समाचारं

ताइवानदेशः ट्रम्पस्य आलोचनायाः प्रतिक्रियाम् अददात् : अमेरिकीचिप् उद्योगं हर्तुं अङ्गीकुर्वति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य ताइवान-आर्थिकविभागस्य प्रमुखः गुओ ज़िहुई इत्यनेन अमेरिकी-रिपब्लिकन-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य डोनाल्ड ट्रम्पस्य चीनस्य ताइवानस्य आलोचनायाः खण्डनं कृत्वा चीनस्य ताइवानेन अमेरिकीचिप-उद्योगस्य चोरी कृता इति अङ्गीकृतम्।

गुओ झीहुई इत्यनेन उक्तं यत् - "अवश्यं ताइवानदेशेन अमेरिकादेशात् चिप्-उद्योगः न हृतः। वयं ये चिप्स् उत्पादयामः ते अमेरिकन-कम्पनीभिः आज्ञापिताः सन्ति, एतेषु कम्पनीषु अद्यापि सर्वाधिकं सकललाभमार्जिनं वर्तते। एतादृशेषु विषयेषु ट्रम्पस्य किञ्चित् दुर्बोधाः भवितुम् अर्हन्ति , वयं च एतत् स्पष्टयिष्यामः।"

ट्रम्पः जुलैमासे ताइवानदेशं स्तब्धं कृतवान् यस्मिन् सः ताइवानस्य चिप् उद्योगस्य आलोचनां कृतवान्, यदि ट्रम्पः राष्ट्रपतिः जो बाइडेन् इत्यस्य उत्तराधिकारी भवति तर्हि सः ताइवानदेशस्य भिन्नव्यापारिकव्यापारदृष्ट्या व्यवहारं करिष्यति इति।

"ताइवान अस्माकं चिप्-व्यापारं हरितवान्" इति तदा ट्रम्पः अवदत् "अर्थात् वयं कियत् मूर्खाः स्मः? ते अस्माकं सर्वं चिप्-व्यापारं हरन्ति स्म । ते अतीव धनिनः सन्ति।"

कुओ इत्यनेन अपि उक्तं यत् ताइवानदेशः जापानदेशस्य क्युशुनगरे व्यापारनिकुञ्जस्य निर्माणं कर्तुं योजनां करोति यत् तत्र कार्यं कुर्वतीनां ताइवानदेशस्य कम्पनीनां साहाय्यार्थं भवति।

“उद्यानं ताइवान-विज्ञान-प्रौद्योगिकी-उद्यानस्य सदृशं एक-स्थान-सेवा-प्रतिरूपं स्वीकुर्यात्” इति कुओ अवदत् यत्, “यतो हि प्रत्येकं काउण्टी भिन्नाः परिस्थितयः प्रदाति, अतः वयं ताइवान-कम्पनीनां शीघ्रं जापानदेशे निवसितुं साहाय्यं कर्तुं सेवां प्रदातुं नूतनां कम्पनीं स्थापयिष्यामः " .