समाचारं

शिष्टाचारेन विद्यालये प्रवेशं कुर्वन् सर्वाधिकं सुन्दरं प्रथमदृष्टिः - नान्याङ्ग नम्बर ७ प्राथमिकविद्यालये प्रथमश्रेणीप्रवेशसमारोहः आयोजितः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाथी समाचार संवाददाता झांग डिंग्यो वी गुआंगबाओ संवाददाता मी यांग वांग चुआंग ली हुई लियू लु/पाठ एवं चित्र

सिकाडाः चिरकालं गायन्ति, ग्रीष्मकालः च दीर्घः भवति । अद्यैव नान्याङ्ग-नम्बर-7 प्राथमिकविद्यालये नूतनसत्रस्य प्रवेशसमारोहः आयोजितः। प्रातःकाले उष्णसूर्यप्रकाशेन सह लघु-लघु-कुटी-जनाः विद्यालय-नेतृभिः सह उष्णतया स्वागतं कृतवन्तः, तेषां मातापितृभिः सह च ते हर्षेण आनन्देन च परिसरं प्रविष्टवन्तः, एकत्र वृद्धेः यात्रां च कृतवन्तः

"सद्गुणी भवितुं शिक्षणं च नूतनानि आशानि उद्घाटयति, धैर्यं च नूतनानि स्वप्नानि वहति।"

सभ्यशिष्टाचारः शिक्षणस्य जीवनस्य च आधारः, बालकानां स्वस्थवृद्ध्यर्थं बाहूः, राष्ट्रियगुणवत्तायाः, राष्ट्रियप्रतिबिम्बस्य च मूर्तरूपः अस्ति तृतीय-षष्ठ-कक्षायाः बालकाः सजीवाः ऊर्जावानाः च सभ्यशिष्टाचारव्यायामान् कृतवन्तः, येषु छात्राः सभ्यः शिष्टः च सप्तलिटिल् गुड् बॉयस् भवितुम् प्रयतन्ते इति वकालतम् अकरोत्

प्रवेशसमारोहे प्राचार्यः जिया बाओकियाङ्गः सर्वेषां शिक्षकानां छात्राणां च कृते नवप्रवेशितबालानां हार्दिकं स्वागतं कृतवान् तस्मिन् एव काले सः बालकानां कृते चत्वारि आशाः प्रस्तावितवान् यत् प्रथमं तेषां हृदये स्वप्नाः भवेयुः, साहसं च कुर्वन्तु तान् अनुसृत्य गच्छतु। स्वप्नमार्गे भवन्तः कष्टेभ्यः न भयभीताः भवेयुः, आत्मनः संयमं कर्तुं इच्छुकाः भवेयुः, आव्हानं कर्तुं साहसं च भवेयुः । द्वितीयं सम्यक् अध्ययनं, उत्तमपुस्तकानां पठनं च। पुस्तकानि भवतः स्वस्य प्रगतेः सीढी भवतु, भवतः आध्यात्मिकजगत् समृद्धं कुर्वन्तु, पठने भवतः सुन्दरं आत्मनः साक्षात्कारं कुर्वन्तु, अद्वितीयाः च भवन्तु। तृतीयम्, अस्माभिः कृतज्ञतां ज्ञातव्यं, कृतज्ञतां च शिक्षितव्यम्। मातापितृणां, शिक्षकाणां, देशस्य, समाजस्य च कृतज्ञतां ज्ञापयन्तु, हृदये प्रेम्णः सूर्यप्रकाशं च कृत्वा उत्तमः बालकः भवन्तु। चतुर्थं, अस्माभिः आत्म-अनुशासनं, कठोर-आत्म-अनुशासनं च शिक्षितव्यम्। भवतः परितः लघु-लघु-वस्तूनाम् आरम्भं कृत्वा सद्-अभ्यासाः विकसयन्तु।

जिया बाओकियाङ्ग् इत्यनेन उक्तं यत् सर्वे सप्त लघुजनाः अपेक्षानुसारं जीविष्यन्ति तथा च प्रत्येकस्य बालकस्य प्रेम्णा, धैर्येन, उत्तरदायित्वेन च सम्यक् परिचर्या कर्तुं यथाशक्ति प्रयतन्ते, तथा च नूतनयुगे बालकान् सत्युवकरूपेण संवर्धयितुं प्रयतन्ते ये दलं प्रेम्णा भवन्ति , देशभक्ति, आत्मनिर्भरता, प्रगतेः प्रयासः च।

