समाचारं

[micro feature·society and life] व्याघ्रस्य आक्रमणस्य अनन्तरं आस्ट्रेलियादेशस्य पशुप्रशिक्षकः घातितः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[सिन्हुआ न्यूज एजेन्सी सूक्ष्म-विशेषता] द्वितीयदिने आस्ट्रेलियादेशस्य क्वीन्सलैण्ड्-नगरस्य गोल्डकोस्ट्-इत्यस्मिन् "ड्रीम वर्ल्ड" इति विषय-उद्याने एकः व्याघ्रः एकस्याः प्रशिक्षकस्य उपरि आक्रमणं कृतवान्, एकस्याः महिला-प्रशिक्षकस्य बाहुः "गम्भीररूपेण विदीर्णः, दष्टः च आसीत्", परन्तु तस्याः जीवनं न अभवत् संकटे भवति ।

क्वीन्सलैण्ड् आपत्कालीनकेन्द्रस्य सूचनां उद्धृत्य सीएनएन-संस्थायाः सूचना अस्ति यत्, महिला पशुप्रशिक्षिका ४७ वर्षीयः अस्ति, सा उद्याने "टाइगर-द्वीपे" कार्यं करोति, तस्याः समृद्धः अनुभवः च अस्ति "व्याघ्रद्वीपे" ९ बङ्गालव्याघ्राः सुमात्राव्याघ्राः च सन्ति, पर्यटकानाम् अनुभवपरियोजनानि च प्रदाति येन जनाः "व्याघ्रस्य निःश्वासं निकटतः अनुभवितुं" शक्नुवन्ति

द्वितीयदिनाङ्के स्थानीयसमये प्रायः ९ वादने पशुप्रशिक्षकस्य बाहुः एकेन व्याघ्रेन दष्टः । दिष्ट्या घटनास्थले दण्डः समये एव दंशन्तं व्याघ्रं नियन्त्रितवान्, सा च अधिकं क्षतिं न प्राप्नोत् । दण्डः अपि तस्याः रक्तस्रावं समये एव निवारितवान् ।

तदनन्तरं पशुप्रशिक्षकं आपत्कालीनकर्मचारिभिः चिकित्सायै चिकित्सालयं नीतः, सम्प्रति तस्य स्थितिः स्थिरः अस्ति। तस्मिन् दिने यथासाधारणं थीम पार्कः सर्वेषां कृते उद्घाटितः भविष्यति।

"स्वप्नविश्वम्" विषयवस्तुनिकुञ्जेन तदनन्तरं वक्तव्यं प्रकाशितम् यत् एषः "एकान्तः दुर्लभः च दुर्घटना" अस्ति तथा च उद्यानस्य "सर्वोच्चप्राथमिकता पशुप्रशिक्षकस्य साहाय्यं प्रदातुं" इति परन्तु दंशकव्याघ्रस्य किं करिष्यति इति उद्यानं न व्याख्यातवान् ।

सीएनएन-संस्थायाः कथनमस्ति यत्, एतत् प्रथमवारं न यत् व्याघ्रः थीम-पार्क्-मध्ये कर्मचारिणः सदस्यं दष्टवान्। २०११ तमे वर्षे १६० किलोग्रामभारस्य बङ्गालव्याघ्रः एकं रक्षकं द्विवारं दष्टवान् । (अन्त) (जिंग जिंग) २.