समाचारं

प्रो श्रृङ्खला भारते प्रथमवारं निर्मितः अस्ति, एप्पल् इत्यस्य नूतनाः मॉडल् “मेड इन इण्डिया” युगस्य आरम्भं करिष्यन्ति वा?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददाता डिङ्ग याझी ग्लोबल टाइम्स् इत्यस्य भारते विशेषसम्वादकस्य काओ चोङ्ग इत्यस्य महती उत्तरदायित्वं वर्तते] अमेरिकीसमये ९ सितम्बर् दिनाङ्के एप्पल् इत्यस्य वार्षिकं शरदऋतुसम्मेलनं भविष्यति। यथासाधारणं नूतनं iphone 16 तथा iphone 16 pro श्रृङ्खला अस्मिन् सम्मेलने घोषितं भविष्यति, प्रमुखाः उद्योगशृङ्खलाः अपि गहनतया सज्जतायाः अवधिं प्रविष्टवन्तः। पूर्ववर्षेभ्यः तुलने अस्मिन् वर्षे एकः प्रमुखः परिवर्तनः अस्ति यत् चीन-भारतयोः कारखानानि नवीनतम-आइफोन्-इत्येतत् एकत्र संयोजयितुं आरब्धाः, मुख्यतया चीनदेशे निर्मितायाः प्रो-श्रृङ्खलायाः अपि प्रथमवारं भारते उत्पादनं भवति this उद्योगे व्यापकं ध्यानं आकर्षितवान्, भारतीयमाध्यमेन च एतत् "महत्त्वपूर्णं माइलस्टोन्" इति अपि उक्तम् । परन्तु "भारतीयफलशृङ्खला" इत्यस्य कृते अद्यापि अधिका प्रगतिः कठिना इति बहवः विश्लेषकाः मन्यन्ते ।

'प्रमुखपरिवर्तनानि' 'सकारात्मकसंकेतानि' च।

ब्लूमबर्ग् इत्यनेन प्रकाशितेन अद्यतनेन प्रतिवेदनेन ज्ञायते यत्,तमिलनाडुनगरे एप्पल् आपूर्तिकर्ता फॉक्सकॉन् इत्यस्य कारखाने iphone 16 pro तथा iphone 16 pro max मॉडल् इत्येतयोः उत्पादनं आरभेत।एप्पल्-उत्पादानाम् नवीनतमानाम् उत्पादनं कर्तुं भारते प्रतिक्रिया अतीव सकारात्मका अभवत् । भारतीय "siliconindia" इति जालपुटे उक्तं यत् आगामिः iphone 16 pro भारते एप्पल् इत्यस्य निर्माणरणनीत्यां प्रमुखं परिवर्तनं प्रतिनिधितुं शक्नोति। तस्मिन् एव काले भारते एप्पल्-संस्थायाः उत्पादनविस्तारः भारतस्य इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य विकासाय अपि सकारात्मक-संकेतरूपेण दृश्यते, यत् अधिकं प्रत्यक्ष-विदेशीय-निवेशं आकर्षयितुं शक्नोति, वैश्विक-आपूर्ति-शृङ्खलायां भारतस्य स्थितिं च अधिकं प्रवर्धयितुं शक्नोति

इति गम्यतेएप्पल्-कम्पनी भारते अन्तिमेषु वर्षेषु स्थानीयतया मोबाईल-फोन-उत्पादनं कृतवान्, परन्तु तत्र सम्बद्धाः अधिकांशः उत्पादाः प्राचीन-माडल-रूपेण सन्ति ।आँकडानुसारं भारतं सम्प्रति एप्पल् उत्पादानाम् केचन उत्पादनकार्यं करोति यथा iphone se, iphone xr, iphone 12 तः iphone 15 पर्यन्तं। २०२३ तमे वर्षे भारतीयकारखानानि कुलम् प्रायः ३ कोटि-आइफोन्-इत्येतत् संयोजयिष्यन्ति, अस्मिन् वर्षे प्रथमार्धे उत्पादनक्षमता १८ मिलियन-यूनिट्-पर्यन्तं वर्धिता अस्ति भारते आन्तरिकविपण्यस्य आपूर्तिं कर्तुं अतिरिक्तं एतेषां उपकरणानां निर्यातः अमेरिका इत्यादिविदेशीयविपण्येषु अपि भविष्यति ।

