समाचारं

अमेरिकीमाध्यमाः : बन्धकप्रकरणस्य विषये बाइडेन् नेतन्याहू "पर्याप्तं न" इति उक्तवान्, उत्तरः च "कोऽपि मां व्याख्यानं न दास्यति" इति अवदत् ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] एसोसिएटेड् प्रेस इत्यस्य अनुसारं अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन स्थानीयसमये २ सितम्बर् दिनाङ्के उक्तं यत् नेतन्याहू इत्यनेन निरुद्धानां मुक्तिं कर्तुं सम्झौतां प्राप्तुं पर्याप्तं कार्यं न कृतम्। तस्मिन् एव दिने नेतन्याहू स्वभाषणे अवदत् यत् "बन्धकविषये कोऽपि मां व्याख्यानं न दास्यति" इति ।

स्थानीयसमये २ सितम्बर् दिनाङ्के नेतन्याहू पत्रकारसम्मेलने भाषणं कृतवान्

समाचारानुसारं गाजापट्ट्यां हमास-सङ्घस्य बन्धकाः अद्यैव मृताः प्राप्ताः, येन इजरायल्-देशे बृहत्-प्रमाणेन विरोधाः आरब्धाः । नेतन्याहू इत्यनेन स्थानीयसमये २ सितम्बर् दिनाङ्के विरोधस्य प्रारम्भात् परं प्रथमं भाषणं कृतम्, यत्र इजरायल् गाजा-पट्टिकायाः ​​मिस्र-देशस्य च सीमायां "फिलाडेल्फिया-गलियारा" इत्यस्य नियन्त्रणं कर्तव्यमिति स्वस्य आग्रहे बलं दत्तवान् शस्त्राणि उपकरणानि च महत्त्वपूर्णतया "एषः हमासस्य प्राणवायुः अस्ति।" एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् नेतन्याहू इत्यस्य अनुरोधः युद्धविरामवार्तालापस्य प्रमुखः बाधकः अभवत् ।

तदतिरिक्तं नेतन्याहू इत्यनेन उक्तं यत्, "मम अपेक्षया बन्धकान् उद्धारयितुं कोऽपि अधिकं प्रतिबद्धः नास्ति... अस्मिन् विषये कोऽपि मां व्याख्यानं न दास्यति" इति कथ्यते।

समाचारानुसारं षट् बन्धकान् मृतानां आविष्कारस्य विषये इजरायलीजनाः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के द्वन्द्वस्य आरम्भात् परं प्रथमे सितम्बर्-दिनाङ्के विलम्बेन वीथिषु निर्गताः। बन्धकानाम् परिवाराः इजरायलीयाः च बहूनां संख्यायां नेतन्याहू इत्यस्य दोषं दत्तवन्तः यत् यदि सः हमास-सङ्गठनेन सह सौदान् कृतवान् स्यात् तर्हि बन्धकाः जीविताः स्यात् इति। २ सेप्टेम्बर् दिनाङ्के सम्पूर्णे इजरायल्-देशे दुर्लभाः प्रहाराः, विरोधाः च अभवन् ।

इजरायलस्य प्रमुखः मित्रराष्ट्रः अमेरिकादेशः वर्तमानस्थितेः विषये अधीरतां दर्शितवान् इति अपि प्रतिवेदने उक्तम् । यदा द्वितीयस्थानीयसमये पत्रकारैः सह साक्षात्कारे बाइडेन् इत्यनेन पृष्टं यत् नेतन्याहुः बन्धकानाम् उद्धाराय पर्याप्तं कार्यं कृतवान् वा इति तदा बाइडेन् इत्यनेन उत्तरं दत्तम् यत् "पर्याप्तं नास्ति" इति । परन्तु सः वार्ताकाराः अद्यापि सौदानां "अतिसमीपे" सन्ति इति आग्रहं कृतवान्, "आशा अवशिष्टा अस्ति" इति च अवदत् ।