समाचारं

बोइङ्ग्-इत्यस्य स्टारलाइनर-विमानात् स्पन्दन-ध्वनिं श्रुत्वा अन्तरिक्षयात्रिकाणां प्रतिक्रियायां नासा-संस्थायाः प्रतिक्रिया अस्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, लॉस एन्जल्स, सितम्बर् २ (रिपोर्टरः तान जिंग्जिंग्) अमेरिकीमाध्यमानां समाचारानुसारं अन्तर्राष्ट्रीयअन्तरिक्षस्थानकं प्रति बोइङ्ग् इत्यस्य "स्टारलाइनर" इति अन्तरिक्षयानेन सवाराः अन्तरिक्षयात्रिकाः अद्यैव अन्तरिक्षयानात् विचित्रं स्पन्दनध्वनिं श्रुत्वा ह्यूस्टन्नगरस्य मिशननियन्त्रणकेन्द्रेण सह सम्पर्कं कृतवन्तः। साहाय्यं याचत। नासा-संस्थायाः द्वितीये दिनाङ्के उक्तं यत् अन्तरिक्षयानात् यः स्पन्दनध्वनिः श्रुतः सः अन्तरिक्षयानस्य अन्तरिक्षस्थानकस्य च श्रव्यविन्यासस्य कारणेन अभवत्, अधुना सः स्थगितः अस्ति

नासा इत्यनेन सामाजिकमाध्यमेषु प्रकाशितम् अयं शब्दः अन्तरिक्षस्थानकस्य स्टारलाइनरस्य च मध्ये श्रव्यविन्यासस्य कारणेन भवति । अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य श्रव्य-प्रणाली अतीव जटिला अस्ति, येन बहुविध-अन्तरिक्षयान-मॉड्यूल्-योः परस्परं संयोजनं भवति, अतः प्रायः प्रतिक्रिया-कोलाहलः भवति अन्तरिक्षयात्रिकाः संचारप्रणाल्याः आगच्छन्तः शब्दाः श्रुत्वा मिशननियन्त्रणस्य सम्पर्कं कर्तुं बाध्यन्ते ।

लेखे उक्तं यत् विल्मोर् इत्यनेन श्रुतस्य लाउडस्पीकर-प्रतिक्रिया-शब्दस्य अन्तरिक्षयात्रिकाणां, "स्टारलाइनर" अथवा अन्तरिक्ष-स्थानकस्य कार्ये कोऽपि तकनीकी-प्रभावः नासीत्, यत्र "स्टारलाइनर्" अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् ६ सितम्बर्-मासात् पूर्वं न निर्गत्य चालकदलस्य विना पुनः आगमिष्यति इति अपि अन्तर्भवति पृथिव्याः योजनाः अप्रभाविताः सन्ति।

अमेरिकन-अन्तरिक्षयात्रिकाः विल्मोर्-विलियम्सः च फ्लोरिडा-नगरस्य केप्-कनावेराल्-अन्तरिक्षबल-आधारात् जून-मासस्य ५ दिनाङ्के "स्टारलाइनर्"-विमानेन प्रक्षेपणं कृत्वा जून-मासस्य ६ दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डीयत मूलतः अन्तरिक्षयानं त्यक्त्वा जूनमासस्य १४ दिनाङ्के पृथिव्यां प्रत्यागन्तुं निश्चितम् आसीत्, परन्तु प्रोपेलरस्य विफलता, हीलियमस्य लीक इत्यादीनां समस्यानां कारणात् पुनरागमनसमयः पुनः पुनः स्थगितः नासा-संस्थायाः अगस्तमासस्य ३० दिनाङ्के घोषितं यत् "इण्टरस्टेलरलाइनर्" इति विमानं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं त्यक्त्वा ६ सितम्बर्-दिनाङ्के पृथिव्यां प्रत्यागन्तुं योजना अस्ति । अन्तरिक्षयात्रिकद्वयं आगामिवर्षस्य फेब्रुवरीमासे स्पेसएक्स् ड्रैगन-अन्तरिक्षयानेन पृथिव्यां पुनः आगमिष्यति ।