समाचारं

युद्धस्य समीपगमनेन इवान् इत्यस्य सम्मुखे त्रीणि प्रमुखाणि व्यावहारिकसमस्यानि सन्ति यदि एताः त्रीणि समस्यानि समाधानं न प्राप्नुवन्ति तर्हि राष्ट्रियपदकक्रीडादलस्य भविष्यं चिन्ताजनकं भविष्यति।

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वकपस्य प्रारम्भिकक्रीडायाः एशियायाः शीर्ष १८ मध्ये युद्धं प्रज्वलितुं प्रवृत्तम् अस्ति, चीनीयपुरुषपदकक्रीडादलस्य अपूर्वचुनौत्यस्य अपेक्षाणां च सामना भविष्यति। राष्ट्रीयसम्मानेन प्रशंसकानां च अपेक्षाभिः सह सम्बद्धे अस्मिन् यात्रायां चीनीयपुरुषपदकक्रीडादलस्य त्रीणि अत्यन्तं वास्तविकानि तात्कालिकसमस्यानि च सम्मुखीभवन्ति एताः त्रीणि समस्याः न केवलं राष्ट्रियपदकक्रीडादलस्य तान्त्रिक-रणनीतिक-स्तरस्य परीक्षणं कुर्वन्ति, अपितु बुद्धिः बुद्धिः च परीक्षन्ते | of coach ivankovic.

अतः चीनीयपुरुषपदकक्रीडादलं काः त्रयः समस्याः पीडयन्ति? अधः संक्षेपेण तस्य विश्लेषणं करोमि।

1. मध्यक्षेत्रसमर्थनस्य दुविधा : सृजनशीलतायाः कार्यक्षमतायाः च द्विगुणा अभावः

फुटबॉलक्षेत्रे मध्यक्षेत्रस्य खिलाडी दलस्य "इञ्जिनम्" इति प्रसिद्धः भवति, तस्य महत्त्वं च स्वयमेव दृश्यते । परन्तु चीनीयपुरुषपदकक्रीडादलं सम्प्रति मध्यक्षेत्रसमर्थनक्षमतायाः दृष्ट्या अपर्याप्तं दृश्यते । ऑस्कर, वर्गास् इत्यादीनां विश्वस्तरीयमध्यक्षेत्रसेनापतयः विना राष्ट्रियपदकक्रीडादलः आक्रामकसङ्गठने अत्यन्तं झटका इव दृश्यते । यद्यपि वु लेइ, एलन, झाङ्ग युनिङ्ग इत्यादीनां शीर्ष-स्ट्राइकर्-क्रीडकानां स्वकीयाः लक्षणाः सन्ति तथापि मध्यक्षेत्रस्य समर्थनस्य अभावेन तेषां प्रदर्शनं प्रायः सीमितं भवति यद्यपि लिन् लिआङ्गमिङ्ग्, फर्नाण्डो इत्यादीनां कतिपयानि भङ्गक्षमतानि सन्ति तथापि ते केवलं दलस्य समर्थनं कर्तुं असमर्थाः सन्ति तथा च दलस्य कृते प्रतिद्वन्द्वस्य रक्षणं निरन्तरं उद्घाटयन्ति

एतस्याः दुविधायाः सम्मुखे इवान्कोविच् विद्यमानानाम् खिलाडयः क्षमताम् उपयुज्य सामरिकसमायोजनद्वारा मध्यक्षेत्रसमर्थनस्य अभावस्य पूर्तिं कर्तुं प्रवृत्तः अस्ति एकतः पक्षस्य केन्द्रस्य च सम्बन्धं सुदृढं कर्तुं शक्नोति, अपि च आक्रामकानाम् अवसरानां निर्माणार्थं द्रुतगतिना गतिं च उपयोक्तुं शक्नोति, अपरतः क्रीडकानां मध्ये मौनबोधं विश्वासं च संवर्धयितुं शक्नोति तथा च समग्रसहकार्यस्य सुचारुतायां सुधारं कर्तुं शक्नोति; यत् प्रत्येकं खिलाडी अङ्कणे भवतः उत्तमं प्रदर्शनं कर्तुं शक्नोति। तस्मिन् एव काले जू हाओयाङ्ग इत्यादिभ्यः युवानां क्रीडकानां कृते अधिकः विश्वासः अवसराः च दातव्याः तेषां ऊर्जा, सृजनशीलता च दलस्य कृते अप्रत्याशितविस्मयानि आनेतुं शक्नोति।

2. मध्यक्षेत्ररक्षायाः चिन्ता : ठोसरक्षायाः अपराधस्य रक्षायाश्च मध्ये संतुलनस्य च विकल्पः

