समाचारं

व्ययस्य रक्षणार्थं प्रथमवारं जर्मनकारखानं बन्दं कर्तुं फोक्सवैगनं विचारयति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ३ सितम्बर् (सिन्हुआ) विदेशीयमाध्यमानां समाचारानुसारं द्वितीयस्थानीयसमये जर्मन-वाहन-विशालकाय-कम्पनी फोक्सवैगन-समूहेन उक्तं यत् सः सम्प्रति अधिकानि व्यय-कटन-उपायान् कुर्वती अस्ति तथा च स्वस्य जर्मन-मुख्यालयस्य बन्दीकरणस्य सम्भावनायाः विषये विचारं कुर्वन् अस्ति ८७ वर्षीयस्य इतिहासे प्रथमवारं कारखानस्य।

डॉयचे वेले इत्यस्य अनुसारं फोक्सवैगनस्य संचालकमण्डलेन उक्तं यत् सेवानिवृत्तिसमये समीपं गच्छन्तीनां कर्मचारिणां कृते न्यूनीकृतसन्धिं विच्छेदसङ्कुलं च प्रदातुं वर्तमानरणनीतिः कम्पनीयाः लक्ष्यं प्राप्तुं पर्याप्तं नास्ति तथा च १९९४ तमे वर्षात् प्रचलतः कार्यसुरक्षाकार्यक्रमस्य समाप्तिः घोषिता .

सीएनएन-अनुसारं फोक्सवैगन-समूहस्य मुख्यकार्यकारी ओलिवर ब्लुमः अवदत् यत् - "यूरोपीय-वाहन-उद्योगः गम्भीर-स्थितेः सामनां कुर्वन् अस्ति तथा च आर्थिक-वातावरणं क्षीणं भवति" इति ब्लुमः अपि दर्शितवान् यत् "विशेषतः एकस्याः निर्माण-कम्पनीयाः रूपेण जर्मनी-देशः, तस्य आधारः, अत्र अधिकं पृष्ठतः पतति" इति स्पर्धात्वम्” इति ।

अगस्तमासस्य अर्जनस्य आह्वानस्य समये ब्लूमः विश्लेषकान् अवदत् यत् कम्पनी कारखानस्य, आपूर्तिशृङ्खलायाः, श्रमस्य च व्ययस्य कटौतीं कर्तुं योजनां करोति इति टिप्पणीं कृतवान् यत् अस्माकं प्राथमिकं कार्यक्षेत्रं व्ययस्य न्यूनीकरणम् अस्ति। "अस्माभिः सर्वाणि आवश्यकानि संगठनात्मकानि उपायानि कृतानि। अधुना अस्माभिः केवलं व्ययस्य न्यूनीकरणं, व्ययस्य न्यूनीकरणं, व्ययस्य न्यूनीकरणं च कर्तव्यम्" इति सः अपि अवदत्।

तस्य प्रतिक्रियारूपेण जर्मनीदेशस्य एकः शक्तिशालिनः संघः आईजी मेटाल् इत्यनेन फोक्सवैगन-कम्पनीयाः समस्यानां कृते दुर्व्यवस्थापनस्य दोषः दत्तः, कार्याणि रक्षितुं युद्धं कर्तुं च प्रतिज्ञा कृता

आईजी मेटाल्-क्लबस्य मुख्यवार्ताकारः थोर्स्टेन् ग्रोगेल् इत्यनेन विज्ञप्तौ उक्तं यत्, "अद्य निदेशकमण्डलेन एकां गैरजिम्मेदारां योजना प्रस्ताविता यत् फोक्सवैगनं तस्य आधारेषु कम्पयति, कार्याणि कारखानानि च गम्भीररूपेण खतरान् जनयति।

"एषः उपायः न केवलं अदूरदर्शी, अपितु खतरनाकः अपि अस्ति - अस्मिन् फोक्सवैगनस्य हृदयस्य एव नाशस्य क्षमता अस्ति" इति ग्रोगेल् अवदत् "अस्माकं कर्मचारिणां व्ययेन वयं कम्पनीरूपेण योजनाः न सहेम" इति