एप्पल् इत्यनेन भारते उत्पादनक्षमता वर्धिता, तथापि स्थानीयरोजगारस्य अवसराः अपि वर्धिताः । "siliconindia" इति जालपुटे सद्यः एव प्रकाशितस्य प्रतिवेदनस्य उद्धृत्य उक्तं यत् यदा भारतसर्वकारेण "उत्पादनसम्बद्धानि प्रोत्साहनानि" प्रवर्तन्ते तदा एप्पल्-कम्पनी तस्य आपूर्तिकर्ताभिः सह कुलम् प्रायः १६५,००० प्रत्यक्षकार्यस्थानानि सृज्यन्ते इण्डिया ब्रीफिंग् इत्यस्य अनुसारं भारते एप्पल् इत्यस्य त्रयः अनुबन्धनिर्मातृभिः यथा फॉक्सकॉन्, विस्ट्रोन् (अधुना टाटा इलेक्ट्रॉनिक्स्), पेगाट्रॉन् च सन्ति, तेषु ८०,८७२ प्रत्यक्षकार्यस्थानानि सृज्यन्ते तदतिरिक्तं सालकॉम्प, मदरसन इत्यादीनां कम्पनीनां सहितं व्यापकं आपूर्तिकर्ताजालं प्रायः ८४,००० प्रत्यक्षकार्यस्थानानि सृजति ।

भारतीयविपण्यस्य तीव्रवृद्ध्या, सर्वकारस्य समर्थकनीतीभिः च एप्पल् भारतीयविपण्ये महतीं आशां स्थापयति, भविष्यस्य वृद्ध्यर्थं एप्पल्-संस्थायाः प्रमुखविपण्येषु अन्यतमं इति च मन्यते अस्मिन् वर्षे आरम्भे एप्पल्-कम्पन्योः अर्जन-आह्वानस्य समये “भारत” इति १५ वारं उल्लेखः अभवत् । एप्पल्-सङ्घस्य मुख्याधिकारी कुक् इत्यनेन उक्तं यत् सः "भारतस्य विषये अतीव आशावादी" अस्ति, "अस्माकं ध्यानस्य केन्द्रबिन्दुः" च अस्ति ।

एप्पल् इत्यस्य “शून्यदोषेभ्यः” सर्वथा भिन्नम् ।

परन्तु "मेड इन इण्डिया" इत्यस्य आलोचना अन्तिमेषु वर्षेषु विपण्यां भवति । ताइवानस्य "चाइना टाइम्स्" इति पत्रिकायाः ​​जुलैमासे ज्ञापितं यत् यद्यपि भारते iphone 15 oems इत्यस्य अनुपातः केवलं 10% एव आसीत् तथापि भारते iphone oems इत्यस्य उपजस्य दरः (केवलं प्रायः 50%), स्वास्थ्यप्रबन्धनं च ( escherichia coli ( ) इत्यादीनि बहवः समस्याः सन्ति । अत्यधिकमानक) समस्या प्रत्यक्षतया उत्पादविक्रयणं दुर्बलं जनयति स्म । भारतेन गतवर्षस्य सितम्बरमासस्य २२ दिनाङ्के "मेड इन इण्डिया" इति iphone 15 इति प्रक्षेपणं कृतम् तस्मिन् समये बहवः स्थानीयग्राहकाः कदापि एतत् न क्रीणन्ति इति अवदन् । अपरं तु गुणस्य गारण्टी नासीत् .

