समाचारं

मध्यपूर्वे अमेरिकीविमानवाहकयुद्धसमूहस्य अधिकारिणः सहसा निष्कासिताः अभवन्, युद्धे विश्वासः अपि नष्टः अभवत्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीविमानवाहकस्य शक्तिशालिनः अपि "चप्पलसेना" इत्यस्य सम्मुखे दुर्बलं दृश्यते ।

अगस्तमासस्य ३० दिनाङ्के स्टार्स् एण्ड् स्ट्राइप्स् इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी नौसेना ३० दिनाङ्के मार्गदर्शित-क्षेपणास्त्र-विध्वंसकस्य सेनापतिं निवृत्तवती अयं विध्वंसकः मध्यपूर्वे नियोजितस्य विमानवाहकयुद्धसमूहस्य भागः अस्ति यस्य कार्यं यमनदेशे इराणसमर्थितैः हुथीसमूहैः फारसखाड़ीजलमार्गेषु आक्रमणानां प्रतिकारं कर्तुं दत्तम् अस्ति।

समाचारानुसारं यूएसएस जॉन् मेक्केन् विध्वंसकस्य सेनापतिः कैमरन् जस्ट् इत्यस्य कर्तव्यात् मुक्तः अस्ति । इदं "आर्ले बर्क" वर्गस्य विध्वंसकं वर्तमानकाले ओमान-खाते मिशनं कुर्वन् अस्ति । यूएसएस थिओडोर रूजवेल्ट् इत्यस्य वाहकप्रहारसमूहस्य सेनापतिः रियर एडमिरल क्रिस्टोफर अलेक्जेण्डर् इत्यनेन "मार्गदर्शितक्षेपणास्त्रविध्वंसकस्य आज्ञां दातुं विश्वासः नष्टः" इति आधारेण कार्यवाही कृता

"विश्वासस्य हानिः" इति अस्पष्टं पदं प्रायः अमेरिकीसैन्येन स्पष्टव्याख्यानं विना सेनापतिस्य निष्कासनस्य प्रतिक्रियायै प्रयुक्तम् । पूर्वं नौसेनासेनापतयः "विश्वासस्य हानिः" इति कारणैः निष्कासिताः सन्ति यथा दुर्बलनेतृत्वं, चालकदलस्य सदस्यानां दुर्व्यवहारः, कार्यात् अवतरितस्य अनन्तरं अधीनस्थैः सह मद्यपानं वा "मत्तवाहनचालनस्य" कारणेन गृहीतत्वं वा इत्यादीनि दुराचारः

अलेक्जेण्डर् इत्यनेन घोषितं यत् विध्वंसकदलस्य २१ उपकमोडोरः एलिसन क्रिस्टी अस्थायीरूपेण विध्वंसकस्य कमानं स्वीकुर्यात् ।

अमेरिकी-नौसेनायाः वक्तव्यस्य उद्धृत्य प्रतिवेदने उक्तं यत्, "कार्मिकपरिवर्तनेन जहाजस्य मिशनं वा समयसूचीं वा प्रभावितं न कृतम्" इति ।

एस्टोर् २०२३ तमस्य वर्षस्य अक्टोबर्-मासे जॉन् मेक्केन्-नौकायाः ​​सेनापतिरूपेण कार्यं करिष्यति । नौसेना अवदत् यत् सः अन्तरिमप्रशासनिकभूमिकायां वाशिङ्गटननगरस्य नौसेनास्थानकं एवरेट् इत्यत्र पुनः आगमिष्यति।