समाचारं

अवरोहणसूची उजागरिता आसीत् : २ विशालाः क्लबाः सम्बद्धाः पक्षाः अवरोहणस्य आग्रहं कुर्वन्ति ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं मिंगजी नाएहारा इत्यनेन प्रकटितं यत् फुटबॉलसङ्घः अगस्तमासस्य ३१ दिनाङ्के पूर्वस्मिन् तूफाने सम्बद्धानां व्यक्तिनां क्लबानां च आधिकारिकरूपेण घोषणां करिष्यति तेषु मिंगजी नाएहारा इत्यनेन प्रकटितं यत् द्वौ दलौ स्तः येषां अवरोहणं भवितुम् अर्हति, एकः अवरोहणदलः, अपरः च एकं अवरोहणदलम् अस्ति यत् उद्योगस्य सामाजिकप्रभावस्य च ध्यानं दत्त्वा समर्थनं निर्धारयितुं आवश्यकम्। पश्चात् प्रसिद्धः संवाददाता युआन् जिया इत्यनेन प्रकटितं यत् पश्चात् उल्लिखितस्य दलस्य विशालः प्रशंसकवर्गः अस्ति तथा च एतत् चॅम्पियनशिपदलम् अस्ति एतेन बहवः प्रशंसकाः शाण्डोङ्ग लुनेङ्ग्, एसआईपीजी पुरुषफुटबॉलदलम्, शङ्घाई शेन्हुआ इत्यादिषु दलेषु अपि ध्यानं दत्तवन्तः

अगस्तमासस्य ३१ दिनाङ्कस्य अनन्तरं यदा फुटबॉलसङ्घः दण्डसूचीं न घोषितवान् तदा मिंगजी मियाओयुआन् अपि अतीव असन्तुष्टः भूत्वा फुटबॉलसङ्घं प्रति उद्घोषितवान् यत् फुटबॉलसङ्घः तत्सम्बद्धां सूचीं पूर्वमेव घोषयितुं शक्नोति येन तत्र सम्बद्धाः क्लबाः दण्डपरिणामं पूर्वं ज्ञास्यन्ति इति .क्लबस्य सीजनस्य लक्ष्यनिर्धारणं प्रभावितं कृत्वा समग्रं चीनीयसुपरलीगं प्रभावितं कर्तुं परिहरन्तु।

अगस्तमासस्य ३१ दिनाङ्के दण्डसूची प्रकाशिता भविष्यति, अवरोहितदलानां घोषणा च भविष्यति इति सहमतिः अभवत् यत् फुटबॉलसङ्घतः किमर्थं कोऽपि आन्दोलनं न जातम्। प्रसिद्धः संवाददाता "चीनी सुपरलीग ऑब्जर्वर" इत्यनेन अस्य विषयस्य आन्तरिककथां उजागरितम् । प्रसिद्धस्य संवाददाता "चीनीसुपरलीग् ऑब्जर्वर" इत्यस्य मते अस्मिन् समये अवरोहणे सम्बद्धाः दलाः न केवलं पूर्वं उल्लिखितौ द्वौ, अपितु पुरातनौ क्लबौ अपि सम्बद्धौ स्तः समाचारानुसारं फुटबॉलसङ्घः दण्डयोजनां ज्ञापितवान् यत् फुटबॉलसङ्घः यत् योजनां प्रतिवेदयति तत् अंकं कटयितुं तथापि सम्बन्धितपक्षेभ्यः अवरोहणस्य आवश्यकता वर्तते, यत्र द्वौ पुरातनौ क्लबौ सम्मिलितौ न जानामि यत् अस्य कारणात् प्रसवः कठिनः अस्ति वा .