फुटबॉलक्रीडासु रक्षा महत्त्वपूर्णा भवति, मध्यक्षेत्रस्य रक्षा अपि महत्त्वपूर्णा अस्ति । यदि राष्ट्रियपदकक्रीडादलस्य मध्यक्षेत्ररक्षायां समस्याः सन्ति तर्हि न केवलं दलेन स्वीकृतानां गोलानां संख्यां प्रभावितं करिष्यति, अपितु दलस्य आक्रामकं रक्षात्मकं च संतुलनं प्रत्यक्षतया प्रभावितं करिष्यति इवान्कोविच् इत्यस्य गठनचयनस्य संकोचः अस्मिन् विषये तस्य सावधानतां विचारं च प्रतिबिम्बयति । ४४२ हीरकस्थानं वा समानान्तरस्थानं वा, मध्यक्षेत्ररक्षायाः स्थिरतां कार्यक्षमतां च सुनिश्चित्य प्रतिद्वन्द्वस्य लक्षणानुसारं लक्षितनियोजनानि कथं करणीयम् इति मुख्यं वर्तते इवान्कोविच् रक्षात्मकस्य मध्यक्षेत्रस्य चयनस्य कठिनविकल्पस्य सम्मुखीभवति । वाङ्ग शाङ्गयुआन्, हुआङ्ग झेङ्ग्यु, वाङ्ग हैजियान् इत्यादीनां क्रीडकानां प्रत्येकस्य स्वकीयाः गुणाः सन्ति, परन्तु महत्त्वपूर्णक्षणेषु कोऽपि अग्रे गत्वा दलस्य रक्षात्मकः बाधकः भवितुम् अर्हति? अस्य कृते प्रशिक्षकदलस्य विस्तृतप्रशिक्षणेन वास्तविकयुद्धव्यायामानां च माध्यमेन उत्तरं अन्वेष्टव्यम् । एकस्मिन् समये भिन्न-भिन्न-प्रतिद्वन्द्वीनां कृते इवान्कोविच्-इत्यनेन अपराधस्य रक्षायाः च सम्यक् सन्तुलनं प्राप्तुं रक्षायाः स्थिरतां अपराधस्य सुचारुतां च सुनिश्चित्य मध्यक्षेत्रस्य विन्यासस्य लचीलापनं करणीयम्

3. मनोबलं वर्धयितुं कठिनताः : मनोवैज्ञानिकसमायोजनस्य दलस्य समन्वयस्य च परीक्षा

सर्वे जानन्ति यत् उच्चतीव्रतायुक्तेषु क्रीडाचक्रेषु क्रीडकाः प्रचण्डशारीरिकमनोवैज्ञानिकदबावेन भवन्ति । चीनीसुपरलीगस्य एफए कपस्य च गहनकार्यक्रमेण एएफसी चॅम्पियन्सलीगप्लेअफ्-क्रीडायाः अतिरिक्तभारेन सह अन्तर्राष्ट्रीयक्रीडकाः शारीरिकरूपेण मानसिकरूपेण च क्लान्ताः अभवन् शारीरिकक्लान्तिः अद्यापि विश्रामस्य, पुनर्प्राप्तेः च माध्यमेन निवारयितुं शक्यते, परन्तु मानसिकक्लान्तिः, "युद्धक्लान्तिः" च अधिकं कठिनं भवति । तदतिरिक्तं लीग-कप-परिणामेषु उतार-चढावः अपि क्रीडकानां मनोवैज्ञानिक-उतार-चढावस्य कारणं भवितुम् अर्हति, राष्ट्रिय-दल-क्रीडासु तेषां प्रदर्शनं च प्रभावितं कर्तुं शक्नोति अतः सज्जताप्रक्रियायां इवान्कोविच् इत्यनेन क्रीडकानां मनोवैज्ञानिकसमायोजनाय, दलस्य समन्वयस्य निर्माणाय च महत् महत्त्वं दातव्यम् । एकतः मनोवैज्ञानिकपरामर्शस्य तथा दलनिर्माणक्रियाकलापस्य माध्यमेन खिलाडयः तनावमुक्तं कर्तुं तेषां मानसिकतां समायोजयितुं च साहाय्यं करोति अपरतः खिलाडयः मध्ये संचारं सहकार्यं च सुदृढं करोति तथा च दलस्य समग्रयुद्धप्रभावशीलतां सुदृढं करोति; तत्सह, प्रशिक्षकदलेन क्रीडकानां शारीरिक-मानसिक-स्थितौ अपि निकटतया ध्यानं दातव्यं, तथा च, क्रीडकाः प्रत्येकं क्रीडां उत्तम-स्थितौ पूरयितुं शक्नुवन्ति इति सुनिश्चित्य प्रशिक्षणस्य, क्रीडा-योजनानां च यथोचितरूपेण व्यवस्थां कुर्वन्तु

विश्वकप-प्रारम्भिक-क्रीडा चीन-पुरुष-फुटबॉल-दलस्य कृते एकं आव्हानं, अवसरं च अस्ति । उपर्युक्तत्रयव्यावहारिकसमस्यानां सम्मुखे इवान्कोविच् यथाशीघ्रं प्रतिकारपरिहारं कल्पयितुं आवश्यकम्। यदि एताः त्रीणि समस्यानि समाधानं कर्तुं न शक्यन्ते तर्हि राष्ट्रियफुटबॉलविश्वकपस्य प्रारम्भिकक्रीडायाः सम्भावना चिन्ताजनकाः भविष्यन्ति। आशास्ति यत् इवान् सामरिकनवीनीकरणेन, मनोवैज्ञानिकसमायोजनेन, दलस्य समन्वयस्य सुधारणेन च राष्ट्रियपदकक्रीडादले किञ्चित् भिन्नं आनेतुं शक्नोति।