ब्रिटिश-"फाइनेन्शियल टाइम्स्" इति पत्रिकायाः ​​अद्यैव ज्ञापितं यत् भारतीयकम्पनीद्वारा संचालितस्य आईफोन्-पार्ट्स्-कारखाने प्रत्येकं द्वयोः भागयोः एकः एव अक्षुण्णः अस्ति, तत् च फॉक्सकॉन्-संस्थायाः संयोजन-संस्थाने प्रेषयितुं शक्यते एषः ५०% "पास रेट्" "शून्यदोषः" उत्पादनमानकात् सर्वथा भिन्नः अस्ति यस्य एप्पल् दीर्घकालं यावत् पालनम् अकरोत् । केभ्यः विडियो ब्लोगर्-द्वारा सामाजिकमाध्यमेषु प्रकाशितेषु विघटन-वीडियोषु भारते संयोजितेषु एप्पल्-फोनेषु विविधाः दोषाः अपि प्रकाशिताः, यथा मदरबोर्ड्-मध्ये स्पष्टानि अङ्गुलिचिह्नचिह्नानि, कॅमेरा-अन्तर्गत-धूलिः च

"निक्केई एशियन रिव्यू" इत्यनेन प्रौद्योगिकीसंशोधनसंस्थायाः काउण्टरपॉइण्ट् रिसर्च इत्यस्य विश्लेषकानाम् उद्धृत्य उक्तं यत् चीनदेशात् बहिः प्रमुखेषु स्मार्टफोन-संयोजनस्थानेषु अन्यतमं भारतं तस्मात् लाभं प्राप्तवान्, प्रमुखाः ब्राण्ड्-संस्थाः च स्वस्य उत्पत्तिं विविधतां कृत्वा भारतीय-विपण्यस्य विकासं कर्तुं प्रयतन्ते परन्तु आगामिषु कतिपयेषु वर्षेषु एप्पल्-सप्लाई-शृङ्खलायां भारतस्य वृद्धिः अन्तिम-उत्पादानाम् संयोजने एव सीमितं भविष्यति, अधिक-महत्त्वपूर्ण-इलेक्ट्रॉनिक-यान्त्रिक-घटकानाम् उत्पादनम् अद्यापि चीन-देशे एव केन्द्रीकृतं भविष्यति, यतः भारतं अद्यापि दक्षतायाः, आधारभूत-संरचनायाः च सह सुसज्जितः नास्ति | , तथा प्रतिभाभण्डारः चीनदेशस्य तुलनीयः।

फॉक्सकोन् इत्यस्य विपर्ययः समस्यां दर्शयति

उपर्युक्तचुनौत्यस्य कारणात् एप्पल्-कम्पन्योः मुख्या फाउण्ड्री फॉक्सकॉन्, या क्रमेण अन्तिमेषु वर्षेषु निम्नस्तरीयनिर्माणं भारतं वियतनामं च स्थानान्तरितवान्, तस्य मार्गः विपर्यस्तः अभवत्जुलैमासस्य अन्ते फॉक्सकॉन् इत्यनेन घोषितं यत् सः हेनान्-नगरस्य झेङ्गझौ-नगरे नूतनव्यापार-मुख्यालयभवनस्य निर्माणे १ अरब-युआन्-रूप्यकाणां निवेशं करिष्यति, चीनदेशस्य झेङ्गझौ-कारखाने नूतनानां कर्मचारिणां बृहत्-परिमाणेन नियुक्तिं आरब्धवान्, येन चीनदेशस्य उत्पादन-आवश्यकतानां सामना कर्तुं शक्यते iphone 16 श्रृङ्खला। हाङ्गकाङ्गस्य एशिया-साप्ताहिकपत्रिकायाः ​​अनुसारं गुआङ्गडोङ्ग-नगरस्य शेन्झेन्-नगरस्य गुआन्लान्-नगरस्य फॉक्सकॉन्-इत्येतत् अपि जून-मासस्य अन्ते जुलै-मासस्य आरम्भपर्यन्तं भर्तीं त्वरितम् अस्ति एतेन ज्ञायते यत् एप्पल्-कम्पन्योः नूतनानां उत्पादानाम् सुचारुतया प्रक्षेपणं सुनिश्चित्य चीनदेशे फॉक्सकॉन्-कम्पनी स्वस्य उत्पादनपङ्क्तयः सक्रियरूपेण विस्तारयति ।

