समाचारं

धूपपात्रस्य ढोलके फसन्ती बालिका बीजिंग टोङ्गझौ अग्निशामकाः सफलतया तां उद्धारितवन्तः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः गुओ यिमेङ्ग) १ सितम्बर् दिनाङ्के १३:१९ वादने बीजिंगनगरस्य टोङ्गझौमण्डले युकियाओ अग्निबचनाकेन्द्रे आपत्कालीनसामाजिकबचना अलार्मः प्राप्तः। आह्वानकर्त्ता अवदत् यत् गृहे सार्ध२ वर्षीयः बालिका आकस्मिकतया धूपपात्रस्य ढोलके फसति स्म, तस्याः स्थितिः गम्भीरा अस्ति। उद्धारस्थानस्य अग्नि-उद्धारकर्मचारिणः शीघ्रं कार्यं कृत्वा व्यावसायिक-उद्धार-उपकरणैः सह घटनास्थलं प्रति त्वरितम् आगतवन्तः ।
घटनास्थलं प्रति गच्छन्ती अग्निरक्षककर्मचारिणः आह्वानकर्त्रेण सह विस्तृतं संवादं कृतवन्तः, तदा ज्ञातवन्तः यत् बालिका तस्याः भ्राता च गृहे क्रीडन्तौ धूपपात्रस्य ढोलकं कूर्दितवन्तौ। अनुजः लघुतरः आसीत्, सः बहिः कूर्दितुं समर्थः अभवत्, परन्तु बालिका रोलरस्य अन्तः फसति स्म, तस्याः बृहत्तरस्य परिमाणस्य कारणेन चलितुं असमर्था आसीत् । अग्नि-उद्धारकर्मचारिणः स्थितिं ज्ञात्वा शीघ्रमेव प्रारम्भिक-उद्धार-योजनां निर्मितवन्तः ।
यदा अग्निशामककर्मचारिणः १३:३० वादने घटनास्थले आगतवन्तः तदा तेषां ज्ञातं यत् बालिकायाः ​​जानुनि कुञ्चितानि, तस्याः गुल्फौ जानुभ्यां च संकुचितौ स्तः। उद्धारकाः बालिकायाः ​​मातापितृभिः सह गहनं संवादं कृत्वा धूपपात्रं विच्छेद्य बालिकायाः ​​उद्धारं कर्तुं निश्चयं कृतवन्तः।
प्रायः अर्धघण्टायाः गहन-उद्धारस्य अनन्तरं अग्नि-उद्धार-कर्मचारिणः बहिः अन्तः यावत् धूप-यन्त्रस्य विच्छेदनं कृत्वा बालिकां धौत-यन्त्रस्य ढोलकात् सफलतया उद्धारितवन्तः तदनन्तरं उद्धारकर्मचारिभिः बालिकायाः ​​व्यापकं शारीरिकपरीक्षां कृत्वा तस्याः बाह्यक्षतिः न अभवत् इति पुष्टिः कृता
बालिकायाः ​​सुरक्षां सुनिश्चित्य अग्नि-उद्धारकर्मचारिणः बालिकायाः ​​मातापितृभ्यः सुरक्षाशिक्षणं कृतवन्तः, बालकानां निरीक्षणस्य महत्त्वं बोधयन् मातापितरौ च स्मरणं कृतवन्तः यत् ते सर्वदा स्वबालानां क्रियाकलापयोः ध्यानं दद्युः, सम्भाव्य-खतरनाक-वातावरणेषु वा पात्रेषु वा प्रवेशं न कुर्वन्तु इति।
अग्निशामकविभागः मातापितरौ स्मरणं करोति यत् बालकान् धूपपात्रेभ्यः अन्येभ्यः विद्युत् उपकरणेभ्यः दूरं स्थापयन्तु, बालकान् विद्युत् उपकरणानां खतराणां विषये शिक्षयन्तु तथा च तेषां संचालनं विना प्राधिकरणं कुर्वन्तु तथा च बालकान् गृहे सहायतां प्राप्तुं कथं भवति इति शिक्षयन्तु .
पेङ्ग चोङ्ग इत्यनेन सम्पादितम्, ली लिजुन् इत्यनेन च प्रूफरीड् कृतम्
प्रतिवेदन/प्रतिक्रिया