अध्यापिका ताङ्ग किङ्ग्क्सूए शिक्षकप्रतिनिधिरूपेण वदति स्म, सा छात्राणां समक्षं उष्णशब्दैः स्वस्य इच्छां प्रकटितवती, आशां कुर्वन्ती यत् बालकाः साहसेन आव्हानानां सामना करिष्यन्ति, सक्रियरूपेण ज्ञानस्य अन्वेषणं करिष्यन्ति, स्वशिक्षणयात्रायाः कालखण्डे वृद्धिं सुखं च प्राप्नुयुः। तस्मिन् एव काले प्रथमश्रेणीशिक्षकाणां कृते सा गम्भीरतापूर्वकं प्रतिज्ञातवती यत् भविष्ये कार्ये सा बालकान् सुरक्षितं, पालनीयं, गतिशीलं च शिक्षणवातावरणं प्रदातुं यथाशक्ति प्रयतते इति।

प्रथमवर्षस्य छात्राणां कृते नूतना छात्रा क्षिया किङ्ग् इत्यनेन उक्तम्। सा प्राथमिकविद्यालयस्य छात्रा इति अत्यन्तं गौरवं अनुभवति स्म यत् अस्मिन् सुन्दरे परिसरे वयं निश्चितरूपेण विद्यालयस्य नियमानाम् अनुशासनानां च पालनम् करिष्यामः, कठिनतया अध्ययनं करिष्यामः, व्यावहारिकक्रियाणां उपयोगेन च वयं सर्वोत्तमाः प्राथमिकविद्यालयस्य छात्राः इति सिद्धं करिष्यामः।

शिक्षकस्य दु शुआङ्गशुआङ्गस्य नेतृत्वे सर्वे नवीनाः छात्राः दक्षिणहस्तं शिरसा उपरि उत्थाप्य राष्ट्रध्वजं दृष्ट्वा गम्भीरतापूर्वकं शपथं कृतवन्तः परिसरस्य प्रत्येकं कोणे प्रतिध्वनितशपथः प्रतिध्वनितवान्, येन सर्वे मातापितरः शिक्षकाः च अस्मिन् क्षणे स्वस्य दृढनिश्चयं अनुभवन्ति स्म ।

हृदये कृतज्ञः भव, कर्मणि भवतः दयालुतां च ज्ञातव्यम्। बालकाः मातापितरौ प्रति मुखं कृत्वा कृतज्ञतां प्रकटयितुं नमन्ति । आशासे प्रत्येकं बालकः स्वकर्मणां उपयोगेन कृतज्ञतायाः अभ्यासं कर्तुं शक्नोति, स्वमातापितरौ प्रतिफलं दातुं च शक्नोति।

ढोलकं ताडयन्तु, महत्त्वाकांक्षां च स्पष्टं कुर्वन्तु। प्रत्येकस्य वर्गस्य छात्रप्रतिनिधिभिः ढोलकदण्डाः धारिताः, बृहत् ढोलकं च प्रबलतया ताडयन्ति स्म । प्रत्येकं ध्वनिः आश्चर्यजनकः अस्ति।

सिनाबरः "बुद्धिम्" दर्शयति । किञ्चित् दालचीनी हृदयं प्रविशति, हृदयं च उज्ज्वलं नेत्रं च उज्ज्वलं शुभं च। अद्भुतानि काव्यानि पुस्तकानि च चिरकालात् प्रसारितानि, रक्ततिलानि च अपेक्षां प्रकटयन्ति । शिक्षकः प्रत्येकस्य नूतनस्य छात्रस्य ललाटे रक्तं तिलं टङ्कयति, यस्य अर्थः भवति प्रज्ञां उद्घाट्य हृदयं प्रकाशयति।

भग्नकलमेण बोधः। "जीवनस्य आरम्भः स्मार्टः साक्षरः च भवति।" आचार्यः बालकान् "人" इति सरलं किन्तु गहनं शब्दं लिखितुं नेतवान्, यस्य अर्थः जीवनस्य बोधस्य अवस्था अस्ति, मानवत्वं शिक्षितुं च सर्वाधिकं महत्त्वपूर्णम् अस्ति

पर्वताः, नद्यः च निमीलिताः सन्ति, सहस्राणि खण्डाः नूतनं अध्यायं उद्घाटयन्ति । नीलाकाशे मेघः भव यथा इच्छसि सुखी | हरितवृक्षस्य पत्रं भव, वर्धय च। असीमं प्रेम भवतु, विद्यासागरं विशालं गच्छतु ते। सप्त लघुबालकाः, स्वागतम्!

[सम्पादक: झोंग कियानवेई]।

(स्रोतः गजसमाचारः)

प्रतिवेदन/प्रतिक्रिया