समाचारं

युद्धस्य स्थितिप्रतिवेदनम् ! पुटिन्, जेलेन्स्की च वदन्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-देशयोः सेप्टेम्बर्-मासस्य द्वितीये दिने अनेकेषु स्थानेषु सैन्यकार्यक्रमाः आरब्धाः । तस्मिन् एव काले रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् द्वितीयदिने कुर्स्क-नगरस्य स्थितिविषये सार्वजनिकरूपेण स्वस्य स्थितिं उक्तवान् यत् सः मन्यते यत् युक्रेन-सेनायाः आक्रमणं अन्ते असफलतायां समाप्तं भविष्यति इति

रूसस्य रक्षामन्त्रालयेन द्वितीयदिनाङ्के उक्तं यत् रूसीवायुरक्षाव्यवस्था बेल्गोरोड्-प्रान्तस्य कृष्णसागरस्य च उपरि एकैकं युक्रेन-देशस्य ड्रोन्-इत्येतत् पातितवान्

युक्रेनदेशस्य कीवनगरसैन्यप्रशासनेन घोषितं यत् रूसीसेना द्वितीयस्य प्रातःकाले कीवनगरे आक्रमणं कृतवती, युक्रेनदेशस्य वायुरक्षासेनाभिः कीवस्य उपरि एकदर्जनाधिकानि क्रूजक्षेपणानि, बैलिस्टिकक्षेपणानि च नष्टानि।

पुटिन् - कुर्स्क्-नगरे युक्रेन-देशस्य कार्याणि निर्धारितलक्ष्याणि प्राप्तुं असफलाः अभवन्

द्वितीयदिनाङ्के तुवागणराज्यस्य किजिल्-नगरे निरीक्षणस्य समये रूस-राष्ट्रपतिः व्लादिमीर् पुटिन् रूस-युक्रेन-योः युद्धस्य विषये स्थानीयछात्राणां प्रश्नानाम् उत्तरं दत्तवान् सः अवदत् यत् युक्रेनदेशेन कुर्स्क-प्रान्ते आरब्धं सैन्य-कार्यक्रमं स्वस्य निर्धारितलक्ष्यं प्राप्तुं असफलम् अभवत् ।

पुटिन् अवदत्, सर्वप्रथमं एतत् तथ्यं सम्बद्धम् यत् अस्माकं जनाः विशेषतः कुर्स्कप्रदेशस्य जनाः कठिनं जीवनं यापयन्ति। परन्तु युक्रेनदेशेन निर्धारितं मुख्यं लक्ष्यं यत् डोन्बास्-नगरे रूसी-आक्रमणं निवारयितुं भवति, तत् न प्राप्तम् ।

पुटिन् उक्तवान् यत् रूसदेशे युक्रेनसेनायाः आक्रमणम् अन्ततः असफलं भविष्यति इति सः मन्यते।

ज़ेलेन्स्की - कुर्स्कक्षेत्रे कार्याणि यथानियोजितं प्रचलन्ति

स्थानीयसमये २ सितम्बर् दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् कुर्स्कक्षेत्रे कार्यं यथानियोजितं प्रचलति, तत् सम्पन्नं भविष्यति च। ज़ेलेन्स्की इत्यनेन उक्तं यत् कुर्स्क-सञ्चालनेन पोक्रोव्स्क्-टोरेट्स्क-देशयोः कठिनताः प्रभावीरूपेण न्यूनीभवन्ति ।

स्रोत |.cctv news client