समाचारं

राष्ट्रीयपदकक्रीडादलं न्यूनतया क्रीडायाः सज्जतायै जापानदेशम् आगतं प्रशिक्षकः इवान् ओमानस्य चमत्कारस्य प्रतिकृतिं कर्तुं आशास्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य २ दिनाङ्के बीजिंग-समये चीन-देशस्य पुरुषाणां राष्ट्रिय-फुटबॉल-दलः ५ दिनाङ्के सायं विश्वकप-प्रारम्भिक-क्रीडायाः शीर्ष-१८ मध्ये जापानी-दलस्य विरुद्धं प्रथम-क्रीडायाः सज्जतायै डालियान्-नगरात् जापान-देशस्य टोक्यो-नगरं प्रति उड्डीय गतः पक्षद्वयस्य बलस्य विशालः अन्तरः अस्य क्रीडायाः परिणामस्य दृष्ट्या महत् रोमाञ्चं न करोति । परन्तु मुख्यप्रशिक्षकः इवान्कोविच् अद्यापि आशास्ति यत् सः वर्षत्रयपूर्वं शीर्ष १२ मध्ये प्रथमक्रीडायां ओमानस्य नेतृत्वं कृत्वा जापानं पराजयितुं नेतृत्वं कृत्वा तस्य चमत्कारस्य प्रतिकृतिं कर्तुं शक्नोति।

एलनः तस्य सङ्गणकस्य सहचराः च प्रशिक्षणे।

दूरक्रीडायां आगत्य क्रीडायाः पूर्वं त्रिवारं प्रशिक्षणं कृत्वा स्थितिं ज्ञातुं शक्नुवन्ति।

अस्मिन् दूरयात्रायां चीनीयपदकक्रीडासङ्घस्य नेतृत्वदलः दलेन सह न गतः । प्रशिक्षणशिबिरस्य समये केवलं जू जिरेन् नामकः उपाध्यक्षः यः अद्यैव राष्ट्रियपदकक्रीडादलस्य प्रभारी आसीत्, सः डालियान्-नगरं गन्तुं समयं स्वीकृत्य प्रशिक्षणक्षेत्रं गतः, अगस्तमासस्य २८ दिनाङ्के मध्याह्ने जू जिरेन् दलेन सह मध्याह्नभोजनस्य अवसरं गृहीतवान्, जू जिरेन् च दलस्य कृते किञ्चित् परिचालनं कृतवान् । अस्मिन् काले जू जिरेन् अपि स्वस्य केचन कार्यानुभवाः संयोजयित्वा कथां कथयित्वा सम्पूर्णं दलं प्रोत्साहयति स्म, आशां कुर्वन् यत् सर्वे स्वस्य मानसिकसामानं स्थापयित्वा शीर्ष १८ स्पर्धासु उत्तमं क्रीडितुं शक्नुवन्ति इति।

टोक्यो-नगरं गन्तुं गन्तुं च डालियान्-नगरस्य स्थायि-विमानयानानि सन्ति इति विचार्य राष्ट्रिय-फुटबॉल-दलेन अस्याः गोल-यात्रायाः कृते नागरिक-विमानयानम् अपि चितम्, यत् शीर्ष-३६-क्रीडासु विमानयानानि न चार्टर्-करणस्य पूर्वपरम्परायाः निरन्तरता अस्ति द्वितीयदिनाङ्के प्रातःकाले राष्ट्रियफुटबॉलदलः डालियान्तः टोक्योनगरं प्रति प्रस्थितवान् ततः परं ते सर्वे टोक्योनगरस्य केन्द्रे एकस्मिन् होटेले निवसन्ति स्म विमानयानं, सीमाशुल्कं, होटेले आगमनं च, केवलं चतुः पञ्च वा आसीत् एकघण्टा दीर्घकालः नास्ति।

सायंकाले सम्पूर्णं दलं प्रथमाभ्यासस्य आरम्भार्थं जे-लीग्-दलस्य टोक्यो-एफसी-इत्यस्य गृहक्रीडाङ्गणस्य अजिनोमोटो-क्रीडाङ्गणस्य पार्श्वे प्रशिक्षणक्षेत्रं गतः इवान्कोविच् सर्वान् २७ क्रीडकान् जापानदेशम् आनयत् द्वितीयदिनाङ्के सायंकाले वामपक्षीयं लियू याङ्गं विहाय यः किञ्चित् आहतः आसीत्, सः एकत्र अभ्यासं न कृतवान्, अन्ये २६ क्रीडकाः सर्वे प्रशिक्षणे भागं गृहीतवन्तः यतो हि डालियान् प्रशिक्षणशिबिरस्य अन्तिमकाले बृहत् परिमाणेन व्यायामस्य व्यवस्था कृता आसीत्, अतः टोक्योनगरे प्रशिक्षणस्य कतिपयेषु दिनेषु समायोजनं पुनर्प्राप्तिः च तकनीकी-रणनीतिक-अभ्यासः च इति विषये राष्ट्रिय-फुटबॉल-दलः केन्द्रीक्रियते जागरणं अङ्कग्रहणं च ।