"यदा एप्पल् भूराजनीतिकजोखिमानां मध्ये स्वस्य आपूर्तिशृङ्खलायाः विविधतां कृत्वा एशियादेशे अन्यत्र अधिकं उत्पादनं स्थानान्तरयितुं कार्यं कुर्वन् अस्ति तथापि चीनदेशः कम्पनीयाः मुख्यः निर्माणाधारः एव अस्ति।हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य अनुसारं एप्पल् इत्यस्य आपूर्तिकर्तासूचौ एप्रिलमासे अद्यतनं कृत्वा ज्ञातं यत् गतवित्तवर्षे कम्पनी मुख्यभूमिचीनदेशे ८ नूतनान् आपूर्तिकर्तान् योजयित्वा ४ समाप्तवती।२०२१ तमे वर्षात् परं प्रथमवारं ततः परं प्रथमवारं एप्पल्-कम्पनी चीनदेशे यत्किमपि आपूर्तिकर्तान् समाप्तवान् तस्मात् अधिकान् आपूर्तिकर्तान् योजितवान् अस्ति । रिपोर्ट्-अनुसारं एषः परिवर्तनः न केवलं एप्पल्-संस्थायाः वैश्विक-आपूर्ति-शृङ्खला-रणनीत्याः सूक्ष्म-समायोजनं प्रतिबिम्बयति, अपितु वैश्विक-निर्माण-आपूर्ति-शृङ्खला-प्रबन्धने चीनस्य महत्त्वपूर्णां भूमिकां अपि अधिकं प्रकाशयति

फुडान विश्वविद्यालयस्य दक्षिण एशिया शोधकेन्द्रस्य शोधकर्त्ता लिन् मिनवाङ्ग इत्यनेन द्वितीयदिने ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे उक्तं यत् एप्पल् इत्यस्य भारतीयबाजारे वृद्धिः शुद्धबाजारचयनस्य अपेक्षया भूराजनीतिकविचारानाम् कारणेन अंशतः अस्ति अपरपक्षे भारतस्य धनिकवर्गस्य कारणम् तथा एप्पल्-उत्पादानाम् क्रयणस्य क्षमता यद्यपि चीनस्य उपभोक्तृ-आधारस्य तुलना चीन-देशस्य आधारेण सह कर्तुं न शक्यते तथापि अद्यापि एतत् एकं विपण्यम् अस्ति यस्य अवहेलना कर्तुं न शक्यते तदतिरिक्तं भारते औद्योगिकशृङ्खलां स्थापयित्वा एप्पल् सम्पूर्णस्य आपूर्तिशृङ्खलायाः व्ययस्य न्यूनीकरणं कृत्वा चीनीयसप्लायरैः सह वार्तायां अधिकं अनुकूलस्थानं प्राप्तुं शक्नोति। अतः केषाञ्चन आव्हानानां सामनां कृत्वा अपि एप्पल् भारतीयविपण्यस्य क्षमतायाः विषये आशावादी अस्ति, तत्र निवेशं च निरन्तरं कुर्वन् अस्ति । परन्तु विनिर्माणक्षेत्रे चीनदेशस्य तुलने भारतस्य स्पष्टाः सीमाः सन्ति । यद्यपि भारतस्य श्रमव्ययः तुल्यकालिकरूपेण न्यूनः भवितुम् अर्हति तथापि भारतस्य रसदव्ययः चीनदेशस्य अपेक्षया अनेकगुणः अस्ति, तस्य श्रमबलस्य कौशलप्रवीणता समग्रकार्यदक्षता च चीनदेशस्य अपेक्षया उत्तमः नास्ति