समाचारं

अत्र वयं गच्छामः! रोमानो - गलातासरायः ओसिम्हेन् विशुद्धरूपेण ऋणस्य आधारेण किराये दास्यति, पूर्णवार्षिकवेतनं च वहति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव ब्रॉडकास्ट् इत्यनेन ३ सितम्बर् दिनाङ्के ज्ञापितं यत् प्रसिद्धः संवाददाता रोमानो इत्यनेन प्रतिष्ठितेन here we go इत्यनेन सह घोषितं यत् नेपल्स्-क्लबस्य स्ट्राइकरः ओसिम्हेन् तुर्की-सुपर-लीग्-गलाटासराय-क्रीडायां ऋणं स्वीकृत्य सम्मिलितः भविष्यति

अस्मिन् ऋणसम्झौते क्रयणखण्डः नास्ति, गलातासरायः ओसिम्हेन् इत्यस्य पूर्णवेतनं वहति । ओसिम्हेन् इत्यस्य वार्षिकवेतनं १२ मिलियन यूरो अधिकं भवति ।

चेल्सी, जेद्दाह नेशनल् च मूलतः अस्मिन् ग्रीष्मकाले ओसिम्हेन् इत्यस्य हस्ताक्षरं कर्तुम् इच्छन्ति स्म, परन्तु चेल्सी इत्ययं क्रीडकस्य वेतनस्य आवश्यकतां पूरयितुं न शक्तवती । यदा जेद्दाह नेशनल् ओसिम्हेन् इत्यस्य अनुमोदनं याचितवान् तदा नापोली इत्यनेन अधिकं स्थानान्तरणशुल्कं माङ्गितम्, येन जेद्दाह नेशनल्, ओसिम्हेन् च क्रुद्धौ ।

जेद्दाह नेशनल् इत्यनेन अन्ततः इवान् टोनी इत्यस्य हस्ताक्षरं कृतम्, येन ओसिम्हेन् इत्यस्य सौदाः अपि पतितः, तदनन्तरं सः ऋतुस्य कृते दलस्य रोस्टरतः बहिष्कृतः अभवत्

नेपल्स्-क्लबः २०२० तमे वर्षे लिल्-नगरात् ओसिम्हेन्-क्लबस्य परिचयार्थं ७७.५ मिलियन-यूरो-रूप्यकाणि व्ययितवान् ।अधुना यावत् ओसिम्हेन्-क्लबः नेपल्स्-क्लबस्य कृते १०८ क्रीडाः क्रीडितः, ६५ गोलानि १६ सहायताः च समर्पितवान् २०२२-२३ तमस्य वर्षस्य सत्रे ओसिम्हेन् २६ गोलैः सेरी ए-क्रीडायां सर्वोच्चस्कोररः इति अभिषिक्तः, तस्मिन् सत्रे सेरी ए-विजेतृत्वं प्राप्तुं दलस्य साहाय्यं कृतवान् ।

२५ वर्षीयस्य ओस्मीण्ड् इत्यस्य मूल्यं १० कोटि यूरो यावत् अस्ति ।