समाचारं

निवेशमार्गे सर्वे विजयी भवन्ति! अयं कोषप्रबन्धकः उच्चगुणवत्तायुक्तविकासं अवगच्छति...

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुनर्मुद्रितम् : जिनशी ज़ाटन

ये जिन्शी ज़ाटन इत्यस्य अनुसरणं कुर्वन्ति तेषां ज्ञातव्यं यत् जिन्शी ज़ाटनः त्रैमासिकप्रतिवेदने जू यान् इत्यस्य दार्शनिकचिन्तनानां प्रशंसाम् कर्तुं रोचते, परन्तु दुर्भाग्येन अस्मिन् मध्यावधिप्रतिवेदने सः यत् लिखितवान् तत् साधारणं आसीत्, किमपि भावहीनं च आसीत्:

वर्षस्य प्रथमार्धे द्वौ अवसरौ आस्ताम् प्रथमः वसन्तमहोत्सवात् पूर्वं अवसरः आसीत्, परन्तु क्रयणस्य समयः आसीत् तदा अहं क्रेतुं साहसं न कृतवान् द्वितीयत्रिमासे, परन्तु अहं तस्य विपरीतम् अकरोम् यतोहि मम दर्शनस्य अनुरूपं नासीत् फलतः विगतमासत्रयेषु ४.४५% पुनः अनुसन्धानं कृतवान्, गतवर्षे च ४.५७% न्यूनीकृतवान्, परन्तु समग्रस्तरः अद्यापि स्वीकार्यः अस्ति।

जिन्शी ज़ाटन इत्यनेन ज्ञातं यत् अन्यः कोषप्रबन्धकः अस्ति यस्य अन्तरिमप्रतिवेदनं सुलिखितं पठनीयं च अस्ति। योङ्गिंग् फण्ड् इत्यस्य प्रबन्धकः जू तुओ इत्यस्य उद्योगे ११ वर्षाणां अनुभवः अस्ति सः चीन-यूरोप फण्ड् इत्यत्र शोधकर्त्ता आसीत्, अनन्तरं २०२० तमस्य वर्षस्य अक्टोबर् मासे एबीसी-अली इत्यस्मिन् कोषस्य प्रबन्धकः अभवत् ।

अहं 2023 तमे वर्षे yongying fund इत्यत्र सम्मिलितवान् वर्तमानकाले 4 उत्पादानाम् प्रबन्धनं करोमि, येषु द्वौ लाभप्रदौ स्तः, येषु द्वौ हानिः अस्ति yongying huitianying इत्यनेन एकवर्षस्य धारणस्य अनन्तरं 16.4% हानिः अभवत्। विद्युत् इत्यादिषु उच्चलाभांशयुक्तेषु स्टॉकेषु अस्य भारी स्थितिः अस्ति इति कारणतः विगतवर्षे प्रायः १०%, विगतत्रिषु वर्षेषु ११.४५% च लाभः अभवत्, यत् कोषप्रबन्धकानां ९५% अधिकं प्रदर्शनं कृतवान्