समाचारं

अस्मिन् वर्षे आकाशे १५६६ वर्गमीटर् अवैधनिर्माणं ध्वस्तं जातम्, दशीलार् इत्यनेन पञ्चमस्य मुखाग्रस्य अलङ्कारः कृतः ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दशिलरः बीजिंग-नगरस्य प्रसिद्धः ऐतिहासिकः सांस्कृतिकः च मण्डलः अस्ति दशीलन-ऐतिहासिक-सांस्कृतिक-मण्डलस्य गुणवत्तायां निरन्तरं सुधारं कर्तुं दशीलन-वीथिः अद्यैव पञ्चम-मुखे अवैध-निर्माणस्य ध्वंसनं, सुधारणं च केन्द्रीकृतवती अस्ति सेप्टेम्बर्-मासस्य ३ दिनाङ्के संवाददाता वीथितः ज्ञातवान् यत् अस्मिन् वर्षे आरभ्य पञ्चम-मुखे ५६६ वर्गमीटर्-क्षेत्रं व्याप्य १७ अवैधनिर्माणानि ध्वस्तानि सन्ति
निरीक्षणप्रक्रियायाः कालखण्डे उपमण्डलस्य व्यापकप्रशासनिककानूनप्रवर्तनदलेन ज्ञातं यत् हेपिङ्गमेन्-नगरस्य बहिः ३ क्रमाङ्कस्य पूर्वमार्गस्य छतौ इस्पातचतुष्कोणसंरचनायुक्तं, रङ्गइस्पातप्लेटछतयुक्तं भवनं अस्ति, यस्य अवैधनिर्माणस्य शङ्का आसीत्
"भवनक्षेत्रं प्रायः ८०० वर्गमीटर् अस्ति, भवन ३ इत्यस्य सम्पूर्णं छतम् आच्छादयति। भारवाहकसंरचनायाः भवनसामग्रीणां च दृष्ट्या महत् सुरक्षाजोखिमाः सन्ति।कानूनप्रवर्तनदलस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत्।
अन्वेषणानन्तरं ज्ञातं यत् भवनं २००१ तमे वर्षे निर्मितम् अस्ति, अस्थायीनिर्माणकालः अपि अतीतः अस्ति । परन्तु तस्य दीर्घकालीनत्वात् भवन 3 इत्यस्य उपरितनतलस्य निवासिनः चिन्तिताः सन्ति यत् अवैधनिर्माणस्य ध्वंसानन्तरं छतस्य जलनिकासी, तापसंरक्षणं, तापनिरोधनम् इत्यादीनि कार्याणि प्रभावितानि भविष्यन्ति वा इति।
"समन्वयानन्तरं वयं स्पष्टं कृतवन्तः यत् अवैधनिर्माणं ध्वस्तं कृत्वा वयं पुनः छतौ जलरोधकं तापनिरोधकं च स्तरं स्थापयिष्यामः येन निवासिनः जीवनस्य स्थितिः प्रभाविता न भविष्यति। अन्ते अस्माभिः सर्वसम्मत्या समर्थनं प्राप्तम् the 15 households on the top floor of building 3." प्रासंगिकः प्रभारी व्यक्तिः व्याख्यायते।
निर्माणस्थले संवाददाता दृष्टवान् यत् अवैधनिर्माणस्य विध्वंसकार्यं मूलतः सम्पन्नम् अस्ति यस्मिन् समये निर्माण-एककं कार्यं समाप्तं भवति स्म, तस्मिन् एव काले निवासिनः जीवनस्य गुणवत्तां सुनिश्चित्य जलरोधक-अवरोध-स्तराः स्थापिताः आसन् भवन ३ इत्यस्य उपरितनतलस्य प्रभावः न अभवत् । अग्रिमे चरणे दशिलन-वीथिः पञ्चम-मुखे अवैध-निर्माणस्य निवारणं, ध्वंसनं च निरन्तरं प्रवर्धयिष्यति, येन क्षेत्रस्य कृते उत्तम-पर्यावरण-व्यवस्था निर्मातुं शक्यते |.
प्रतिवेदन/प्रतिक्रिया