समाचारं

अनेके महाविद्यालयाः विश्वविद्यालयाः च नवीनशिक्षकाणां विषये बृहत्दत्तांशं प्रकाशयन्ति, लोकप्रियनामानि च घोषितानि भवन्ति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अनेके विश्वविद्यालयाः २०२४ तमस्य वर्षस्य कक्षायां स्नातकस्य नवीनशिक्षकाणां विषये क्रमशः बृहत् आँकडान् प्रकाशितवन्तः । आँकडानि दर्शयन्ति यत् २०२४ तमे वर्षे स्नातकस्य नवीनशिक्षकाः मूलतः तस्मिन् स्तरे संक्रमणं कृतवन्तः यत्र "२००५ तमे वर्षे" पीढी मुख्यशक्तिः अस्ति तेषु सर्वाधिकं संख्या २००६ तमे वर्षे जातम्, कनिष्ठतमाः नवीनाः छात्राः अपि "१०-उत्तर" सन्ति वयसः अतिरिक्तं केचन महाविद्यालयाः विश्वविद्यालयाः च नवीनशिक्षकाणां मध्ये सर्वाधिकं लोकप्रियनामानि अपि घोषितवन्तः ।
दक्षिणपूर्वविश्वविद्यालयेन नवीनशिक्षकाणां विषये बृहत्दत्तांशः प्रकाशितः, यत्र दर्शितं यत् २०२४ तमस्य वर्षस्य वर्गे नवीनशिक्षकाणां मध्ये २२ "zǐhan" सन्ति । शाडोङ्ग-प्रौद्योगिकीविश्वविद्यालयस्य ८,७१५ स्नातकनवशिक्षकाणां मध्ये २३ "जिहान" छात्राः सन्ति ।
चित्र/shandong विज्ञान तथा प्रौद्योगिकी विश्वविद्यालय wechat public account
नानजिङ्गविश्वविद्यालये २०२४ तमस्य वर्षस्य कक्षायां ४,०३८ स्नातकनवशिक्षकाणां मध्ये १३ नवीनशिक्षकाणां नाम "हाओरान्", १२ नवीनविद्यार्थीनां नाम "युक्सुआन्" इति अस्ति
चित्र/नानजिंग विश्वविद्यालय wechat public account
चीन-पेट्रोलियम-विश्वविद्यालयेन (बीजिङ्ग्) २०२४ तमे वर्षे कुलम् २,४१९ ​​स्नातक-छात्राणां प्रवेशः कृतः, तत्रैव च "नियत-जनानाम्" २० युग्मानि सन्ति
चीन पेट्रोलियम विश्वविद्यालयस्य (बीजिंग) wechat official account इत्यस्य चित्रम्/स्क्रीनशॉटम्
संवाददाता : काओ ओउ
स्रोतः- हुबेई आर्थिकदूरदर्शनम्
प्रतिवेदन/प्रतिक्रिया