समाचारं

निक्षेपवित्तीयउत्पादानाम् अन्तरबैङ्कप्रमाणपत्रं लोकप्रियं भवति, अन्यः “पूञ्जीसंरक्षणम्” विकल्पः?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना निक्षेपवित्तीयपदार्थानाम् अन्तरबैङ्कप्रमाणपत्रं लोकप्रियं जातम् ।

तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे आरभ्य निक्षेपवित्तीयपदार्थानाम् १८८ अन्तरबैङ्कप्रमाणपत्राणि निर्गताः, एतादृशानां उत्पादानाम् संख्या च प्रायः ४०० प्राप्ता अस्ति वर्षस्य प्रथमार्धे एतादृशानां उत्पादानाम् औसतवार्षिकप्रतिफलनदरः २.३२% आसीत्, येन न्यूनजोखिमनिवेशकानां कृते महत्त्वपूर्णा आवंटनदिशा अभवत् निक्षेपवित्तीयउत्पादानाम् अन्तरबैङ्कप्रमाणपत्राणि कानि सन्ति? किं निक्षेपवत् "राजधानीसंरक्षण" विकल्पः इति गणयितुं शक्यते ? अधुना निर्गमनस्य संख्या किमर्थं वर्धिता ?

एतेषां प्रश्नानाम् उत्तरं दातुं पूर्वं प्रथमं अस्माभिः व्याख्यातव्यं यत् अन्तरबैङ्कनिक्षेपप्रमाणपत्रं किम् इति।

यदा सामान्यजनाः धननिक्षेपार्थं बैंकं गच्छन्ति तदा बैंकः निक्षेपप्रमाणपत्रं निर्गमिष्यति, यत् निक्षेपप्रमाणपत्रम् इति अपि कथ्यते । यदा बङ्कानां मध्ये निक्षेपः भवति तदा प्राप्तं निक्षेपप्रमाणपत्रं निक्षेपस्य अन्तरबैङ्कप्रमाणपत्रं भवति । यतो हि विषयः बैंकः अस्ति, ऋणजोखिमस्तरः न्यूनः भवति, धनस्य राशिः च तुल्यकालिकरूपेण बृहत् भवति, अतः अन्तरबैङ्कनिक्षेपप्रमाणपत्रेषु व्याजदरः सामान्यतया बैंकसमयनिक्षेपेषु व्याजदरात् अधिकः भवति अपि च, अधिकांशस्य अन्तरबैङ्कप्रमाणपत्राणां निक्षेपस्य अवधिः एकवर्षात् न्यूना भवति, यत्र अल्पपरिपक्वता, उत्तमतरलता, लचीलापनं च भवति ।

तस्मिन् एव काले अन्तर्बैङ्कनिक्षेपप्रमाणपत्राणि अन्तर्राष्ट्रीयरूपेण निक्षेपस्य बृहत् हस्तांतरणीयप्रमाणपत्राणि (आङ्ग्लभाषायां सीडी) इति नाम्ना प्रसिद्धानि सन्ति, यस्य अर्थः अस्ति यत् अन्तरबैङ्कनिक्षेपप्रमाणपत्राणां व्यापारः माध्यमिकविपण्ये अपि कर्तुं शक्यते, तथा च सामान्यसीमा एककोटियुआनाधिका भवति . जारीकर्ताः प्रायः वाणिज्यिकबैङ्काः, नीतिबैङ्काः इत्यादयः निक्षेपग्राहकाः वित्तीयसंस्थाः भवन्ति, यदा तु धनं योगदानं कुर्वन्तः निवेशकाः प्रायः बङ्काः, प्रतिभूतिसंस्थाः, बीमाकम्पनयः, निधिः च इत्यादयः वित्तीयसंस्थाः भवन्ति