समाचारं

याङ्गमा सहसा विपण्यं रक्षितुं पदाभिमुखीभूता! अद्यतनस्य चत्वारि प्रमुखाणि ए-शेयर-वार्तानि विपण्यां प्रहारं कृतवन्तः (९.३) ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. केन्द्रीयबैङ्कः अन्ततः कार्यवाही करोति! अगस्तमासे १०० अरब युआन् मुद्रामूल्येन सर्वकारीयबन्धकानां "लघुक्रयणं दीर्घविक्रयणं च" शुद्धक्रयणेन दीर्घकालीनव्याजदराणां समायोजने साहाय्यं कृतम् ।

तरलतायाः दृष्ट्या अस्मिन् आकस्मिके विपण्यस्य उद्धारे केन्द्रसर्वकारेण तत्क्षणमेव मध्यमदीर्घकालीनतरलतायां १०० अरबं निवेशः कृतः, यस्य वस्तुनिष्ठरूपेण प्रभावः आसीत् यत् आरक्षा-आवश्यकता-अनुपातं न्यूनीकृत्य मध्यम-दीर्घकालीन-तरलतायाः पूरकत्वं भवति स्म

अतः तरलता कुत्र गता ? सः स्वाभाविकतया ए-शेयर-बाजारः अस्ति, अनेकेषां मासानां कृते शुद्ध-पूञ्जी-प्रवाहेन सह, ए-शेयर-ईटीएफ-बाजारः अद्यतन-उतार-चढावस्य मध्ये प्रबलं आकर्षणं दर्शितवान् अस्ति।

2. विद्युत्वाहनपट्टिकायां byd तथा tesla इति द्वयोः भारीभारयोः खिलाडयोः मध्ये स्पर्धा अधिकाधिकं तीव्रा भवति।

byd इत्यस्य नवीनतमेन प्रदर्शनप्रतिवेदनेन ज्ञायते यत् द्वितीयत्रिमासे तस्य राजस्वं १७६.२ अरब युआन् यावत् अभवत्, यत् टेस्ला इत्यस्य २५.५ अरब डॉलरं प्रायः गृहीतवान् । तदपि byd इत्यस्य विपण्यमूल्यं सम्प्रति केवलं ७२५.६ अरब युआन् अस्ति ।

तदनुपातेन टेस्ला-संस्थायाः विपण्यमूल्यं ६८४ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं अधिकं भवति, byd-इत्यस्य विपण्यमूल्यं च टेस्ला-संस्थायाः दशमांशात् न्यूनम् अस्ति । परन्तु ज्ञातव्यं यत् द्वयोः कम्पनीयोः सकललाभमार्जिनं प्रायः समानं भवति byd इत्यस्य सकललाभमार्जिनं १८.६९%, यदा तु टेस्ला इत्यस्य १८% भवति, येन byd लाभप्रदतायां न्यूनः नास्ति इति ज्ञायते