दृश्यप्रभावं वर्धयितुं शक्नुवन्ति, अपितु the emergence अपि वर्धयितुं शक्नुवन्ति of a unique narrative language has greatly enhanced the appeal of the film" इति "हॉट्" "द वाण्डरिंग् अर्थ्" इत्येतयोः चलच्चित्रयोः दृश्यप्रभावनिर्देशकः डिङ्ग यान् अवदत्

चाइना फिल्म् कम्पनी लिमिटेड् इत्यस्य अध्यक्षः महाप्रबन्धकः च फू रुओकिंग इत्यनेन उक्तं यत् वर्तमानकाले केवलं नवीनता एव तत्कालीनस्य अवसरान् ग्रहीतुं शक्नोति "हॉलीवुड् ब्लॉकबस्टर-चलच्चित्रेभ्यः प्रबलप्रतिस्पर्धा, लघु-वीडियो-स्ट्रीमिंग् इत्यस्य विविध-चुनौत्यैः च परिवर्तनं जातम्" इति the film industry, and they have also changed time and time again." चीनीयचलच्चित्रस्य प्रबलं लचीलतां, कालस्य परिवर्तनस्य अनुकूलतां च तेषां नूतनजीवनशक्तिं च सिद्धयति। चीनीयचलच्चित्रनिर्मातृणां पीढयः कष्टानां सम्मुखे कदापि पश्चात्तापं न कृतवन्तः तथा च दबावः, तथा च सर्वदा नूतनाः दिशः प्राप्य कष्टानां सम्मुखे नूतनं भविष्यं निर्मितवन्तः ” इति ।

"जनदैनिक" (पृष्ठ १७, सितम्बर ३, २०२४)

प्रतिवेदन/प्रतिक्रिया