तृतीये दिने राष्ट्रियपदकक्रीडादलः तस्मिन् एव स्थले प्रशिक्षणं करिष्यति यतः जापानीक्रीडाङ्गणानां सामान्यतया सुसंरक्षणं भवति, तस्मात् पूर्वं विदेशयात्रायां प्रायः येषां उबड़-खाबड-स्थलानां सम्मुखीभवति स्म, तेषां विपरीतम् चतुर्थे दिनाङ्के राष्ट्रियपदकक्रीडादलं आधिकारिकक्रीडापूर्वप्रशिक्षणार्थं सैतामा २००२ विश्वकपक्रीडाङ्गणं गमिष्यति तस्य पूर्णतया बुकिंगं भविष्यति तथा च मेलनात् पूर्वं कुलम् ३ प्रशिक्षणसत्राणि भविष्यन्ति।

प्रशिक्षणे बायहोलम्।

जापानीदलं वर्षत्रयपूर्वं दुःस्वप्नस्य पुनरावृत्तितः सावधानाः भवन्तु

यद्यपि बहिः जगत् सामान्यतया अस्मिन् समये दलस्य दूरस्थक्रीडासंभावनायाः विषये निराशावादी अस्ति तथापि इवान्कोविच् अद्यापि दूरस्थक्रीडायां उच्चस्तरस्य क्रीडां कर्तुं उत्सुकः अस्ति, अन्तिमे 4-4-2 समानान्तरमध्यक्षेत्रव्यवस्था away game against south korea in the top 36 दलस्य प्रथमपरिचयः भवितुं, गृहात् दूरं सशक्तदलानां सामना करणं, मध्यक्षेत्रस्य रक्षायाः रक्षणं च सुदृढं करणं इवान् इत्यनेन प्रेषितः स्पष्टः संकेतः अस्ति।

अस्मिन् क्रीडने राष्ट्रियपदकक्रीडादलस्य कन्दुकस्य कब्जा अतीव सीमितः अपेक्षितः अस्ति अतः अपराधस्य दृष्ट्या इवान् अपि क्रीडकानां कृते अधिकं प्रत्यक्षतया क्रीडितुं, अपराधस्य रक्षायाः च मध्ये यथासम्भवं संक्रमणार्थं स्थानस्य उपयोगं कर्तुं च अपेक्षते

इवान् इत्यस्य कृते वर्षत्रयपूर्वं शीर्ष-१२ मध्ये प्रथमक्रीडायां जापान-दलस्य नेतृत्वं करणं अतीव सफलं अतीतम् आसीत् क्रोएशिया-देशस्य आशास्ति यत् राष्ट्रिय-फुटबॉल-दलस्य नेतृत्वं कृत्वा अपि क्रीडायां चमत्काराः प्राप्तुं शक्यन्ते |. परन्तु जापानीदलः स्पष्टतया वर्षत्रयपूर्वं व्यथितस्य अनुभवस्य विषये अतीव चिन्तितः अस्ति यतः मुख्यप्रशिक्षकः यासुइचि मोरी इत्यनेन यस्मिन् दिने रोस्टरं घोषितं तस्मिन् दिने यत् दलं तत् हल्केन ग्रहीतुं न शक्नोति इति उक्तवान् ततः परं दिग्गजः युटो नागाटोमो अपि राष्ट्रियस्य कृते स्वस्य महत्त्वं प्रकटितवान् प्रशिक्षणानन्तरं साक्षात्कारे फुटबॉलदलम्।

"चीनीदलस्य मुख्यप्रशिक्षकः इवान्कोविच् अस्ति, यः अन्तिमविश्वकपयोग्यताक्रीडायाः अन्तिमपदे ओमानदलस्य प्रशिक्षकः अस्ति। एतत् खलु किञ्चित् असहजम् अस्ति।नागाटोमो युटो इत्यनेन स्वीकृतं यत् चीनीयदलस्य कष्टं जनयितुं क्षमता अस्ति for the japanese team, "to be honest , ओमान अस्मान् गतविश्वकप-क्वालिफायर-क्रीडासु पर्याप्त-प्रतिकार-उपायान् ग्रहीतुं अनुमतिं दत्तवान्, तथा च चीनी-दलस्य खिलाडयः क्षमतायाः संगठनस्य च दृष्ट्या अन्तिम-ओमान-दलस्य अपेक्षया अधिकाः सन्ति। यदि ते अस्माकं विरुद्धं प्रासंगिकाः रणनीतयः स्वीकुर्वन्ति , अस्माकं कृते महत् आघातं भविष्यति।”