समाचारं

केवलं ३ दिवसानां प्रशिक्षणेन सह तियानजिन् मीडिया: राष्ट्रियपदकक्रीडादलस्य महत्त्वस्य तुलने जापानीदलः किञ्चित् "लापरवाही" व्यवहारं कृतवान् ।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मैनिची शिन्बो" इति संवाददाता झाओ रुई लिखितवान् यत् अन्तिमविश्वप्रथमक्रीडासु जापानस्य शीर्ष १२ मेलनानां पङ्क्तिसमूहस्य तुलने जापानीदलस्य शक्तिः वर्धिता अस्ति। जापानीदलस्य केवलं ३ दिवसानां प्रशिक्षणसमयस्य आवश्यकता भवति चीनीयदलस्य महत्त्वस्य तुलने जापानीदलस्य किञ्चित् "लापरवाही" व्यवहारः भवति ।

जापान-फुटबॉल-सङ्घेन घोषितस्य जापानी-राष्ट्रिय-दलस्य २७-जनानाम् रोस्टर्-मध्ये यूरोप-देशस्य सर्वे प्रसिद्धाः क्रीडकाः समाविष्टाः सन्ति । अपि च जापानीदलस्य प्रशिक्षकः यासुइची मोरी इत्यनेन मीडियासङ्गठनेन स्वीकृतं यत् यूरोपे जापानीदलस्य खिलाडयः उत्तमस्थितौ सन्ति, तेषां कृते केवलं ३ दिवसानां प्रशिक्षणसमयस्य आवश्यकता नास्ति। चीनीदलेन यत् महत्त्वं दत्तं तस्य तुलने जापानीदलस्य व्यवहारः किञ्चित् "लापरवाही" इति प्रतिवेदने मन्यते ।

गतविश्वकप-प्रारम्भिक-क्रीडायाः शीर्ष-१२ मध्ये यदा द्वयोः दलयोः मेलनं जातम् तदा तस्य पङ्क्ति-समूहस्य तुलने अस्य जापानी-दलस्य बलं केवलं वर्धितम् अस्ति ७ मासानां अनन्तरं पुनः आगता जुन्या इटो इत्यस्य अतिरिक्तं अन्यः विस्तृतः आक्रमणकारी प्रीमियरलीग्-क्रीडायां ब्राइटन्-दलस्य काओरु मिकासा अस्ति, तथैव हाङ्ग एण्डो अपि अस्ति, यः सम्प्रति लिवरपूल्-क्लबस्य कृते क्रीडति, रियल सोसिएडाड्-क्लबस्य च उत्तमं क्रीडति . जापानी-विदेशीय-क्रीडकाः स्वस्व-लीग-क्रीडां समाप्त्वा यूरोप-देशं प्रति उड्डीयन्ते स्म, प्रथम-क्रीडायाः कृते केवलं पञ्चदिनानि एव आसन् सर्वथा ।

विश्वप्रीलिमिनरी-क्रीडायाः शीर्ष-१८-क्रीडायाः प्रथमे मेलने एतादृशस्य शक्तिशालिनः प्रतिद्वन्द्विनः सम्मुखीभूय चीन-दलस्य अपूर्व-आव्हानानां सामना अभवत् ।