समाचारं

क्रिस्टियानो रोनाल्डो - अहं कदापि पुर्तगाली राष्ट्रियदलं त्यक्तुं न चिन्तितवान् यदा मम मूल्यं नास्ति तदा अहं स्वेच्छया गमिष्यामि।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये सेप्टेम्बर्-मासस्य ३ दिनाङ्के वार्तानुसारं फुटबॉल-क्रीडा अन्तर्राष्ट्रीय-क्रीडा-दिने प्रवेशं कर्तुं प्रवृत्ता अस्ति, अनेके यूरोपीय-दलानि च यूईएफए-राष्ट्र-लीग्-यात्राम् आरभन्ते मैचस्य पूर्वं पत्रकारसम्मेलने पुर्तगाली-तारकः क्रिस्टियानो रोनाल्डो राष्ट्रियदले स्वस्य भविष्यस्य विषये कथितवान् ।

२०२४ तमे वर्षे यूरोपीयकप-क्रीडायां पुर्तगाल्-देशः पेनाल्टी-शूटआउट्-क्रीडायां फ्रान्स्-देशेन सह पराजितः भूत्वा क्वार्टर्-फायनल्-क्रीडायां समाप्तः । रोनाल्डो इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य यूरोपीयकपस्य अनन्तरं पुर्तगालीदलं त्यक्तुं सः कदापि न चिन्तितवान् अस्ति तथा च सः अद्यापि प्रेरणाभिः परिपूर्णः अस्ति।

यदा पृष्टः यत् सः विकल्परूपेण स्वस्य भूमिकायाः ​​कारणात् दलं त्यक्तुं विचारयिष्यति वा इति तदा रोनाल्डो अवदत् यत् "अहं सर्वदा मन्ये अहं आरम्भकः भविष्यामि। अहं प्रशिक्षकस्य क्लबप्रशिक्षकस्य च निर्णयानां सर्वदा आदरं करोमि, सर्वदा तान् आदरं करोमि। एकवारं द्वौ। .. they मम प्रति अनुचितव्यवहारः अस्ति यावत् व्यावसायिकनीतिः अस्ति तावत् अहं प्रशिक्षकस्य निर्णयस्य सम्मानं करिष्यामि यदा ते व्यावसायिकनीतिशास्त्रात् व्यभिचरन्ति तदा अहं मन्ये अहं राष्ट्रियदलस्य कृते अधुना बहुमूल्यः अस्मि शब्दाः एतत् अपि व्याख्यायते यदा अहं अनुभवामि यत् मम मूल्यं नास्ति तदा अहं जानामि यत् अहं किं कर्तुं शक्नोमि तथा च अहं वर्तमानस्थितेः विषये अतीव आशावादीः प्रसन्नः च अनुभवामि। (क्वालिफायर तथा यूरोपीय कप) सामान्यतया सकारात्मकः भवति यदा सः क्षणः आगमिष्यति तदा अहं प्रथमः उत्तिष्ठामि तथा च जनानां तस्मिन् विषये स्वविचाराः प्रकटयितुं न प्रयोजनम् , अन्येषां इव।"

२०२६ तमस्य वर्षस्य विश्वकपस्य विषये वदन् रोनाल्डो इत्यस्य मतं यत् सः सुस्थितौ अस्ति, परन्तु सः मन्यते यत् वर्तमानकाले जीवितुं एव ध्यानं वर्तते, २०२६ वर्षम् अद्यापि अतीव दूरम् अस्ति रोनाल्डो इत्यनेन बोधितं यत्, "अहं दीर्घकालीनविषये न चिन्तयामि, अहं सर्वदा अल्पकालीनविषये एव ध्यानं ददामि" इति ।

(सोहु स्पोर्ट्स् मूलम् : रोनाल्डिन्हो)